Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 291
ज्ञानहेतुत्वरूपयोग्यताऽस्ति। सा योग्यतैव शक्तिः। अयमर्थः हरिकारिकां प्रमाणीकृत्य वैयाकरणभूषणाख्यग्रन्थे निरूपितः।
(आ- ४२७-४२८) वैयाकरणाभिमतशक्तिखण्डनम् –
(४२७) अर्थज्ञानहेतुत्वरूपा योग्यता शक्तिरिति वदन् प्रष्टव्यः – किं भवन्मते पदे सामर्थ्यमस्ति, उत नास्तीति। आद्ये अस्मदभिमता शक्तिरङ्गीकृता भवति। द्वितीये लोकप्रसिद्धसामर्थ्यरूपा शक्तिरेव पदशक्तिरित्यभ्युपेया। न तु पदनिष्ठार्थबोधहेततारूपयोग्यता पदशक्तिरिति।
अयमभिप्रायः – पदे सामर्थ्यमभ्युपगच्छतस्तादृशसामर्थ्यातिरिक्त शक्त्यन्तराभ्युपगमो न युज्यते। किन्तु सामर्थ्यमेव शक्तिरित्यभ्युपगम एव युज्यते। सामर्थ्यं, बलं, ज्योक्, शक्तिः इत्येषां पदानामेकार्थबोधकत्व प्रसिद्धेः। अत एव लोके सामर्थ्यरहितं पुरुषं ‘अशक्तोऽयम्’ इति वदन्ति। किञ्च भर्जितं प्ररोहासमर्थं बीजं दृष्ट्वाऽस्य बीजस्याङ्कुरोत्पादनशक्तिर्नास्तीति वदन्ति। इत्थं सामर्थ्यं, शक्तिः इति पदयोरेकार्थत्वं लोकप्रसिद्धम्। अग्नावपि सामर्थ्यरूपैव शक्तिरिति निश्चितम्। तस्मात् पदेऽपि सामर्थ्यस्यैव शक्तित्वाभ्युपगमो युक्तः। पदे सामर्थ्यमङ्गीकृत्य तद्विलक्षणयोग्यतायाः शक्तित्वाभ्युपगमे लोकप्रसिद्धिविरोधः स्यात्। सामर्थ्यमेव योग्यतेत्युच्यते इति यदि वैयाकरणो ब्रूयात् तदा सिद्ध्यत्येवास्मन्मतम्।
(४२८) अथ यदि वैयाकरणो ब्रूयात् सामर्थ्याभ्युपगमे हि पदेऽपि सामर्थ्यरूपा शक्तिरेव भवेदित्यापाद्येत; न सामर्थ्यमङ्गीक्रियतेऽस्मन्मते। तस्मादर्थज्ञानजनकत्वरूपयोग्यतैव पदशक्तिरिति। तदा स प्रष्टव्यः – सामर्थ्यं किं पदे केवले नाङ्गीक्रियते, उताग्न्यादिसर्वपदार्थेष्वपीति। द्वितीयपक्षो न युक्तः। अग्न्यादिसर्वपदार्थेषु सामर्थ्यरूपशक्तिसद्भावस्य पूर्वं युक्तिभिः साधितत्वात्। पदे केवलं अर्थबोधजनत्वरूपयोग्यतैव शक्तिः। न तु तदतिरिक्तसामर्थ्यरूपा शक्तिरस्ति इति प्रथमपक्षे द्वितीयपक्षोक्तो यो दोषः ‘वह्न्यादौ सामर्थरूपशक्त्यनङ्गीकारे प्रतिबन्धकसान्निध्ये दाहाद्यनुत्पत्तिर्नोपपद्येत’ इत्यादिः स दोषो यद्यपि नास्ति। तथापि पदे सामर्थ्यानभ्युपगमे ‘असमर्थं पदं योग्यम् – = सामर्थ्यहीनं पदमर्थज्ञानं जनयति’ इति भवदीयःसिद्धान्त इति पर्यवस्यति। तदिदमसङ्गतम्। ‘पदन्त्वसमर्थमेव। तथाप्यर्थज्ञानं जनयती’त्येषा तवोक्तिः ‘अयं नपुंसकः। तथाप्यमोघवीर्यः’ इत्युक्तिवदत्यन्तं व्याहृता। सामर्थ्ययुक्तं
Top ↑
GYAnahetutvarUpayogyatA.asti. sA yogyataiva shaktiH. ayamarthaH harikArikAM pramANIkR^itya vaiyAkaraNabhUShaNAkhyagranthe nirUpitaH.
