Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 300
(४३७) सामर्थ्यरूपशक्तिवादिमतेऽपि न दोषः –
तथाहि – मृत्पिण्डे घटोत्पादनसामर्थ्यरूपशक्तिरेवास्ति, न तु तैलोत्पादनसामर्थ्यरूपशक्तिः। तस्मान्मृत्पिण्डाद् घट एवोत्पद्यते, न तैलम्। तथा तिलेषु तैलोत्पादनसामर्थ्यरूपा शक्तिरेवास्ति न तु घटोत्पादनसामर्थ्यरूपा शक्तिः। तस्मात्तिलेभ्यः तैलमेवोत्पद्यते, न घटः। इत्थं उपादानकारणतत्कार्ययोरत्यन्तभेदाभ्युपगमे नास्ति दोषः।
उपादानकारणतत्कार्ययोर्भट्टाभिमतः भेदाभेदस्त्वसङ्गत एव। भेदपक्षे अभेदपक्षे च भट्टोक्ता दोषास्तन्मते निश्चयं संभवेयुः। भट्टेन भेदसहिताभेदस्याभ्युपगमात् कारणकार्ययोस्तन्मते भेदश्च सिद्धः। अभेदश्च सिद्धः। भेदसद्भावाद्भेदपक्षोक्तदोषाणां, अभेदसद्भावादभेदपक्षोक्तदोषाणां च प्रसङ्गाद्भेदाभेदपक्षोऽसङ्गतः। चोरस्य चौर्यदोषो भवति। द्यूतकृतः द्यूतदोषो भवति। उभयानुष्ठातुस्तूभावपि दोषौ भवतः। एवं गुणगुण्यादीनां भेदाभेदाभ्युपगमेऽपि भेदपक्षोक्तदोषा अभेदपक्षोक्तदोषाश्चेत्युभयविधादोषाः प्रसज्येरन्। सामर्थ्यरूपशक्तिवादिमते गुणगुणिणोः केवलभेदाभ्युपगमान्नास्ति दोषः। यतः गुणिनि गुणाश्रयत्वरूपा शक्तिरेवास्ति, नान्याश्रयत्वशक्तिः। तस्मात् भेदपक्षे यो दोषः प्रदर्शितः घटरूपादयो यथा घटाद्भिन्नास्तथा पटादयोऽपि घटाद्भिन्नाः वर्तन्ते। तथा सति घटारूपादय इव पटादयोऽपि घटाश्रिता भवितुमर्हन्ति। अथवा पटादिवत् घटरूपादयोऽपि घटानाश्रिता भवितुमर्हन्ति इति सोऽयं सामर्थ्यरूपशक्त्यनभ्युपगमपक्षे एव स्यात्। सामर्थ्यरूपशक्तिवादिमते तु गुणग् न दोषस्तथा प्रदर्शितः। गुणगुणिनोर्भेदाभेदाभ्युपगन्तृमते पूर्वोक्तदृष्टान्तरीत्या उभयपक्षदोषाः संभवेयुरेव। अपि च भेदाभेदयोर्विरुद्धत्वादसंभवदोषोऽपि स्यात्।
अपि च जातिव्यत्तयोः क्रियाक्रियावतोश्च केवलभेदोऽस्ति। तथापि व्यक्तौ जात्याश्रयत्वशक्तिरस्ति। क्रियावति च क्रियाश्रयत्वरूपशक्तिरस्ति। नान्याश्रयत्वशक्तिः। इत्थमुपादानकारणतत्कार्ययोस्तथा गुणगुण्यादीनां च भेदाभेदरूपतादात्म्यसंबन्धोऽसङ्गत एव। पूर्वोक्तस्थलेषु सर्वत्र भेदाभ्युपगमे भट्टेन प्रदर्शितं भेदपक्षदोषं सर्वं सामर्थ्यरूपा शक्तिः सिद्धान्तेकबलीकरोति।
वस्तुतस्तु वेदान्तसिद्धान्तेऽपि कार्यगुणजातिक्रियाणां उपादानकारणगुणिव्यक्तिक्रियावद्भिः सह नास्त्यत्यन्तभेदः । किन्तु तादात्म्यसंबन्ध एवाङ्गी-
Top ↑
Page 300
(437) sAmarthyarUpashaktivAdimate.api na doShaH –
tathAhi – mR^itpiNDe ghaTotpAdanasAmarthyarUpashaktirevAsti, na tu tailotpAdanasAmarthyarUpashaktiH. tasmAnmR^itpiNDAd ghaTa evotpadyate, na tailam. tathA tileShu tailotpAdanasAmarthyarUpA shaktirevAsti na tu ghaTotpAdanasAmarthyarUpA shaktiH. tasmAttilebhyaH tailamevotpadyate, na ghaTaH. itthaM upAdAnakAraNatatkAryayoratyantabhedAbhyupagame nAsti doShaH.
