Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 336 रसास्वादो निर्विकल्पसमाधिजपरमानन्दानुभवविरोधित्वाद्विघ्नो भवति। अतः स परित्याज्य एव। एवं निर्विकल्पसमाधौ सभवत्। विघ्नचतुष्टयं (१) सावधानतया परिहृत्ययः समाधिजं परमानन्दमनुभवति स एव जीवन्मुक्तः। (४८३) ज्ञानिनो बाह्यप्रवृत्तिर्न सम्भवति… Continue reading Vicharasagara-Page-336
Tag: NischalaDasa
Vicharasagara-Page-335
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 335 अनुद्भूतः = अन्तःस्थितः । समाधिप्रवृत्तेन योगिना रागद्वेषादिसंस्कारोद्भवे स दोषदृष्ट्या दृढतरवैराग्यबलाच्चापनेयः । विक्षेपकषाययोरयं भेदः – बाह्यविषयाकारवृत्तेर्विक्षेप इति नाम । (२) योगिनः प्रयत्नवशादन्तर्मुखीभूतायामपि वृत्तौ रागादिदोषाणां… Continue reading Vicharasagara-Page-335
Vicharasagara-Page-334
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 334 (५) अस्या एकाग्रतायाः प्रवाहवृद्धिरेव निरोध इत्युच्यते । इमाश्च भूमयः पञ्चापि अन्तःकरणस्यैव अवस्थाविशेषाः । पञ्चभूमिकाविशिष्टस्यान्तःकरणस्यैव क्रमात् क्षिप्तं, मूढं विक्षिप्तं एकाग्रं, निरुद्धमिति नाम। तत्र क्षिप्तमूढान्तःकरणयोर्नास्ति… Continue reading Vicharasagara-Page-334
Vicharasagara-Page-333
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 333 स्वरूपस्यात्मनोऽत्यन्तसूक्ष्मत्वात् किञ्चित्कालमपि तत्र स्थैर्यमप्राप्य चैतन्यस्वरूपानन्दमनुभूय पुनर्बहिर्मुखीभवति । दृग्वृत्तिरेव बहिर्मुखीभूता विक्षेप इत्युच्यते । चित्तवृत्तेः स्थिरतां विना न स्वरूपानन्दस्य लाभो भवति । तस्मात् वृत्तावन्तर्मुखीभूतायामपि यावन्न… Continue reading Vicharasagara-Page-333
Vicharasagara-Page-332
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 332 (४७८) अद्वैतावस्थानरूपसमाधिसुषुप्त्योर्भेदः । अद्वैतावस्थानरूपसमाधेः सुषुप्तेश्चेयान् भेदः। (१) सुषुप्तावन्तःकरणं तद्वृत्तिश्चाज्ञाने लीयते । (२) अद्वैतावस्थानरूपसमाधौ तु वृत्तिर्ब्रह्मप्रकाशचैतन्ये {१} प्रलीयत इति ॥ किञ्च (१) सुषुप्तौ स्वरूपानन्दोऽज्ञानावृत्तो… Continue reading Vicharasagara-Page-332
Vicharasagara-Page-331
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 331 जानतो विवेकिनो मृद्विकारा घटादयो मृद्रपा इव प्रतीयन्ते तथा सविकल्पकसमाधौ त्रिपुटीरूपद्वैतमपि ब्रह्मात्मनैव प्रतीयते । निर्विकल्पसमाधावपि सविकल्पसमाधाविव त्रिपुटीरूपं द्वैतं विद्यमानमपि न प्रतीयते । यथा… Continue reading Vicharasagara-Page-331
Vicharasagara-Page-328
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 328 (४६९-४७५) समाध्यष्टाङ्गनिरूपणम् । ४६९ – समाध्याङ्गान्यष्टौ । तानि च – १) यमः २) नियमः ३) आसनम् ४) प्राणायामः ५) प्रत्याहारः ६) धाऱणा ७)… Continue reading Vicharasagara-Page-328
Vicharasagara-Page-330
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 330 पूरकरेचककुम्भकानां समुदायः प्राणायामः इत्युच्यते। स च प्राणायामो द्विविधः – (१) एकोऽगर्भः (२) अपरः सगर्भः । (१) प्रणवोच्चारणं विना क्रियमाणः प्राणायामोऽगर्भः (२) प्रणवोच्चारणेन… Continue reading Vicharasagara-Page-330
Vicharasagara-Page-329
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 329 गुदावृषणयोर्मध्ये वामपादं नियोजयेत् । दक्षपादाग्रभागश्च वामजङ्घान्तरे न्यसेत् ॥ हस्तयुग्मं न्यसेदङ्के सिद्धासनमितीरितम् । कुण्डलीबोधकं शीग्रं समाधेश्चोपकारकम् ॥ इति ॥ तत्रैव मतान्तरम् – मेढ्रापुरि विन्यस्य… Continue reading Vicharasagara-Page-329
Vicharasagara-Page-327
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 327 विलक्षण(१)प्रारब्धमपि ज्ञानप्रतिबन्धकमेव। प्रतिबन्धकसद्भावदशायां क्रियमाणं ज्ञानसाधनीभूतं श्रवणमननादिकं सर्वं प्रतिबन्धकनिवृत्यनन्तरमेव चिरकालप्रतिबद्धमपि प्रथमजन्मकृतमेव सत् शरीरान्तरे ज्ञानमुत्पादयति । तद्यथा – (२) वामदेवस्य किलर्षेः पूर्वजन्मनि कृतश्रवणादेरपि प्रारब्धकर्मफलभूतेनैकेन शरीरेण… Continue reading Vicharasagara-Page-327