Vicharasagara-Page-340

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                Page 340 बन्धभ्रान्त्यभाव एव सशरीरस्य ज्ञानिनो जीवन्मुक्तिरित्युच्यते। देहादिप्रवृत्तिनिवृत्त्यादौ चिदात्मनि बन्ध्भ्रान्तिर्न ज्ञानिनः सम्भवति। तस्माद्बाह्यप्रवृत्यापि जीवन्मुक्तिर्न निवर्तते। तथापि बाह्यप्रवृत्तौ जीवन्मुक्ते विलक्षणं सुखं न जायते। एकाग्रतापन्नान्तःकरणपरिणामवशादेव तत्सुखं जायते।… Continue reading Vicharasagara-Page-340

Vicharasagara-Page-339

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                Page 339 नैवायं सम्भवत्याक्षेपः – (१) जीवन्मुक्तिसुखत्यागोभोगप्रवृत्तिश्च ज्ञानिनः प्रारब्धबलात् सम्भवति। (२) विदेहमुक्तित्यागः परलोकगमनं च तस्य नैव सम्भवति। यतः (१) ज्ञानिनः प्राणाः बहिर्न गच्छन्ति। “न तस्य… Continue reading Vicharasagara-Page-339

Vicharasagara-Page-338

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                Page 338 (३) वामदेवादिप्रारब्धं स्वल्पभोगहेतुरासीत्। अतः तेषांसदाऽरुच्युत्पत्तेर्भोगेषु प्रवृत्तिरेव नाभूत्। (४) शिखिध्वजस्य ज्ञानानन्तरं राज्यादिष्वधिका प्रवृत्तिःकथ्यते वासिष्ठे। इत्थं ज्ञानिनां नानाप्रकारा विलक्षणव्यवहाराः कथिताः॥सर्वेषामपि तेषां (१) सममेव ज्ञानं। फलमपि… Continue reading Vicharasagara-Page-338

Vicharasagara-Page-337

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                Page 337 (१) यस्य ज्ञानिनः प्रारब्धं भिक्षाभोजनादिफलमात्रहेतुः तस्य भिक्षाभोजनमात्रे प्रवृत्तिर्जायते॥ (२) यस्य तु प्रारब्धमितोऽप्यधिकभोगहेतुः तस्याधिकेऽपि व्यापारे प्रवृत्तिर्भवति। अत्राक्षेपः – ननु यस्य प्रारब्धं भिक्षाभोजनमात्रहेतुः तस्यैव ज्ञानं… Continue reading Vicharasagara-Page-337

Vicharasagara-Page-336

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                Page 336 रसास्वादो निर्विकल्पसमाधिजपरमानन्दानुभवविरोधित्वाद्विघ्नो भवति। अतः स परित्याज्य एव। एवं निर्विकल्पसमाधौ सभवत्। विघ्नचतुष्टयं (१) सावधानतया परिहृत्ययः समाधिजं परमानन्दमनुभवति स एव जीवन्मुक्तः। (४८३) ज्ञानिनो बाह्यप्रवृत्तिर्न सम्भवति… Continue reading Vicharasagara-Page-336

Vicharasagara-Page-335

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                Page 335 अनुद्भूतः = अन्तःस्थितः । समाधिप्रवृत्तेन योगिना रागद्वेषादिसंस्कारोद्भवे स दोषदृष्ट्या दृढतरवैराग्यबलाच्चापनेयः । विक्षेपकषाययोरयं भेदः – बाह्यविषयाकारवृत्तेर्विक्षेप इति नाम । (२) योगिनः प्रयत्नवशादन्तर्मुखीभूतायामपि वृत्तौ रागादिदोषाणां… Continue reading Vicharasagara-Page-335

Vicharasagara-Page-334

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                Page 334 (५) अस्या एकाग्रतायाः प्रवाहवृद्धिरेव निरोध इत्युच्यते । इमाश्च भूमयः पञ्चापि अन्तःकरणस्यैव अवस्थाविशेषाः । पञ्चभूमिकाविशिष्टस्यान्तःकरणस्यैव क्रमात् क्षिप्तं, मूढं विक्षिप्तं एकाग्रं, निरुद्धमिति नाम। तत्र क्षिप्तमूढान्तःकरणयोर्नास्ति… Continue reading Vicharasagara-Page-334

Vicharasagara-Page-333

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                Page 333 स्वरूपस्यात्मनोऽत्यन्तसूक्ष्मत्वात् किञ्चित्कालमपि तत्र स्थैर्यमप्राप्य चैतन्यस्वरूपानन्दमनुभूय पुनर्बहिर्मुखीभवति । दृग्वृत्तिरेव बहिर्मुखीभूता विक्षेप इत्युच्यते । चित्तवृत्तेः स्थिरतां विना न स्वरूपानन्दस्य लाभो भवति । तस्मात् वृत्तावन्तर्मुखीभूतायामपि यावन्न… Continue reading Vicharasagara-Page-333

Vicharasagara-Page-332

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                Page 332 (४७८) अद्वैतावस्थानरूपसमाधिसुषुप्त्योर्भेदः । अद्वैतावस्थानरूपसमाधेः सुषुप्तेश्चेयान् भेदः। (१) सुषुप्तावन्तःकरणं तद्वृत्तिश्चाज्ञाने लीयते । (२) अद्वैतावस्थानरूपसमाधौ तु वृत्तिर्ब्रह्मप्रकाशचैतन्ये {१} प्रलीयत इति ॥ किञ्च (१) सुषुप्तौ स्वरूपानन्दोऽज्ञानावृत्तो… Continue reading Vicharasagara-Page-332

Vicharasagara-Page-331

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                Page 331   जानतो विवेकिनो मृद्विकारा घटादयो मृद्रपा इव प्रतीयन्ते तथा सविकल्पकसमाधौ त्रिपुटीरूपद्वैतमपि ब्रह्मात्मनैव प्रतीयते । निर्विकल्पसमाधावपि सविकल्पसमाधाविव त्रिपुटीरूपं द्वैतं विद्यमानमपि न प्रतीयते । यथा… Continue reading Vicharasagara-Page-331