upAdAnakAraNatatkAryayorbhaTTAbhimataH bhedAbhedastvasa~Ngata eva. bhedapakShe abhedapakShe cha bhaTToktA doShAstanmate nishchayaM saMbhaveyuH. bhaTTena bhedasahitAbhedasyAbhyupagamAt kAraNakAryayostanmate bhedashcha siddhaH. abhedashcha siddhaH. bhedasadbhAvAdbhedapakShoktadoShANAM, abhedasadbhAvAdabhedapakShoktadoShANAM cha prasa~NgAdbhedAbhedapakSho.asa~NgataH. chorasya chauryadoSho bhavati. dyUtakR^itaH dyUtadoSho bhavati. ubhayAnuShThAtustUbhAvapi doShau bhavataH. evaM guNaguNyAdInAM bhedAbhedAbhyupagame.api bhedapakShoktadoShA abhedapakShoktadoShAshchetyubhayavidhAdoShAH prasajyeran. sAmarthyarUpashaktivAdimate guNaguNiNoH kevalabhedAbhyupagamAnnAsti doShaH. yataH guNini guNAshrayatvarUpA shaktirevAsti, nAnyAshrayatvashaktiH. tasmAt bhedapakShe yo doShaH pradarshitaH ghaTarUpAdayo yathA ghaTAdbhinnAstathA paTAdayo.api ghaTAdbhinnAH vartante. tathA sati ghaTArUpAdaya iva paTAdayo.api ghaTAshritA bhavitumarhanti. athavA paTAdivat ghaTarUpAdayo.api ghaTAnAshritA bhavitumarhanti iti so.ayaM sAmarthyarUpashaktyanabhyupagamapakShe eva syAt. sAmarthyarUpashaktivAdimate tu guNag na doShastathA pradarshitaH. guNaguNinorbhedAbhedAbhyupagantR^imate pUrvoktadR^iShTAntarItyA ubhayapakShadoShAH saMbhaveyureva. api cha bhedAbhedayorviruddhatvAdasaMbhavadoSho.api syAt.
api cha jAtivyattayoH kriyAkriyAvatoshcha kevalabhedo.asti. tathApi vyaktau jAtyAshrayatvashaktirasti. kriyAvati cha kriyAshrayatvarUpashaktirasti. nAnyAshrayatvashaktiH. itthamupAdAnakAraNatatkAryayostathA guNaguNyAdInAM cha bhedAbhedarUpatAdAtmyasaMbandho.asa~Ngata eva. pUrvoktasthaleShu sarvatra bhedAbhyupagame bhaTTena pradarshitaM bhedapakShadoShaM sarvaM sAmarthyarUpA shaktiH siddhAntekabalIkaroti.
vastutastu vedAntasiddhAnte.api kAryaguNajAtikriyANAM upAdAnakAraNaguNivyaktikriyAvadbhiH saha nAstyatyantabhedaH . kintu tAdAtmyasaMbandha evA~NgI-
Page 300
(437) sāmarthyarūpaśaktivādimate’pi na doṣaḥ –
tathāhi – mṛtpiṇḍe ghaṭotpādanasāmarthyarūpaśaktirevāsti, na tu tailotpādanasāmarthyarūpaśaktiḥ. tasmānmṛtpiṇḍād ghaṭa evotpadyate, na tailam. tathā tileṣu tailotpādanasāmarthyarūpā śaktirevāsti na tu ghaṭotpādanasāmarthyarūpā śaktiḥ. tasmāttilebhyaḥ tailamevotpadyate, na ghaṭaḥ. itthaṃ upādānakāraṇatatkāryayoratyantabhedābhyupagame nāsti doṣaḥ.
