Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 290
यस्य सान्निध्याद्दाहो न जायते स प्रतिबन्धकः। यस्य सान्निध्यात्सत्यपि प्रतिबन्धे दाहो जायते स १ उत्तेजकः।
हे सौम्य! अग्नाविव जलादिसकलपदार्थेष्वपि स्थितां तत्कार्यजननानुकूलां शक्तिं जानीहि। विना तु शक्तिं न केनापि कारणेन किमपि कार्यं जन्यते। इत्थं शक्तेः प्रयोजनं निरूपितम्। अग्निस्वरूपातिरिक्त शक्तिर्नास्तीत्याक्षेप समाधानरूपतया तादृशशक्तिसद्भावविषये अनुभव प्रदर्श्यते – ‘इदानीं प्रतिबन्धकसद्भावदशायां प्रज्वलत्यप्यग्नौ शक्तिः (दाहसामर्थ्यं) नास्ति। पश्चादुत्तेजक सद्भावदशायां शक्त्यन्तरं जायते’ इति शक्तिसद्भाव विषयकानुभवः टीकरनाथादि सिद्धपुरुषविनोदचेष्टाः पश्यतां सर्वेषामस्ति तादृशलोकानुभवः केन शक्यतेऽपलपितुम्। अनुमितिप्रमात्मकोऽयमनुभवः न केनापि प्रकारेण बाधितुं शक्यते। इत्थं सिद्धान्तानुसारेण शक्तिस्वरूपं तत्प्रमाणं च निरूपितम्।
(आ- ४२५-४२७) शक्तिविषये मतान्तरखण्डनम् —
(४२५) ईश्वरेच्छैव २ पदशक्तिरिति नैयायिकोक्तं न साधु।
ईश्वरेच्छा तावदीश्वरनिष्ठो धर्मः। न तु पदधर्मः। ईश्वरेच्छायाः पदनिष्ठत्वासंभवात् पदशक्तिरिति वक्तुं न शक्यते। शक्तेः पदधर्मत्वे हि पदशक्तिरिति वक्तुं युज्यते। अतः पदनिष्ठार्थावबोधन सामर्थ्यमेव पदशक्तिः स्यात्।
(४२६) वैयाकरणरीत्या शक्तिलक्षणं तावत्पदनिष्ठार्थ ३ योग्यता।
पदनिष्ठा अर्थयोग्यता नाम पदनिष्ठपदार्थबोधनहेतुत्वमेव। घटपदे कलशरूपार्थ –
———————————————
१- प्रतिबन्धकीभूतमणिमन्त्रौषधादयः तेषामग्निनिष्ठ दाहशक्तिनाशकत्वातिरोभावकत्वादयः, तथोत्तेजकीभूतमणिमन्त्रौषधादयः तेषामग्निनिष्ठदाहशक्त्युत्पादकत्वाभिभाषकत्वादयश्च टीकरनाथादि सिद्धपुरुषेषु प्रसिद्धम्।
२- कुम्भकारस्य घटचिकीर्षा यथा कुम्भकाराश्रयत्वात् कुम्भकारधर्मस्तथा अयं शब्दः इममर्थमभिव्यञ्जयतु‘ इतीश्वरेच्छेश्वराश्रयत्वादीश्वरस्यैव धर्मः स्यात् न तु पदस्य। अतः ईश्वरेच्छा ईश्वरस्यैव शक्तिः स्यात्, न तु पदस्य।
३- “इन्द्रियाणां स्वविषयेष्वनादियोग्यता यथा अनादिरर्थैः शब्दानां संबन्धो योग्यता तथा । ” (इति वैयाकर्णभूषणसारे ३६ कारिका)
इन्दियाणां स्वविषयेषु चाक्षुषादिषु घटादिषु यथाऽनादियोग्यता तदीयचाक्षुषादिकारणता तथा शब्दानामपि अर्थैः सह तद्बोधकेनैव योग्यता। सैव शक्तिरित्यर्थः। इति” तद्विवरणम्। मञ्जूषायां तु वाच्यवाचकभावकारणीभूतपदार्थयोस्तादात्म्यं शक्तिरित्युक्तम्।
Top ↑
yasya sAnnidhyAddAho na jAyate sa pratibandhakaH. yasya sAnnidhyAtsatyapi pratibandhe dAho jAyate sa 1 uttejakaH.