(A- 427-428) vaiyAkaraNAbhimatashaktikhaNDanam –
(427) arthaGYAnahetutvarUpA yogyatA shaktiriti vadan praShTavyaH – kiM bhavanmate pade sAmarthyamasti, uta nAstIti. Adye asmadabhimatA shaktira~NgIkR^itA bhavati. dvitIye lokaprasiddhasAmarthyarUpA shaktireva padashaktirityabhyupeyA. na tu padaniShThArthabodhahetatArUpayogyatA padashaktiriti.
ayamabhiprAyaH – pade sAmarthyamabhyupagachChatastAdR^ishasAmarthyAtirikta shaktyantarAbhyupagamo na yujyate. kintu sAmarthyameva shaktirityabhyupagama eva yujyate. sAmarthyaM, balaM, jyok, shaktiH ityeShAM padAnAmekArthabodhakatva prasiddheH. ata eva loke sAmarthyarahitaM puruShaM ‘ashakto.ayam’ iti vadanti. ki~ncha bharjitaM prarohAsamarthaM bIjaM dR^iShTvA.asya bIjasyA~NkurotpAdanashaktirnAstIti vadanti. itthaM sAmarthyaM, shaktiH iti padayorekArthatvaM lokaprasiddham. agnAvapi sAmarthyarUpaiva shaktiriti nishchitam. tasmAt pade.api sAmarthyasyaiva shaktitvAbhyupagamo yuktaH. pade sAmarthyama~NgIkR^itya tadvilakShaNayogyatAyAH shaktitvAbhyupagame lokaprasiddhivirodhaH syAt. sAmarthyameva yogyatetyuchyate iti yadi vaiyAkaraNo brUyAt tadA siddhyatyevAsmanmatam.
(428) atha yadi vaiyAkaraNo brUyAt sAmarthyAbhyupagame hi pade.api sAmarthyarUpA shaktireva bhavedityApAdyeta; na sAmarthyama~NgIkriyate.asmanmate. tasmAdarthaGYAnajanakatvarUpayogyataiva padashaktiriti. tadA sa praShTavyaH – sAmarthyaM kiM pade kevale nA~NgIkriyate, utAgnyAdisarvapadArtheShvapIti. dvitIyapakSho na yuktaH. agnyAdisarvapadArtheShu sAmarthyarUpashaktisadbhAvasya pUrvaM yuktibhiH sAdhitatvAt. pade kevalaM arthabodhajanatvarUpayogyataiva shaktiH. na tu tadatiriktasAmarthyarUpA shaktirasti iti prathamapakShe dvitIyapakShokto yo doShaH ‘vahnyAdau sAmartharUpashaktyana~NgIkAre pratibandhakasAnnidhye dAhAdyanutpattirnopapadyeta’ ityAdiH sa doSho yadyapi nAsti. tathApi pade sAmarthyAnabhyupagame ‘asamarthaM padaM yogyam – = sAmarthyahInaM padamarthaGYAnaM janayati’ iti bhavadIyaHsiddhAnta iti paryavasyati. tadidamasa~Ngatam. ‘padantvasamarthameva. tathApyarthaGYAnaM janayatI’tyeShA tavoktiH ‘ayaM napuMsakaH. tathApyamoghavIryaH’ ityuktivadatyantaM vyAhR^itA. sAmarthyayuktaM
jñānahetutvarūpayogyatā’sti. sā yogyataiva śaktiḥ. ayamarthaḥ harikārikāṃ pramāṇīkṛtya vaiyākaraṇabhūṣaṇākhyagranthe nirūpitaḥ.
(ā- 427-428) vaiyākaraṇābhimataśaktikhaṇḍanam –
(427) arthajñānahetutvarūpā yogyatā śaktiriti vadan praṣṭavyaḥ – kiṃ bhavanmate pade sāmarthyamasti, uta nāstīti. ādye asmadabhimatā śaktiraṅgīkṛtā bhavati. dvitīye lokaprasiddhasāmarthyarūpā śaktireva padaśaktirityabhyupeyā. na tu padaniṣṭhārthabodhahetatārūpayogyatā padaśaktiriti.
