Vicharasagara-Page-304

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                Page 304 काले देशान्तरे स्थितं वस्तु ‘तत्’ इत्युच्यते। अतः अतीतकालविशिष्टं देशान्तरविशिष्टं च वस्तु ‘तत्’ इति पदस्य वाच्यार्थः। वर्तमानकाले समीपदेशे स्थितं वस्तु ‘इदं’ इत्युच्यते। अतः वर्तमानकालविशिष्टं… Continue reading Vicharasagara-Page-304

Vicharasagara-Page-303

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                Page 303 (४४१) अजहल्लक्षणा – वाच्यार्थेन सहैव वाच्यसंबन्धिज्ञानं येन पदेन जायते तत्पदे तस्मिन्नर्थे अजहल्लक्षणा ग्राह्या। ‘शोणो धावति’ इत्यत्र ‘ शोण’ पदस्य शोणवर्णविशिष्टाश्वे अजहल्लक्षणा। शोण इति… Continue reading Vicharasagara-Page-303

Vicharasagara-Page-302

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                Page 302 यत्र प्रतीयते तत्र जहल्लक्षणा। तद्यथा – ‘गङ्गायां ग्रामः’ इति कश्चिदब्रवीत्। तत्र गङ्गापदस्य तीरे जहती लक्षणा। गङ्गापदस्य वाच्यार्थः गङ्गानदीप्रवाहः। प्रवाहे च ग्रामस्थितिर्न संभवति। तस्मात्… Continue reading Vicharasagara-Page-302

Vicharasagara-Page-301

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                Page 301 क्रियते। तथापि भेदाभेदरूपतादत्म्यसंबन्धो नास्ति। किन्तु भेदाभेदविलक्षणानिर्वचनीयतादात्म्यसंबन्धोऽस्ति। भेदपक्षविलक्षणत्वादभेदपक्षस्य न तत्रत्यो दोषः। अभेदपक्षविलक्षणत्वाच्च भेदपक्षस्य न तत्रत्योऽपि दोषः। इत्थं भेदाभेदविलक्षणानिर्वचनीय (१) तादात्म्यसंबन्धो भवति। भेदाभेदरूपतादात्म्यसंबन्धस्त्वसङ्गत एव। अतो… Continue reading Vicharasagara-Page-301

Vicharasagara-Page-300

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                Page 300 (४३७) सामर्थ्यरूपशक्तिवादिमतेऽपि न दोषः – तथाहि – मृत्पिण्डे घटोत्पादनसामर्थ्यरूपशक्तिरेवास्ति, न तु तैलोत्पादनसामर्थ्यरूपशक्तिः। तस्मान्मृत्पिण्डाद् घट एवोत्पद्यते, न तैलम्। तथा तिलेषु तैलोत्पादनसामर्थ्यरूपा शक्तिरेवास्ति न तु… Continue reading Vicharasagara-Page-300

Vicharasagara-Page-299

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                Page 299 तस्माद्वाच्यवाचकयोरत्यन्तभेदेऽपि नास्ति दोषः। तयोः भेदसहिताभेदरूपतादात्म्यसंबन्धस्तु न घटते, भेदाभेदयोः परस्परविरोधित्वात्। तयोरेकत्र सामानाधिकरण्यासंभवाच्च। (आ – ४३५ – ४३७) उपादानकारणतत्कार्ययोर्भेदाभेदरूप तादात्म्यसंबन्धो दुर्घटः — (४३५) भेदाभेदयोः परस्परविरोधित्वात्… Continue reading Vicharasagara-Page-299

Vicharasagara-Page-298

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 298 द्युलोकादयोऽग्नित्वेन श्रद्धादयश्चाहुतित्वेनोपास्यन्ते। एवमेव ओमित्यक्षरविषयकब्रह्मोपासनमुक्तम्। तत्र ओमित्यक्षरस्य वस्तुतो ब्रह्मस्वरूपत्वाभावेऽपि ब्रह्मस्वरूपत्वेनोपास्यत्वमुपपद्यते। उपासनावाक्ये वस्तुन अभेदो नापेक्ष्यते। किन्तु भिन्नं वस्त्वप्यभिन्नतयोपास्यते। विचार्यमाणे ब्रह्मवाचकस्योङ्कारस्य स्ववाच्यब्रह्मणा सहाभेदो युज्यते च। कलशादिजडरूपार्थवाचकानां घतादिपदानां तु स्ववाच्यजडरूपार्थैरभेदो न युज्यत एव। तथापि सर्वेषां नामरूपाणां ब्रह्मणि कल्पितत्वात्, ब्रह्म सर्वाधिष्ठानं भवति। ओम्कारोऽपि… Continue reading Vicharasagara-Page-298

Vicharasagara-Page-297

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 297 स्वस्मिन्नभेदः परस्मिन् भेदश्च यद्यप्यस्ति, तथापि यत्राभेदोऽस्ति तत्र नास्ति भेदः। यत्र भेदोऽस्ति, तत्र नास्त्यभेदः, इत्यभिप्रायेणैकस्य वस्तुनो भेदाभेदावेकस्मिन्नधिकरणे विरुद्धावित्युच्यते। किञ्च भेदाभेदौ परस्परं विरोधिनौ। एकस्मिन् वस्तुनि यस्य भेदोऽस्ति तस्याभेदः, यस्याभेदोऽस्ति तस्य भेदश्च विरुद्ध एव। तस्मात् वाच्यवाचकयोः गुणगुणिनोः, जातिव्यक्तयोः, क्रियाक्रियावतोः उपादानकारणतत्कार्ययोश्च भेदाभेदरूपतादात्म्यसंबन्धाभ्युपगमोऽसङ्गत… Continue reading Vicharasagara-Page-297

Vicharasagara-Page-296

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                  Page 296 कुलालदण्डादिकम्। तस्य घटादिकार्येण सहात्यन्तभेद एवास्ति। उपादानकारणभूतमृत्पिण्डित कार्यभूतघटयोस्तु भेदसाहिताभेद एवास्ते। मृत्पिण्डाद् घटः यद्यत्यन्तभिन्नः स्यात् तर्हि अत्यन्तभिन्नतैलादिवत् घटोऽपि मृत्पिण्डान्न जायेत। उपादानकारणस्य सकार्येण सहात्यन्ताभेदो यदि… Continue reading Vicharasagara-Page-296

Vicharasagara-Page-295

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 295 वर्तन्ते। तथैव ‘ओम्’ इत्यक्षररूपं पदमपि वाचि वर्तते। तदर्थभूतं परं ब्रह्म तु न वाचि वर्तते। किन्तु वाचो बहिः स्वे महिमनि प्रतिष्ठितम्। ब्रह्मणो व्यापकत्वेन (१) वाचि तदभावेऽपि ब्रह्मण्येव वाक् प्रतिष्ठिता भवति। न तु वाचि ब्रह्म। इत्थं पदं वाचि वर्तते। अर्थो… Continue reading Vicharasagara-Page-295