upādānakāraṇatatkāryayorbhaṭṭābhimataḥ bhedābhedastvasaṅgata eva. bhedapakṣe abhedapakṣe ca bhaṭṭoktā doṣāstanmate niścayaṃ saṃbhaveyuḥ. bhaṭṭena bhedasahitābhedasyābhyupagamāt kāraṇakāryayostanmate bhedaśca siddhaḥ. abhedaśca siddhaḥ. bhedasadbhāvādbhedapakṣoktadoṣāṇāṃ, abhedasadbhāvādabhedapakṣoktadoṣāṇāṃ ca prasaṅgādbhedābhedapakṣo’saṅgataḥ. corasya cauryadoṣo bhavati. dyūtakṛtaḥ dyūtadoṣo bhavati. ubhayānuṣṭhātustūbhāvapi doṣau bhavataḥ. evaṃ guṇaguṇyādīnāṃ bhedābhedābhyupagame’pi bhedapakṣoktadoṣā abhedapakṣoktadoṣāścetyubhayavidhādoṣāḥ prasajyeran. sāmarthyarūpaśaktivādimate guṇaguṇiṇoḥ kevalabhedābhyupagamānnāsti doṣaḥ. yataḥ guṇini guṇāśrayatvarūpā śaktirevāsti, nānyāśrayatvaśaktiḥ. tasmāt bhedapakṣe yo doṣaḥ pradarśitaḥ ghaṭarūpādayo yathā ghaṭādbhinnāstathā paṭādayo’pi ghaṭādbhinnāḥ vartante. tathā sati ghaṭārūpādaya iva paṭādayo’pi ghaṭāśritā bhavitumarhanti. athavā paṭādivat ghaṭarūpādayo’pi ghaṭānāśritā bhavitumarhanti iti so’yaṃ sāmarthyarūpaśaktyanabhyupagamapakṣe eva syāt. sāmarthyarūpaśaktivādimate tu guṇag na doṣastathā pradarśitaḥ. guṇaguṇinorbhedābhedābhyupagantṛmate pūrvoktadṛṣṭāntarītyā ubhayapakṣadoṣāḥ saṃbhaveyureva. api ca bhedābhedayorviruddhatvādasaṃbhavadoṣo’pi syāt.
api ca jātivyattayoḥ kriyākriyāvatośca kevalabhedo’sti. tathāpi vyaktau jātyāśrayatvaśaktirasti. kriyāvati ca kriyāśrayatvarūpaśaktirasti. nānyāśrayatvaśaktiḥ. itthamupādānakāraṇatatkāryayostathā guṇaguṇyādīnāṃ ca bhedābhedarūpatādātmyasaṃbandho’saṅgata eva. pūrvoktasthaleṣu sarvatra bhedābhyupagame bhaṭṭena pradarśitaṃ bhedapakṣadoṣaṃ sarvaṃ sāmarthyarūpā śaktiḥ siddhāntekabalīkaroti.
vastutastu vedāntasiddhānte’pi kāryaguṇajātikriyāṇāṃ upādānakāraṇaguṇivyaktikriyāvadbhiḥ saha nāstyatyantabhedaḥ . kintu tādātmyasaṃbandha evāṅgī-
Page 300
(437) ஸாமர்த்²யரூபஶக்திவாதி³மதே(அ)பி ந தோ³ஷ꞉ –
ததா²ஹி – ம்ருத்பிண்டே³ க⁴டோத்பாத³னஸாமர்த்²யரூபஶக்திரேவாஸ்தி, ந து தைலோத்பாத³னஸாமர்த்²யரூபஶக்தி꞉. தஸ்மான்ம்ருத்பிண்டா³த்³ க⁴ட ஏவோத்பத்³யதே, ந தைலம். ததா² திலேஷு தைலோத்பாத³னஸாமர்த்²யரூபா ஶக்திரேவாஸ்தி ந து க⁴டோத்பாத³னஸாமர்த்²யரூபா ஶக்தி꞉. தஸ்மாத்திலேப்⁴ய꞉ தைலமேவோத்பத்³யதே, ந க⁴ட꞉. இத்த²ம் உபாதா³னகாரணதத்கார்யயோரத்யந்தபே⁴தா³ப்⁴யுபக³மே நாஸ்தி தோ³ஷ꞉.