ayamabhiprāyaḥ – pade sāmarthyamabhyupagacchatastādṛśasāmarthyātirikta śaktyantarābhyupagamo na yujyate. kintu sāmarthyameva śaktirityabhyupagama eva yujyate. sāmarthyaṃ, balaṃ, jyok, śaktiḥ ityeṣāṃ padānāmekārthabodhakatva prasiddheḥ. ata eva loke sāmarthyarahitaṃ puruṣaṃ ‘aśakto’yam’ iti vadanti. kiñca bharjitaṃ prarohāsamarthaṃ bījaṃ dṛṣṭvā’sya bījasyāṅkurotpādanaśaktirnāstīti vadanti. itthaṃ sāmarthyaṃ, śaktiḥ iti padayorekārthatvaṃ lokaprasiddham. agnāvapi sāmarthyarūpaiva śaktiriti niścitam. tasmāt pade’pi sāmarthyasyaiva śaktitvābhyupagamo yuktaḥ. pade sāmarthyamaṅgīkṛtya tadvilakṣaṇayogyatāyāḥ śaktitvābhyupagame lokaprasiddhivirodhaḥ syāt. sāmarthyameva yogyatetyucyate iti yadi vaiyākaraṇo brūyāt tadā siddhyatyevāsmanmatam.
(428) atha yadi vaiyākaraṇo brūyāt sāmarthyābhyupagame hi pade’pi sāmarthyarūpā śaktireva bhavedityāpādyeta; na sāmarthyamaṅgīkriyate’smanmate. tasmādarthajñānajanakatvarūpayogyataiva padaśaktiriti. tadā sa praṣṭavyaḥ – sāmarthyaṃ kiṃ pade kevale nāṅgīkriyate, utāgnyādisarvapadārtheṣvapīti. dvitīyapakṣo na yuktaḥ. agnyādisarvapadārtheṣu sāmarthyarūpaśaktisadbhāvasya pūrvaṃ yuktibhiḥ sādhitatvāt. pade kevalaṃ arthabodhajanatvarūpayogyataiva śaktiḥ. na tu tadatiriktasāmarthyarūpā śaktirasti iti prathamapakṣe dvitīyapakṣokto yo doṣaḥ ‘vahnyādau sāmartharūpaśaktyanaṅgīkāre pratibandhakasānnidhye dāhādyanutpattirnopapadyeta’ ityādiḥ sa doṣo yadyapi nāsti. tathāpi pade sāmarthyānabhyupagame ‘asamarthaṃ padaṃ yogyam – = sāmarthyahīnaṃ padamarthajñānaṃ janayati’ iti bhavadīyaḥsiddhānta iti paryavasyati. tadidamasaṅgatam. ‘padantvasamarthameva. tathāpyarthajñānaṃ janayatī’tyeṣā tavoktiḥ ‘ayaṃ napuṃsakaḥ. tathāpyamoghavīryaḥ’ ityuktivadatyantaṃ vyāhṛtā. sāmarthyayuktaṃ
ஜ்ஞானஹேதுத்வரூபயோக்³யதா(அ)ஸ்தி. ஸா யோக்³யதைவ ஶக்தி꞉. அயமர்த²꞉ ஹரிகாரிகாம் ப்ரமாணீக்ருத்ய வையாகரணபூ⁴ஷணாக்²யக்³ரந்தே² நிரூபித꞉.
(ஆ- 427-428) வையாகரணாபி⁴மதஶக்திக²ண்ட³னம் –
(427) அர்த²ஜ்ஞானஹேதுத்வரூபா யோக்³யதா ஶக்திரிதி வத³ன் ப்ரஷ்டவ்ய꞉ – கிம் ப⁴வன்மதே பதே³ ஸாமர்த்²யமஸ்தி, உத நாஸ்தீதி. ஆத்³யே அஸ்மத³பி⁴மதா ஶக்திரங்கீ³க்ருதா ப⁴வதி. த்³விதீயே லோகப்ரஸித்³த⁴ஸாமர்த்²யரூபா ஶக்திரேவ பத³ஶக்திரித்யப்⁴யுபேயா. ந து பத³நிஷ்டா²ர்த²போ³த⁴ஹேததாரூபயோக்³யதா பத³ஶக்திரிதி.
