Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 316 गृह्यते। ततश्च ‘सर्वज्ञत्वादिधर्मविशिष्टं चैतन्यम्’ इति तत्त्वमसीति वाक्यस्यार्थः पर्यवसन्नः। एवमपि परस्परं विरोध एव। इत्थं महावाक्येषु प्रथमपदे एव, द्वितीयपदे एव इति लक्षणाया नियमो नाभ्युपगन्तुं शक्यते। तस्मादाचार्याः महावाक्येषु पदद्वयेऽपि… Continue reading Vicharasagara-Page-316
Tag: NischalaDasa
Vicharasagara-Page-315
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 315 तथा किञ्चिज्ज्ञात्वादिधर्मविशिष्टचैतन्यस्य सर्वज्ञत्वादिधर्मविशिष्टचैतन्यस्य चैक्यं न युज्यते। विरोधात्। अपि तु, जीवेश्वरवाचकपदयोश्चैतन्यमात्रलक्षकत्वे संभवत्यपि अन्यतरपदस्यैव चैतन्यमात्रे लक्षणायां सत्यां तस्य लक्ष्यस्य चैतन्यमात्रस्य पदान्तरवाच्यार्थभूतसर्वज्ञत्वादिधर्मविशिष्टेन वा किञ्चिज्ज्ञत्वादिधर्म विशिष्टेन वा… Continue reading Vicharasagara-Page-315
Vicharasagara-Page-314
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 314 मायाया आपेक्षिकं सत्यत्वं चैतन्यस्य निरपेक्षं सत्यत्वं चेत्युभयं मिलित्वा सत्यशब्दस्य वाच्यं भवति। निरपेक्ष (मुख्य) सत्यत्वं लक्ष्यं भवति। बुद्धि वृत्ति रूपं ज्ञानं स्वयंप्रकाशरूपं ज्ञानं चेत्युभयं… Continue reading Vicharasagara-Page-314
Vicharasagara-Page 313
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 313 (२) एवमेव “अयमात्मा ब्रह्म” (१) इति महावाक्येऽपि भागत्यागलक्षणा बोध्या। तथाहि — अत्र “आत्मा” इति पदस्य जीवो वाच्योऽर्थः।”ब्रह्म” इति पदस्येश्वरो वाच्यः। अत्र ब्रह्मपदस्य शुद्धं… Continue reading Vicharasagara-Page 313
Vicharasagara-Page-312
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 312 दत्तपिण्डमात्रेण सह ‘अ एवायं देवदत्तः’ इति वाक्यस्य लक्ष्यलक्षणभावः संबन्धः सिद्ध्यति। एवमेव “तत्त्वमसि” इति वाक्येऽपि ‘तत्’ ‘त्वम्’ इति पदद्वयबोध्यविरुद्धर्मभूतपरोक्षत्वापरोक्षत्व वैशिष्ट्यपरित्यागेन चैतन्यमात्रेण सह “तत्त्वमसि” इति… Continue reading Vicharasagara-Page-312
Vicharasagara-Page-311
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 311 तत्रस्थाभासः तदधिष्ठानचैतन्यं चेत्येतत् त्रयं मिलित्वा अल्पशक्तित्वकिञ्चिज्ज्ञत्वादिधर्मविशिष्टो जीव इत्युच्यते। अयमेव त्वंपदवाच्यार्थः। अनयोरेकत्वं ‘तत्त्वमसि’ इति वाक्यं बोधयति। एतत्तु न घटते। तस्मात् आभाससहित मायां, मायाकृतसर्वशक्तित्वसर्वज्ञत्वादिधर्मांश्च तत्पदवाच्यांशान्… Continue reading Vicharasagara-Page-311
Vicharasagara-Page-310
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 310 (४५२) अवच्छेदवादः — कतिपयग्रन्थेषु शुद्धसत्त्वगुणोपेतमायाविशिष्टचैतन्यमीश्वरः, मलिनसत्त्वगुणोपेतान्तःकरणोपादानकारणीभूताविद्यांशविशिष्टचैतन्यं जीव इति च कथ्यते। अयमेवावच्छेदवादः इत्युच्यते। वेदान्तेषु प्रकियाभेदाः सर्वे (१)ऽप्यद्वैतात्मावगमार्था एव। अत एव यया यया प्रक्रियया जिज्ञासोर्बोधो… Continue reading Vicharasagara-Page-310
Vicharasagara-Page-309
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 309 प्रतिबिम्बवादयोः भेदः। (१) (१) अत्रायं विशेषः – णिरपूर्णानेकघटेष्वनेकानि सूर्यप्रतिबिम्बानि भान्ति। तेष्वेकैकमपि प्रतिबिम्बं व्यष्टिरित्युच्यते। सर्वेषां प्रतिबिम्बानां मिलित्वा एकत्वेन ग्रहणे समष्टिरिति गीयते। एतेषु व्यष्टिप्रतिबिम्बेषु यत्… Continue reading Vicharasagara-Page-309
Vicharasagara-Page-308
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 308 बिम्बरूपेश्वरे (१) न ते दोषाः सन्ति। अत एवेश्वरे सर्वज्ञत्वादयः सन्ति। जीवे च किञ्चिज्ज्ञत्वादयः। (४५१) आभासप्रतिबिम्बवादयोर्भेदः —आभासपक्षे आभासो मिथ्या। प्रतिबिम्बपक्षे प्रतिबिम्बो न मिथ्या। अपि… Continue reading Vicharasagara-Page-308
Vicharasagara-Page-307
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 307 (४४९) आभासवादः —- पञ्चदशीग्रन्थे विद्यारण्यस्वामिनः अन्तःकरणाभासो जीव इत्यवोचन्। नन्वन्तःकरणाभासो जीव इत्यभ्युपगमे सुषुप्तावन्तःकरणाभावाज्जीवाभावः प्रसज्येत। तथा सति प्राज्ञरूपो जीवः सुषुप्त्यभिमानी वर्तते इति प्रसिद्धिर्विरुध्येतेति चेन्न। अन्तःकरणाभासो जीव इति वदतां विद्यारण्यस्वामिनामयमाशयः – अन्तःकरणात्मना परिणममानाविद्यांशप्रतिफलित आभासो जीवः। स चाविद्यांशः सुषुप्तावप्यस्ति। तस्मान्न प्राज्ञाभावप्रसङ्गः इति।… Continue reading Vicharasagara-Page-307