உபாதா³னகாரணதத்கார்யயோர்ப⁴ட்டாபி⁴மத꞉ பே⁴தா³பே⁴த³ஸ்த்வஸங்க³த ஏவ. பே⁴த³பக்ஷே அபே⁴த³பக்ஷே ச ப⁴ட்டோக்தா தோ³ஷாஸ்தன்மதே நிஶ்சயம் ஸம்ப⁴வேயு꞉. ப⁴ட்டேன பே⁴த³ஸஹிதாபே⁴த³ஸ்யாப்⁴யுபக³மாத் காரணகார்யயோஸ்தன்மதே பே⁴த³ஶ்ச ஸித்³த⁴꞉. அபே⁴த³ஶ்ச ஸித்³த⁴꞉. பே⁴த³ஸத்³பா⁴வாத்³பே⁴த³பக்ஷோக்ததோ³ஷாணாம், அபே⁴த³ஸத்³பா⁴வாத³பே⁴த³பக்ஷோக்ததோ³ஷாணாம் ச ப்ரஸங்கா³த்³பே⁴தா³பே⁴த³பக்ஷோ(அ)ஸங்க³த꞉. சோரஸ்ய சௌர்யதோ³ஷோ ப⁴வதி. த்³யூதக்ருத꞉ த்³யூததோ³ஷோ ப⁴வதி. உப⁴யானுஷ்டா²துஸ்தூபா⁴வபி தோ³ஷௌ ப⁴வத꞉. ஏவம் கு³ணகு³ண்யாதீ³னாம் பே⁴தா³பே⁴தா³ப்⁴யுபக³மே(அ)பி பே⁴த³பக்ஷோக்ததோ³ஷா அபே⁴த³பக்ஷோக்ததோ³ஷாஶ்சேத்யுப⁴யவிதா⁴தோ³ஷா꞉ ப்ரஸஜ்யேரன். ஸாமர்த்²யரூபஶக்திவாதி³மதே கு³ணகு³ணிணோ꞉ கேவலபே⁴தா³ப்⁴யுபக³மான்னாஸ்தி தோ³ஷ꞉. யத꞉ கு³ணினி கு³ணாஶ்ரயத்வரூபா ஶக்திரேவாஸ்தி, நான்யாஶ்ரயத்வஶக்தி꞉. தஸ்மாத் பே⁴த³பக்ஷே யோ தோ³ஷ꞉ ப்ரத³ர்ஶித꞉ க⁴டரூபாத³யோ யதா² க⁴டாத்³பி⁴ன்னாஸ்ததா² படாத³யோ(அ)பி க⁴டாத்³பி⁴ன்னா꞉ வர்தந்தே. ததா² ஸதி க⁴டாரூபாத³ய இவ படாத³யோ(அ)பி க⁴டாஶ்ரிதா ப⁴விதுமர்ஹந்தி. அத²வா படாதி³வத் க⁴டரூபாத³யோ(அ)பி க⁴டாநாஶ்ரிதா ப⁴விதுமர்ஹந்தி இதி ஸோ(அ)யம் ஸாமர்த்²யரூபஶக்த்யனப்⁴யுபக³மபக்ஷே ஏவ ஸ்யாத். ஸாமர்த்²யரூபஶக்திவாதி³மதே து கு³ணக்³ ந தோ³ஷஸ்ததா² ப்ரத³ர்ஶித꞉. கு³ணகு³ணினோர்பே⁴தா³பே⁴தா³ப்⁴யுபக³ந்த்ருமதே பூர்வோக்தத்³ருஷ்டாந்தரீத்யா உப⁴யபக்ஷதோ³ஷா꞉ ஸம்ப⁴வேயுரேவ. அபி ச பே⁴தா³பே⁴த³யோர்விருத்³த⁴த்வாத³ஸம்ப⁴வதோ³ஷோ(அ)பி ஸ்யாத்.
அபி ச ஜாதிவ்யத்தயோ꞉ க்ரியாக்ரியாவதோஶ்ச கேவலபே⁴தோ³(அ)ஸ்தி. ததா²பி வ்யக்தௌ ஜாத்யாஶ்ரயத்வஶக்திரஸ்தி. க்ரியாவதி ச க்ரியாஶ்ரயத்வரூபஶக்திரஸ்தி. நான்யாஶ்ரயத்வஶக்தி꞉. இத்த²முபாதா³னகாரணதத்கார்யயோஸ்ததா² கு³ணகு³ண்யாதீ³னாம் ச பே⁴தா³பே⁴த³ரூபதாதா³த்ம்யஸம்ப³ந்தோ⁴(அ)ஸங்க³த ஏவ. பூர்வோக்தஸ்த²லேஷு ஸர்வத்ர பே⁴தா³ப்⁴யுபக³மே ப⁴ட்டேன ப்ரத³ர்ஶிதம் பே⁴த³பக்ஷதோ³ஷம் ஸர்வம் ஸாமர்த்²யரூபா ஶக்தி꞉ ஸித்³தா⁴ந்தேகப³லீகரோதி.
வஸ்துதஸ்து வேதா³ந்தஸித்³தா⁴ந்தே(அ)பி கார்யகு³ணஜாதிக்ரியாணாம் உபாதா³னகாரணகு³ணிவ்யக்திக்ரியாவத்³பி⁴꞉ ஸஹ நாஸ்த்யத்யந்தபே⁴த³꞉ . கிந்து தாதா³த்ம்யஸம்ப³ந்த⁴ ஏவாங்கீ³-