Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 321 सुखम्। ततोऽधिकसुखाभावात्। दुःखहेतुत्वेन त्रिपुट्या उद्विजते। अतः समाध्यर्थमेव ज्ञानी भूयोभूयो यतते। यस्तु समाधिसुखं भ्रमतो बाह्यसुखासक्त्या त्यजति स श्वगर्दभप्रेतसम एव। गौडपादमाण्डूक्यकारिकायां समाधिप्रकारः सप्रपञ्चं प्रपञ्चितः। इत्थं… Continue reading Vicharasagara-Page-321
Tag: #TreatiseOnAdvaita
Vicharasagara-Page-319
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 319 गुरुवेदान्तशास्त्राद्यैर्मिथ्याभूतैर्मनःकृतैः । श्रुतेऽस्मिन् ग्रन्थरत्ने तु ह्यज्ञानं प्रविनश्यति ॥ उपदेशोऽगृधदेवस्य स्वप्ने गुरुकृतोऽप्ययम्। मिथ्यावनस्वरूपं तु न नष्टं दुःखकारणम् ॥ (४६१) शिष्यस्य प्रश्नः – हे सद्गुरो… Continue reading Vicharasagara-Page-319
Vicharasagara-Page-318
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 318 विज्ञेयः। ओतप्रोतभावकरणेन च महावाक्यार्थे (१) परोक्षत्वपरिच्छिन्नत्वभ्रान्तिर्निवर्तते। ‘तत् त्वम्’ , इत्युक्त्या तत्पदार्थस्य त्वंपदार्थेनाभेदः। उक्तो भवति। त्वंपदार्थभूतसाक्षी नित्यमपरोक्षः। तेन परोक्षत्वभ्रमो निवर्तते। ‘त्वम् तत्’ इत्युक्त्या त्वंपदार्थस्य… Continue reading Vicharasagara-Page-318
Vicharasagara-Page-317
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 317 रूपं भवतीति महावाक्यार्थः स्यात्। अस्मिन्नर्थे बुद्धेः स्थैर्यकरणात् जिज्ञासोरत्युत्तमेश्वरभावापत्तिः स्यात्। तस्माज्जीववाचकपदे लक्षणेति नियम्यत इति चेत् – तन्न- त्वंपदलक्ष्यार्थभूतः साक्ष्येश्वर इत्युक्तिर्न सङ्गच्छते। अतोऽभिज्ञाः पदद्वयेऽपि लक्षणां… Continue reading Vicharasagara-Page-317
Vicharasagara-Page-316
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 316 गृह्यते। ततश्च ‘सर्वज्ञत्वादिधर्मविशिष्टं चैतन्यम्’ इति तत्त्वमसीति वाक्यस्यार्थः पर्यवसन्नः। एवमपि परस्परं विरोध एव। इत्थं महावाक्येषु प्रथमपदे एव, द्वितीयपदे एव इति लक्षणाया नियमो नाभ्युपगन्तुं शक्यते। तस्मादाचार्याः महावाक्येषु पदद्वयेऽपि… Continue reading Vicharasagara-Page-316
Vicharasagara-Page-315
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 315 तथा किञ्चिज्ज्ञात्वादिधर्मविशिष्टचैतन्यस्य सर्वज्ञत्वादिधर्मविशिष्टचैतन्यस्य चैक्यं न युज्यते। विरोधात्। अपि तु, जीवेश्वरवाचकपदयोश्चैतन्यमात्रलक्षकत्वे संभवत्यपि अन्यतरपदस्यैव चैतन्यमात्रे लक्षणायां सत्यां तस्य लक्ष्यस्य चैतन्यमात्रस्य पदान्तरवाच्यार्थभूतसर्वज्ञत्वादिधर्मविशिष्टेन वा किञ्चिज्ज्ञत्वादिधर्म विशिष्टेन वा… Continue reading Vicharasagara-Page-315
Vicharasagara-Page-314
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 314 मायाया आपेक्षिकं सत्यत्वं चैतन्यस्य निरपेक्षं सत्यत्वं चेत्युभयं मिलित्वा सत्यशब्दस्य वाच्यं भवति। निरपेक्ष (मुख्य) सत्यत्वं लक्ष्यं भवति। बुद्धि वृत्ति रूपं ज्ञानं स्वयंप्रकाशरूपं ज्ञानं चेत्युभयं… Continue reading Vicharasagara-Page-314
Vicharasagara-Page 313
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 313 (२) एवमेव “अयमात्मा ब्रह्म” (१) इति महावाक्येऽपि भागत्यागलक्षणा बोध्या। तथाहि — अत्र “आत्मा” इति पदस्य जीवो वाच्योऽर्थः।”ब्रह्म” इति पदस्येश्वरो वाच्यः। अत्र ब्रह्मपदस्य शुद्धं… Continue reading Vicharasagara-Page 313
Vicharasagara-Page-312
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 312 दत्तपिण्डमात्रेण सह ‘अ एवायं देवदत्तः’ इति वाक्यस्य लक्ष्यलक्षणभावः संबन्धः सिद्ध्यति। एवमेव “तत्त्वमसि” इति वाक्येऽपि ‘तत्’ ‘त्वम्’ इति पदद्वयबोध्यविरुद्धर्मभूतपरोक्षत्वापरोक्षत्व वैशिष्ट्यपरित्यागेन चैतन्यमात्रेण सह “तत्त्वमसि” इति… Continue reading Vicharasagara-Page-312
Vicharasagara-Page-311
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 311 तत्रस्थाभासः तदधिष्ठानचैतन्यं चेत्येतत् त्रयं मिलित्वा अल्पशक्तित्वकिञ्चिज्ज्ञत्वादिधर्मविशिष्टो जीव इत्युच्यते। अयमेव त्वंपदवाच्यार्थः। अनयोरेकत्वं ‘तत्त्वमसि’ इति वाक्यं बोधयति। एतत्तु न घटते। तस्मात् आभाससहित मायां, मायाकृतसर्वशक्तित्वसर्वज्ञत्वादिधर्मांश्च तत्पदवाच्यांशान्… Continue reading Vicharasagara-Page-311