Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 350 Top ↑ Page 350 Top ↑ Page 350 Top ↑ Page 350 Top ↑
Tag: NischalaDasa
Vicharasagara-Page-349
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 349 Top ↑ Page 349 Top ↑ Page 349 Top ↑ Page 349 Top ↑
Vicharasagara-Page-348
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 348 (४९६) वेदाङ्गानामर्थेन सह प्रयोजनम् – चतुर्णामपि वेदानां षडङ्गानि स्युः। (१) शिक्षा (२) कल्पः (३) व्याकरणम् (४) निरुक्तम् (५) ज्योतिषम् (६) चन्दः (पिङ्गलशास्त्रादि)… Continue reading Vicharasagara-Page-348
Vicharasagara-Page-347
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 347 (१) चक्रादयो हस्तेन मुच्यमानत्वान्मुक्ता इत्युच्यन्ते। (२) खङ्गादयोऽमुक्ता इति। (३) परश्वादयो मुक्तामुक्ता इति। (४) शरगोलकादयो यन्त्रमुक्ता इति । (१) मुक्तमस्त्रमित्युच्यते। (२) अमुक्तं… Continue reading Vicharasagara-Page-347
Vicharasagara-Page-345
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 345 (४९४) चतुर्णामपि वेदानां ब्रह्मज्ञान एव तात्पर्यम्। ऋग्वेदो, यजुर्वेदः, सामवेदोऽथर्ववेदः इति (१) वेदाश्चत्वारः। तत्र १- कानिचिद्वाक्यानि ज्ञेयब्रह्मबोधकानि। २- कानिचिद्ध्येयब्रह्मबोधकानि। ३- इतराणि तु कर्मबोधकानि। कर्मावबोधकवेदवचनानामप्यन्तःकरणशुद्धिद्वारा… Continue reading Vicharasagara-Page-345
Vicharasagara-Page-346
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 346 योऽन्यतः (१) प्राप्तोऽर्थः, न तत्र वक्यस्याभिप्रायह्। इत्थमथर्ववेदसामान्यं निवृत्तावेव तात्पर्यवत्। इतरवेदत्रयगतकर्मबोधकवाक्यानामन्तःकरणशुद्धिद्वारा ज्ञानोपयोगित्वमतिस्फुटम्। (४९५) उपवेदानामपि चतुर्णां क्रमाद्ब्रह्मज्ञाने एव तात्पर्यम्। (१) आयुर्वेदः (२)… Continue reading Vicharasagara-Page-346
Vicharasagara-Page-344
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 344 तृतीय सिष्यस्तु तर्कदृश्टिर्गुरुमुखादुपदेशं प्राप्य स्वावगतविषये शास्त्रान्तरविरोधपरिहाराय निखिलशास्त्राभिप्रायं विचार्य इत्थं निश्चिकाय। (१) सकलशास्त्राणां परमं प्रयोजनं मोक्ष एव। (२) मोक्षसाधनश्च ज्ञानमेकमेव। (३) तच्च… Continue reading Vicharasagara-Page-344
Vicharasagara-Page-343
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 343 जहौ इति चेत्। श्रुणु। भीष्मादयो ह्याधिकारिकाः पुरुषाः। ते च उपासकानामुपदेशार्थमेव देशकालविशेषप्रतीक्षां चक्रुः। वसिष्ठभीष्मादीनामाधिकारिकपुरुषत्वात्तेषामनेकानि जन्मानि अभवन्। आधिकारिकपुरुषाणामेककल्पपर्यन्तं प्रारब्धमवतिष्ठते। अन्तरेण कल्पावसानं न तेषां… Continue reading Vicharasagara-Page-343
Vicharasagara-Page-338
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 338 (३) वामदेवादिप्रारब्धं स्वल्पभोगहेतुरासीत्। अतः तेषांसदाऽरुच्युत्पत्तेर्भोगेषु प्रवृत्तिरेव नाभूत्। (४) शिखिध्वजस्य ज्ञानानन्तरं राज्यादिष्वधिका प्रवृत्तिःकथ्यते वासिष्ठे। इत्थं ज्ञानिनां नानाप्रकारा विलक्षणव्यवहाराः कथिताः॥सर्वेषामपि तेषां (१) सममेव ज्ञानं। फलमपि… Continue reading Vicharasagara-Page-338
Vicharasagara-Page-337
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 337 (१) यस्य ज्ञानिनः प्रारब्धं भिक्षाभोजनादिफलमात्रहेतुः तस्य भिक्षाभोजनमात्रे प्रवृत्तिर्जायते॥ (२) यस्य तु प्रारब्धमितोऽप्यधिकभोगहेतुः तस्याधिकेऽपि व्यापारे प्रवृत्तिर्भवति। अत्राक्षेपः – ननु यस्य प्रारब्धं भिक्षाभोजनमात्रहेतुः तस्यैव ज्ञानं… Continue reading Vicharasagara-Page-337