he saumya! agnAviva jalAdisakalapadArtheShvapi sthitAM tatkAryajananAnukUlAM shaktiM jAnIhi. vinA tu shaktiM na kenApi kAraNena kimapi kAryaM janyate. itthaM shakteH prayojanaM nirUpitam. agnisvarUpAtirikta shaktirnAstItyAkShepa samAdhAnarUpatayA tAdR^ishashaktisadbhAvaviShaye anubhava pradarshyate – ‘idAnIM pratibandhakasadbhAvadashAyAM prajvalatyapyagnau shaktiH (dAhasAmarthyaM) nAsti. pashchAduttejaka sadbhAvadashAyAM shaktyantaraM jAyate’ iti shaktisadbhAva viShayakAnubhavaH TIkaranAthAdi siddhapuruShavinodacheShTAH pashyatAM sarveShAmasti tAdR^ishalokAnubhavaH kena shakyate.apalapitum. anumitipramAtmako.ayamanubhavaH na kenApi prakAreNa bAdhituM shakyate. itthaM siddhAntAnusAreNa shaktisvarUpaM tatpramANaM cha nirUpitam.
(A- 425-427) shaktiviShaye matAntarakhaNDanam —
(425) IshvarechChaiva 2 padashaktiriti naiyAyikoktaM na sAdhu.
IshvarechChA tAvadIshvaraniShTho dharmaH. na tu padadharmaH. IshvarechChAyAH padaniShThatvAsaMbhavAt padashaktiriti vaktuM na shakyate. shakteH padadharmatve hi padashaktiriti vaktuM yujyate. ataH padaniShThArthAvabodhana sAmarthyameva padashaktiH syAt.
(426) vaiyAkaraNarItyA shaktilakShaNaM tAvatpadaniShThArtha 3 yogyatA.
padaniShThA arthayogyatA nAma padaniShThapadArthabodhanahetutvameva. ghaTapade kalasharUpArtha –
———————————————
1- pratibandhakIbhUtamaNimantrauShadhAdayaH teShAmagniniShTha dAhashaktinAshakatvAtirobhAvakatvAdayaH, tathottejakIbhUtamaNimantrauShadhAdayaH teShAmagniniShThadAhashaktyutpAdakatvAbhibhAShakatvAdayashcha TIkaranAthAdi siddhapuruSheShu prasiddham.
2- kumbhakArasya ghaTachikIrShA yathA kumbhakArAshrayatvAt kumbhakAradharmastathA ayaM shabdaH imamarthamabhivya~njayatu’ itIshvarechCheshvarAshrayatvAdIshvarasyaiva dharmaH syAt na tu padasya. ataH IshvarechChA Ishvarasyaiva shaktiH syAt, na tu padasya.
3- “indriyANAM svaviShayeShvanAdiyogyatA yathA anAdirarthaiH shabdAnAM saMbandho yogyatA tathA . ” (iti vaiyAkarNabhUShaNasAre 36 kArikA)
indiyANAM svaviShayeShu chAkShuShAdiShu ghaTAdiShu yathA.anAdiyogyatA tadIyachAkShuShAdikAraNatA tathA shabdAnAmapi arthaiH saha tadbodhakenaiva yogyatA. saiva shaktirityarthaH. iti” tadvivaraNam. ma~njUShAyAM tu vAchyavAchakabhAvakAraNIbhUtapadArthayostAdAtmyaM shaktirityuktam.
yasya sānnidhyāddāho na jāyate sa pratibandhakaḥ. yasya sānnidhyātsatyapi pratibandhe dāho jāyate sa 1 uttejakaḥ.
he saumya! agnāviva jalādisakalapadārtheṣvapi sthitāṃ tatkāryajananānukūlāṃ śaktiṃ jānīhi. vinā tu śaktiṃ na kenāpi kāraṇena kimapi kāryaṃ janyate. itthaṃ śakteḥ prayojanaṃ nirūpitam. agnisvarūpātirikta śaktirnāstītyākṣepa samādhānarūpatayā tādṛśaśaktisadbhāvaviṣaye anubhava pradarśyate – ‘idānīṃ pratibandhakasadbhāvadaśāyāṃ prajvalatyapyagnau śaktiḥ (dāhasāmarthyaṃ) nāsti. paścāduttejaka sadbhāvadaśāyāṃ śaktyantaraṃ jāyate’ iti śaktisadbhāva viṣayakānubhavaḥ ṭīkaranāthādi siddhapuruṣavinodaceṣṭāḥ paśyatāṃ sarveṣāmasti tādṛśalokānubhavaḥ kena śakyate’palapitum. anumitipramātmako’yamanubhavaḥ na kenāpi prakāreṇa bādhituṃ śakyate. itthaṃ siddhāntānusāreṇa śaktisvarūpaṃ tatpramāṇaṃ ca nirūpitam.
