Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 310 (४५२) अवच्छेदवादः — कतिपयग्रन्थेषु शुद्धसत्त्वगुणोपेतमायाविशिष्टचैतन्यमीश्वरः, मलिनसत्त्वगुणोपेतान्तःकरणोपादानकारणीभूताविद्यांशविशिष्टचैतन्यं जीव इति च कथ्यते। अयमेवावच्छेदवादः इत्युच्यते। वेदान्तेषु प्रकियाभेदाः सर्वे (१)ऽप्यद्वैतात्मावगमार्था एव। अत एव यया यया प्रक्रियया जिज्ञासोर्बोधो… Continue reading Vicharasagara-Page-310
Category: Scriptures – Vicharasagara Transcript
Vicharasagara-Page-309
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 309 प्रतिबिम्बवादयोः भेदः। (१) (१) अत्रायं विशेषः – णिरपूर्णानेकघटेष्वनेकानि सूर्यप्रतिबिम्बानि भान्ति। तेष्वेकैकमपि प्रतिबिम्बं व्यष्टिरित्युच्यते। सर्वेषां प्रतिबिम्बानां मिलित्वा एकत्वेन ग्रहणे समष्टिरिति गीयते। एतेषु व्यष्टिप्रतिबिम्बेषु यत्… Continue reading Vicharasagara-Page-309
Vicharasagara-Page-308
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 308 बिम्बरूपेश्वरे (१) न ते दोषाः सन्ति। अत एवेश्वरे सर्वज्ञत्वादयः सन्ति। जीवे च किञ्चिज्ज्ञत्वादयः। (४५१) आभासप्रतिबिम्बवादयोर्भेदः —आभासपक्षे आभासो मिथ्या। प्रतिबिम्बपक्षे प्रतिबिम्बो न मिथ्या। अपि… Continue reading Vicharasagara-Page-308
Vicharasagara-Page-307
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 307 (४४९) आभासवादः —- पञ्चदशीग्रन्थे विद्यारण्यस्वामिनः अन्तःकरणाभासो जीव इत्यवोचन्। नन्वन्तःकरणाभासो जीव इत्यभ्युपगमे सुषुप्तावन्तःकरणाभावाज्जीवाभावः प्रसज्येत। तथा सति प्राज्ञरूपो जीवः सुषुप्त्यभिमानी वर्तते इति प्रसिद्धिर्विरुध्येतेति चेन्न। अन्तःकरणाभासो जीव इति वदतां विद्यारण्यस्वामिनामयमाशयः – अन्तःकरणात्मना परिणममानाविद्यांशप्रतिफलित आभासो जीवः। स चाविद्यांशः सुषुप्तावप्यस्ति। तस्मान्न प्राज्ञाभावप्रसङ्गः इति।… Continue reading Vicharasagara-Page-307
Vicharasagara-Page-306
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 306 सोऽल्पशक्तिमान्, यः सर्वज्ञः स किञ्चिज्ज्ञः, यो व्यापकः स परिच्छिन्नः, यः स्वतन्त्रः स कर्माधीनः, यः परोक्षः स प्रत्यक्षः, यः स्वाधीनमायः स अविद्यामोहितः, इत्येवं विरुद्धधर्मवतोरेकत्वोक्तिः… Continue reading Vicharasagara-Page-306
Vicharasagara-Page-305
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 305 तत्पदवाच्यार्थस्तावत् – सर्वशक्तिमान्, सर्वज्ञः, विभुः, ईश्वरः, स्वतन्त्रः, परोक्षः, मायी, बन्धमोक्षरहितश्चेति सर्वशक्तिमत्वादिधर्मविशिष्टमीश्वरचैतन्यं तत्पदवाच्यार्थः (१)। ईश्वरे बन्धाभावात्तस्मिन् मोक्षोऽपि नास्ति। बद्धस्य हि मोक्षो युक्तः। (४४४) त्वंपदवाच्यार्थनिरूपणम्… Continue reading Vicharasagara-Page-305
Vicharasagara-Page-304
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 304 काले देशान्तरे स्थितं वस्तु ‘तत्’ इत्युच्यते। अतः अतीतकालविशिष्टं देशान्तरविशिष्टं च वस्तु ‘तत्’ इति पदस्य वाच्यार्थः। वर्तमानकाले समीपदेशे स्थितं वस्तु ‘इदं’ इत्युच्यते। अतः वर्तमानकालविशिष्टं… Continue reading Vicharasagara-Page-304
Vicharasagara-Page-303
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 303 (४४१) अजहल्लक्षणा – वाच्यार्थेन सहैव वाच्यसंबन्धिज्ञानं येन पदेन जायते तत्पदे तस्मिन्नर्थे अजहल्लक्षणा ग्राह्या। ‘शोणो धावति’ इत्यत्र ‘ शोण’ पदस्य शोणवर्णविशिष्टाश्वे अजहल्लक्षणा। शोण इति… Continue reading Vicharasagara-Page-303
Vicharasagara-Page-302
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 302 यत्र प्रतीयते तत्र जहल्लक्षणा। तद्यथा – ‘गङ्गायां ग्रामः’ इति कश्चिदब्रवीत्। तत्र गङ्गापदस्य तीरे जहती लक्षणा। गङ्गापदस्य वाच्यार्थः गङ्गानदीप्रवाहः। प्रवाहे च ग्रामस्थितिर्न संभवति। तस्मात्… Continue reading Vicharasagara-Page-302
Vicharasagara-Page-301
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 301 क्रियते। तथापि भेदाभेदरूपतादत्म्यसंबन्धो नास्ति। किन्तु भेदाभेदविलक्षणानिर्वचनीयतादात्म्यसंबन्धोऽस्ति। भेदपक्षविलक्षणत्वादभेदपक्षस्य न तत्रत्यो दोषः। अभेदपक्षविलक्षणत्वाच्च भेदपक्षस्य न तत्रत्योऽपि दोषः। इत्थं भेदाभेदविलक्षणानिर्वचनीय (१) तादात्म्यसंबन्धो भवति। भेदाभेदरूपतादात्म्यसंबन्धस्त्वसङ्गत एव। अतो… Continue reading Vicharasagara-Page-301