அயமபி⁴ப்ராய꞉ – பதே³ ஸாமர்த்²யமப்⁴யுபக³ச்ச²தஸ்தாத்³ருஶஸாமர்த்²யாதிரிக்த ஶக்த்யந்தராப்⁴யுபக³மோ ந யுஜ்யதே. கிந்து ஸாமர்த்²யமேவ ஶக்திரித்யப்⁴யுபக³ம ஏவ யுஜ்யதே. ஸாமர்த்²யம், ப³லம், ஜ்யோக், ஶக்தி꞉ இத்யேஷாம் பதா³நாமேகார்த²போ³த⁴கத்வ ப்ரஸித்³தே⁴꞉. அத ஏவ லோகே ஸாமர்த்²யரஹிதம் புருஷம் ‘அஶக்தோ(அ)யம்’ இதி வத³ந்தி. கிஞ்ச ப⁴ர்ஜிதம் ப்ரரோஹாஸமர்த²ம் பீ³ஜம் த்³ருஷ்ட்வா(அ)ஸ்ய பீ³ஜஸ்யாங்குரோத்பாத³னஶக்திர்னாஸ்தீதி வத³ந்தி. இத்த²ம் ஸாமர்த்²யம், ஶக்தி꞉ இதி பத³யோரேகார்த²த்வம் லோகப்ரஸித்³த⁴ம். அக்³னாவபி ஸாமர்த்²யரூபைவ ஶக்திரிதி நிஶ்சிதம். தஸ்மாத் பதே³(அ)பி ஸாமர்த்²யஸ்யைவ ஶக்தித்வாப்⁴யுபக³மோ யுக்த꞉. பதே³ ஸாமர்த்²யமங்கீ³க்ருத்ய தத்³விலக்ஷணயோக்³யதாயா꞉ ஶக்தித்வாப்⁴யுபக³மே லோகப்ரஸித்³தி⁴விரோத⁴꞉ ஸ்யாத். ஸாமர்த்²யமேவ யோக்³யதேத்யுச்யதே இதி யதி³ வையாகரணோ ப்³ரூயாத் ததா³ ஸித்³த்⁴யத்யேவாஸ்மன்மதம்.
(428) அத² யதி³ வையாகரணோ ப்³ரூயாத் ஸாமர்த்²யாப்⁴யுபக³மே ஹி பதே³(அ)பி ஸாமர்த்²யரூபா ஶக்திரேவ ப⁴வேதி³த்யாபாத்³யேத; ந ஸாமர்த்²யமங்கீ³க்ரியதே(அ)ஸ்மன்மதே. தஸ்மாத³ர்த²ஜ்ஞானஜனகத்வரூபயோக்³யதைவ பத³ஶக்திரிதி. ததா³ ஸ ப்ரஷ்டவ்ய꞉ – ஸாமர்த்²யம் கிம் பதே³ கேவலே நாங்கீ³க்ரியதே, உதாக்³ன்யாதி³ஸர்வபதா³ர்தே²ஷ்வபீதி. த்³விதீயபக்ஷோ ந யுக்த꞉. அக்³ன்யாதி³ஸர்வபதா³ர்தே²ஷு ஸாமர்த்²யரூபஶக்திஸத்³பா⁴வஸ்ய பூர்வம் யுக்திபி⁴꞉ ஸாதி⁴தத்வாத். பதே³ கேவலம் அர்த²போ³த⁴ஜனத்வரூபயோக்³யதைவ ஶக்தி꞉. ந து தத³திரிக்தஸாமர்த்²யரூபா ஶக்திரஸ்தி இதி ப்ரத²மபக்ஷே த்³விதீயபக்ஷோக்தோ யோ தோ³ஷ꞉ ‘வஹ்ன்யாதௌ³ ஸாமர்த²ரூபஶக்த்யனங்கீ³காரே ப்ரதிப³ந்த⁴கஸாந்நித்⁴யே தா³ஹாத்³யனுத்பத்திர்னோபபத்³யேத’ இத்யாதி³꞉ ஸ தோ³ஷோ யத்³யபி நாஸ்தி. ததா²பி பதே³ ஸாமர்த்²யானப்⁴யுபக³மே ‘அஸமர்த²ம் பத³ம் யோக்³யம் – = ஸாமர்த்²யஹீனம் பத³மர்த²ஜ்ஞானம் ஜனயதி’ இதி ப⁴வதீ³ய꞉ஸித்³தா⁴ந்த இதி பர்யவஸ்யதி. ததி³த³மஸங்க³தம். ‘பத³ந்த்வஸமர்த²மேவ. ததா²ப்யர்த²ஜ்ஞானம் ஜனயதீ’த்யேஷா தவோக்தி꞉ ‘அயம் நபும்ஸக꞉. ததா²ப்யமோக⁴வீர்ய꞉’ இத்யுக்திவத³த்யந்தம் வ்யாஹ்ருதா. ஸாமர்த்²யயுக்தம்