(ā- 425-427) śaktiviṣaye matāntarakhaṇḍanam —
(425) īśvarecchaiva 2 padaśaktiriti naiyāyikoktaṃ na sādhu.
īśvarecchā tāvadīśvaraniṣṭho dharmaḥ. na tu padadharmaḥ. īśvarecchāyāḥ padaniṣṭhatvāsaṃbhavāt padaśaktiriti vaktuṃ na śakyate. śakteḥ padadharmatve hi padaśaktiriti vaktuṃ yujyate. ataḥ padaniṣṭhārthāvabodhana sāmarthyameva padaśaktiḥ syāt.
(426) vaiyākaraṇarītyā śaktilakṣaṇaṃ tāvatpadaniṣṭhārtha 3 yogyatā.
padaniṣṭhā arthayogyatā nāma padaniṣṭhapadārthabodhanahetutvameva. ghaṭapade kalaśarūpārtha –
———————————————
1- pratibandhakībhūtamaṇimantrauṣadhādayaḥ teṣāmagniniṣṭha dāhaśaktināśakatvātirobhāvakatvādayaḥ, tathottejakībhūtamaṇimantrauṣadhādayaḥ teṣāmagniniṣṭhadāhaśaktyutpādakatvābhibhāṣakatvādayaśca ṭīkaranāthādi siddhapuruṣeṣu prasiddham.
2- kumbhakārasya ghaṭacikīrṣā yathā kumbhakārāśrayatvāt kumbhakāradharmastathā ayaṃ śabdaḥ imamarthamabhivyañjayatu’ itīśvareccheśvarāśrayatvādīśvarasyaiva dharmaḥ syāt na tu padasya. ataḥ īśvarecchā īśvarasyaiva śaktiḥ syāt, na tu padasya.
3- “indriyāṇāṃ svaviṣayeṣvanādiyogyatā yathā anādirarthaiḥ śabdānāṃ saṃbandho yogyatā tathā . ” (iti vaiyākarṇabhūṣaṇasāre 36 kārikā)
indiyāṇāṃ svaviṣayeṣu cākṣuṣādiṣu ghaṭādiṣu yathā’nādiyogyatā tadīyacākṣuṣādikāraṇatā tathā śabdānāmapi arthaiḥ saha tadbodhakenaiva yogyatā. saiva śaktirityarthaḥ. iti” tadvivaraṇam. mañjūṣāyāṃ tu vācyavācakabhāvakāraṇībhūtapadārthayostādātmyaṃ śaktirityuktam.
யஸ்ய ஸாந்நித்⁴யாத்³தா³ஹோ ந ஜாயதே ஸ ப்ரதிப³ந்த⁴க꞉. யஸ்ய ஸாந்நித்⁴யாத்ஸத்யபி ப்ரதிப³ந்தே⁴ தா³ஹோ ஜாயதே ஸ 1 உத்தேஜக꞉.
ஹே ஸௌம்ய! அக்³னாவிவ ஜலாதி³ஸகலபதா³ர்தே²ஷ்வபி ஸ்தி²தாம் தத்கார்யஜனனானுகூலாம் ஶக்திம் ஜானீஹி. வினா து ஶக்திம் ந கேனாபி காரணேன கிமபி கார்யம் ஜன்யதே. இத்த²ம் ஶக்தே꞉ ப்ரயோஜனம் நிரூபிதம். அக்³நிஸ்வரூபாதிரிக்த ஶக்திர்னாஸ்தீத்யாக்ஷேப ஸமாதா⁴னரூபதயா தாத்³ருஶஶக்திஸத்³பா⁴வவிஷயே அனுப⁴வ ப்ரத³ர்ஶ்யதே – ‘இதா³னீம் ப்ரதிப³ந்த⁴கஸத்³பா⁴வத³ஶாயாம் ப்ரஜ்வலத்யப்யக்³னௌ ஶக்தி꞉ (தா³ஹஸாமர்த்²யம்) நாஸ்தி. பஶ்சாது³த்தேஜக ஸத்³பா⁴வத³ஶாயாம் ஶக்த்யந்தரம் ஜாயதே’ இதி ஶக்திஸத்³பா⁴வ விஷயகானுப⁴வ꞉ டீகரநாதா²தி³ ஸித்³த⁴புருஷவினோத³சேஷ்டா꞉ பஶ்யதாம் ஸர்வேஷாமஸ்தி தாத்³ருஶலோகானுப⁴வ꞉ கேன ஶக்யதே(அ)பலபிதும். அனுமிதிப்ரமாத்மகோ(அ)யமனுப⁴வ꞉ ந கேனாபி ப்ரகாரேண பா³தி⁴தும் ஶக்யதே. இத்த²ம் ஸித்³தா⁴ந்தானுஸாரேண ஶக்திஸ்வரூபம் தத்ப்ரமாணம் ச நிரூபிதம்.
