Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 328 (४६९-४७५) समाध्यष्टाङ्गनिरूपणम् । ४६९ – समाध्याङ्गान्यष्टौ । तानि च – १) यमः २) नियमः ३) आसनम् ४) प्राणायामः ५) प्रत्याहारः ६) धाऱणा ७)… Continue reading Vicharasagara-Page-328
Tag: #vasudevendraSaraswati
Vicharasagara-Page-330
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 330 पूरकरेचककुम्भकानां समुदायः प्राणायामः इत्युच्यते। स च प्राणायामो द्विविधः – (१) एकोऽगर्भः (२) अपरः सगर्भः । (१) प्रणवोच्चारणं विना क्रियमाणः प्राणायामोऽगर्भः (२) प्रणवोच्चारणेन… Continue reading Vicharasagara-Page-330
Vicharasagara-Page-329
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 329 गुदावृषणयोर्मध्ये वामपादं नियोजयेत् । दक्षपादाग्रभागश्च वामजङ्घान्तरे न्यसेत् ॥ हस्तयुग्मं न्यसेदङ्के सिद्धासनमितीरितम् । कुण्डलीबोधकं शीग्रं समाधेश्चोपकारकम् ॥ इति ॥ तत्रैव मतान्तरम् – मेढ्रापुरि विन्यस्य… Continue reading Vicharasagara-Page-329
Vicharasagara-Page-327
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 327 विलक्षण(१)प्रारब्धमपि ज्ञानप्रतिबन्धकमेव। प्रतिबन्धकसद्भावदशायां क्रियमाणं ज्ञानसाधनीभूतं श्रवणमननादिकं सर्वं प्रतिबन्धकनिवृत्यनन्तरमेव चिरकालप्रतिबद्धमपि प्रथमजन्मकृतमेव सत् शरीरान्तरे ज्ञानमुत्पादयति । तद्यथा – (२) वामदेवस्य किलर्षेः पूर्वजन्मनि कृतश्रवणादेरपि प्रारब्धकर्मफलभूतेनैकेन शरीरेण… Continue reading Vicharasagara-Page-327
Vicharasagara-Page-325
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 325 (४६६) अत्राक्षेपः । कर्म हि अनेक प्रकारकम्। एकशरीरारम्भकं एकं कर्म । अनेकशरीरारम्भकं एकं कर्म इति। तत्र एकमेव कर्म यत्रानेकशरीराणि आरभते तत्र तादृशकर्मफलभूतप्रथमशरीर एव… Continue reading Vicharasagara-Page-325
Vicharasagara-Page-326
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 326 तत्र चरम एव जन्मनि ज्ञानं जायेत, न तु पूर्वतनशरीरेषु। अनेकशरीरप्रदप्रारब्धस्य तत्र प्रतिबन्धकत्वात् (१)। यथा (१) विषयासक्तिः (२) बुद्धिमान्द्यम् (३) भेदवादिद्वैतशास्त्रवचन विश्वासश्चेत्यादिर्ज्ञानप्रतिबन्धः तथा… Continue reading Vicharasagara-Page-326
Vicharasagara-Page-324
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 324 Top ↑ Page 324 Top ↑ Page 324 Top ↑ Page 324 Top ↑
Vicharasagara-Page-323
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 323 Top ↑ Page 323 Top ↑ Page 323 Top ↑ Page 323Top ↑
Vicharasagara-Page-322
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 322 कर्म चसञ्चितागामिप्रारब्धभेदात् (१,२,३) त्रिविधम्। तत्र (१) अतीतानन्तशरीरानुष्ठितं सत्फलायानारब्धं कर्म सञ्चितम् (२) वर्तमानशरीरकृतं भविष्यत् कर्मागामि। (३)अतीतशरीरकृतं सत् वर्तमानशरीरहेतुभूतं (शरीरारम्भकं कर्म प्रारब्धम्। तत्र च (१)सञ्चितं… Continue reading Vicharasagara-Page-322
Vicharasagara-Page-320
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 320 ॥ अथ जीवन् (१)मुक्ति विदेह (२)मुक्तिवर्णनं नाम॥ ॥ सप्तमस्तरङ्गः ॥ (४६४) ज्ञानिनो व्यवहारनियमो नास्ति – पूर्वपीठिका उत्तममध्यमकनिष्ठानामधिकारिणां त्रयाणां इत्थं गुरूपदेशश्रवणादिभिर्निःसंशयं “अयमात्मैव ब्रह्म”… Continue reading Vicharasagara-Page-320