Vicharasagara-Page-342

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                Page 342 (४८९) तत्वदृष्टेर्देशकालाद्यनपेक्षो देहपातः – इत्थं कञ्चित्कालं तत्र तत्र सञ्चारम् कृत्वा सम्यग्ज्ञानवान् तत्वदृष्टिः प्रारब्ध भोगं बुभुजे। ततस्तत्प्राणास्तत्रैव लिल्युः। प्रारब्धभोगानन्तरं ज्ञानिनां प्राणानां कुत्रापि गमनाभावात्, तत्वदृष्टेः… Continue reading Vicharasagara-Page-342

Vicharasagara-Page-341

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                Page 341   इत्थं ज्ञानिनो व्य्वहारे न (१) नियमोऽस्ति। अयञ्च पक्षः सविस्तरं तृप्ति (२)दीपे विद्यारण्यस्वामिभिः प्रतिपादितः। तस्मात्तत्वदृष्टेर्ज्ञानिनो व्यवहारोऽनियत एव। अत एव समाधिरूपनियमविधिं श्रुत्वा तत्वदृष्टिः परिजहास।… Continue reading Vicharasagara-Page-341

Vicharasagara-Page-340

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                Page 340 बन्धभ्रान्त्यभाव एव सशरीरस्य ज्ञानिनो जीवन्मुक्तिरित्युच्यते। देहादिप्रवृत्तिनिवृत्त्यादौ चिदात्मनि बन्ध्भ्रान्तिर्न ज्ञानिनः सम्भवति। तस्माद्बाह्यप्रवृत्यापि जीवन्मुक्तिर्न निवर्तते। तथापि बाह्यप्रवृत्तौ जीवन्मुक्ते विलक्षणं सुखं न जायते। एकाग्रतापन्नान्तःकरणपरिणामवशादेव तत्सुखं जायते।… Continue reading Vicharasagara-Page-340

Vicharasagara-Page-339

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                Page 339 नैवायं सम्भवत्याक्षेपः – (१) जीवन्मुक्तिसुखत्यागोभोगप्रवृत्तिश्च ज्ञानिनः प्रारब्धबलात् सम्भवति। (२) विदेहमुक्तित्यागः परलोकगमनं च तस्य नैव सम्भवति। यतः (१) ज्ञानिनः प्राणाः बहिर्न गच्छन्ति। “न तस्य… Continue reading Vicharasagara-Page-339