(ஆ- 425-427) ஶக்திவிஷயே மதாந்தரக²ண்ட³னம் —
(425) ஈஶ்வரேச்சை²வ 2 பத³ஶக்திரிதி நையாயிகோக்தம் ந ஸாது⁴.
ஈஶ்வரேச்சா² தாவதீ³ஶ்வரநிஷ்டோ² த⁴ர்ம꞉. ந து பத³த⁴ர்ம꞉. ஈஶ்வரேச்சா²யா꞉ பத³நிஷ்ட²த்வாஸம்ப⁴வாத் பத³ஶக்திரிதி வக்தும் ந ஶக்யதே. ஶக்தே꞉ பத³த⁴ர்மத்வே ஹி பத³ஶக்திரிதி வக்தும் யுஜ்யதே. அத꞉ பத³நிஷ்டா²ர்தா²வபோ³த⁴ன ஸாமர்த்²யமேவ பத³ஶக்தி꞉ ஸ்யாத்.
(426) வையாகரணரீத்யா ஶக்திலக்ஷணம் தாவத்பத³நிஷ்டா²ர்த² 3 யோக்³யதா.
பத³நிஷ்டா² அர்த²யோக்³யதா நாம பத³நிஷ்ட²பதா³ர்த²போ³த⁴னஹேதுத்வமேவ. க⁴டபதே³ கலஶரூபார்த² –
———————————————
1- ப்ரதிப³ந்த⁴கீபூ⁴தமணிமந்த்ரௌஷதா⁴த³ய꞉ தேஷாமக்³னிநிஷ்ட² தா³ஹஶக்திநாஶகத்வாதிரோபா⁴வகத்வாத³ய꞉, ததோ²த்தேஜகீபூ⁴தமணிமந்த்ரௌஷதா⁴த³ய꞉ தேஷாமக்³னிநிஷ்ட²தா³ஹஶக்த்யுத்பாத³கத்வாபி⁴பா⁴ஷகத்வாத³யஶ்ச டீகரநாதா²தி³ ஸித்³த⁴புருஷேஷு ப்ரஸித்³த⁴ம்.
2- கும்ப⁴காரஸ்ய க⁴டசிகீர்ஷா யதா² கும்ப⁴காராஶ்ரயத்வாத் கும்ப⁴காரத⁴ர்மஸ்ததா² அயம் ஶப்³த³꞉ இமமர்த²மபி⁴வ்யஞ்ஜயது‘ இதீஶ்வரேச்சே²ஶ்வராஶ்ரயத்வாதீ³ஶ்வரஸ்யைவ த⁴ர்ம꞉ ஸ்யாத் ந து பத³ஸ்ய. அத꞉ ஈஶ்வரேச்சா² ஈஶ்வரஸ்யைவ ஶக்தி꞉ ஸ்யாத், ந து பத³ஸ்ய.
3- “இந்த்³ரியாணாம் ஸ்வவிஷயேஷ்வநாதி³யோக்³யதா யதா² அநாதி³ரர்தை²꞉ ஶப்³தா³னாம் ஸம்ப³ந்தோ⁴ யோக்³யதா ததா² . ” (இதி வையாகர்ணபூ⁴ஷணஸாரே 36 காரிகா)
இந்தி³யாணாம் ஸ்வவிஷயேஷு சாக்ஷுஷாதி³ஷு க⁴டாதி³ஷு யதா²(அ)நாதி³யோக்³யதா ததீ³யசாக்ஷுஷாதி³காரணதா ததா² ஶப்³தா³நாமபி அர்தை²꞉ ஸஹ தத்³போ³த⁴கேனைவ யோக்³யதா. ஸைவ ஶக்திரித்யர்த²꞉. இதி” தத்³விவரணம். மஞ்ஜூஷாயாம் து வாச்யவாசகபா⁴வகாரணீபூ⁴தபதா³ர்த²யோஸ்தாதா³த்ம்யம் ஶக்திரித்யுக்தம்.