Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 325 (४६६) अत्राक्षेपः । कर्म हि अनेक प्रकारकम्। एकशरीरारम्भकं एकं कर्म । अनेकशरीरारम्भकं एकं कर्म इति। तत्र एकमेव कर्म यत्रानेकशरीराणि आरभते तत्र तादृशकर्मफलभूतप्रथमशरीर एव… Continue reading Vicharasagara-Page-325
Tag: NischalaDasa
Vicharasagara-Page-326
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 326 तत्र चरम एव जन्मनि ज्ञानं जायेत, न तु पूर्वतनशरीरेषु। अनेकशरीरप्रदप्रारब्धस्य तत्र प्रतिबन्धकत्वात् (१)। यथा (१) विषयासक्तिः (२) बुद्धिमान्द्यम् (३) भेदवादिद्वैतशास्त्रवचन विश्वासश्चेत्यादिर्ज्ञानप्रतिबन्धः तथा… Continue reading Vicharasagara-Page-326
Vicharasagara-Page-324
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 324 Top ↑ Page 324 Top ↑ Page 324 Top ↑ Page 324 Top ↑
Vicharasagara-Page-323
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 323 Top ↑ Page 323 Top ↑ Page 323 Top ↑ Page 323Top ↑
Vicharasagara-Page-322
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 322 कर्म चसञ्चितागामिप्रारब्धभेदात् (१,२,३) त्रिविधम्। तत्र (१) अतीतानन्तशरीरानुष्ठितं सत्फलायानारब्धं कर्म सञ्चितम् (२) वर्तमानशरीरकृतं भविष्यत् कर्मागामि। (३)अतीतशरीरकृतं सत् वर्तमानशरीरहेतुभूतं (शरीरारम्भकं कर्म प्रारब्धम्। तत्र च (१)सञ्चितं… Continue reading Vicharasagara-Page-322
Vicharasagara-Page-320
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 320 ॥ अथ जीवन् (१)मुक्ति विदेह (२)मुक्तिवर्णनं नाम॥ ॥ सप्तमस्तरङ्गः ॥ (४६४) ज्ञानिनो व्यवहारनियमो नास्ति – पूर्वपीठिका उत्तममध्यमकनिष्ठानामधिकारिणां त्रयाणां इत्थं गुरूपदेशश्रवणादिभिर्निःसंशयं “अयमात्मैव ब्रह्म”… Continue reading Vicharasagara-Page-320
Vicharasagara-Page-321
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 321 सुखम्। ततोऽधिकसुखाभावात्। दुःखहेतुत्वेन त्रिपुट्या उद्विजते। अतः समाध्यर्थमेव ज्ञानी भूयोभूयो यतते। यस्तु समाधिसुखं भ्रमतो बाह्यसुखासक्त्या त्यजति स श्वगर्दभप्रेतसम एव। गौडपादमाण्डूक्यकारिकायां समाधिप्रकारः सप्रपञ्चं प्रपञ्चितः। इत्थं… Continue reading Vicharasagara-Page-321
Vicharasagara-Page-319
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 319 गुरुवेदान्तशास्त्राद्यैर्मिथ्याभूतैर्मनःकृतैः । श्रुतेऽस्मिन् ग्रन्थरत्ने तु ह्यज्ञानं प्रविनश्यति ॥ उपदेशोऽगृधदेवस्य स्वप्ने गुरुकृतोऽप्ययम्। मिथ्यावनस्वरूपं तु न नष्टं दुःखकारणम् ॥ (४६१) शिष्यस्य प्रश्नः – हे सद्गुरो… Continue reading Vicharasagara-Page-319
Vicharasagara-Page-318
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 318 विज्ञेयः। ओतप्रोतभावकरणेन च महावाक्यार्थे (१) परोक्षत्वपरिच्छिन्नत्वभ्रान्तिर्निवर्तते। ‘तत् त्वम्’ , इत्युक्त्या तत्पदार्थस्य त्वंपदार्थेनाभेदः। उक्तो भवति। त्वंपदार्थभूतसाक्षी नित्यमपरोक्षः। तेन परोक्षत्वभ्रमो निवर्तते। ‘त्वम् तत्’ इत्युक्त्या त्वंपदार्थस्य… Continue reading Vicharasagara-Page-318
Vicharasagara-Page-317
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 317 रूपं भवतीति महावाक्यार्थः स्यात्। अस्मिन्नर्थे बुद्धेः स्थैर्यकरणात् जिज्ञासोरत्युत्तमेश्वरभावापत्तिः स्यात्। तस्माज्जीववाचकपदे लक्षणेति नियम्यत इति चेत् – तन्न- त्वंपदलक्ष्यार्थभूतः साक्ष्येश्वर इत्युक्तिर्न सङ्गच्छते। अतोऽभिज्ञाः पदद्वयेऽपि लक्षणां… Continue reading Vicharasagara-Page-317