Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 346
योऽन्यतः (१) प्राप्तोऽर्थः, न तत्र वक्यस्याभिप्रायह्। इत्थमथर्ववेदसामान्यं निवृत्तावेव तात्पर्यवत्। इतरवेदत्रयगतकर्मबोधकवाक्यानामन्तःकरणशुद्धिद्वारा ज्ञानोपयोगित्वमतिस्फुटम्।
(४९५) उपवेदानामपि चतुर्णां क्रमाद्ब्रह्मज्ञाने एव तात्पर्यम्।
(१) आयुर्वेदः (२) धनुर्वेदः (३) गान्धर्ववेदः (४) अर्थवेदः इत्युपवेदाश्चत्वारः। तत्र —-
(१) आयुर्वेदः – आयुर्वेदस्य कर्तारः ब्रह्मा, प्रजापतिः, अश्विनीकुमारौ धन्वन्तर्यादयश्च। तच्छास्त्राणि चरकवाग्भटादिचिकित्साग्रन्थाश्च आयुर्वेदा एव। वात्स्यायनकृतकामशास्त्रमपि आयुर्वेदान्तर्गतमेव। कामशास्त्रस्य विषयीभूतं वाजीकरणस्तम्भनादिकमपि चरकादिभिरुक्तम्। आयुर्वेदस्यापि वैराग्यप्रतिपादन एव तात्पर्यम्। आयुर्वेदरीत्या रोगादिनिवृत्तावपि पुना रोगादिसम्भवात्। तस्माल्लौकिकोपायाः सर्वेऽपि तुच्छा एव। तस्मात् औषधदानादिजनितपुण्याविर्भूतान्तःकरणशुद्धिद्वारा ब्रह्मज्ञान एवायुर्वेदस्योपयोगः।
(२) धनुर्वेदः – विश्वामित्रकृते धनुर्वेदे आयुधं निरूपितम्। तच्च चतुर्विधम् –
(१) मुक्तम् (२) अमुक्तम् (३) मुक्तामुक्तम् (४) यन्त्रमुक्तञ्चेति।
————————————————————————————————
(१) *१* “परिणीतमुपगच्छेत्“
*२* “ऋतौभार्यामुपेयात् “
*३* “हुतशेषं भक्षयेत् ”
*४* “सौत्राबण्यां सुराग्रहं गृह्णाति“
इत्यादिविधिवाक्यानां, रागतः स्वतः प्राप्ते सर्वस्त्रीसङ्गे, सदा भार्यासङ्गमे सदा मधुमाम्सादिभक्षणे वा, प्रवर्तने नैव तात्पर्यम्। किन्तु, स्वभावसिद्धसर्वतोमुखस्वेच्छाप्रवृत्तिसङ्कोचद्वारा निवृत्तावेव परमतात्पर्यम्। तस्मात् तादृशवेदवाक्यानि परिसङ्खाविधिस्वरूपाणि भवन्ति, न त्वपूर्वविधिरूपाणि। न वा नियमविधिरूपाणि, श्येनयागबोधकाथर्ववेदवचनानामपि द्वेषतः प्राप्तशत्रुमारणप्रवर्तने न तात्पर्यम्। किन्तु तादृशस्वभावसिद्धप्रवृत्तिनिरोधनद्वारा तादृशविषदानादिक्रूरकर्मनिवर्तने एव तात्पर्यम्। तमाच्छ्येनयागबोधकवचनमपि परिसङ्ख्यात्मकमेवेति कथ्यते। तथा च भागवते –
लोके व्यवायामिषमदयसेवा नित्यास्तु जन्तोर्न हि तत्र चोदना।
व्यवस्थितिस्तासु विवाहयज्ञसुराग्रहैरासु निवृत्तिरिष्टा इति॥
रागतो द्वेषतो वा प्राप्तप्रवृत्तिसंकोचबोधकवेदवचनं परिसङ्ख्यारूपमित्युच्यते।
Top ↑
Page 346
yo.anyataH (1) prApto.arthaH, na tatra vakyasyAbhiprAyah. itthamatharvavedasAmAnyaM nivR^ittAveva tAtparyavat. itaravedatrayagatakarmabodhakavAkyAnAmantaHkaraNashuddhidvArA GYAnopayogitvamatisphuTam.
(495) upavedAnAmapi chaturNAM kramAdbrahmaGYAne eva tAtparyam.
(1) AyurvedaH (2) dhanurvedaH (3) gAndharvavedaH (4) arthavedaH ityupavedAshchatvAraH. tatra —-
(1) AyurvedaH – Ayurvedasya kartAraH brahmA, prajApatiH, ashvinIkumArau dhanvantaryAdayashcha. tachChAstrANi charakavAgbhaTAdichikitsAgranthAshcha AyurvedA eva. vAtsyAyanakR^itakAmashAstramapi AyurvedAntargatameva. kAmashAstrasya viShayIbhUtaM vAjIkaraNastambhanAdikamapi charakAdibhiruktam. AyurvedasyApi vairAgyapratipAdana eva tAtparyam. AyurvedarItyA rogAdinivR^ittAvapi punA rogAdisambhavAt. tasmAllaukikopAyAH sarve.api tuchChA eva. tasmAt auShadhadAnAdijanitapuNyAvirbhUtAntaHkaraNashuddhidvArA brahmaGYAna evAyurvedasyopayogaH.
(2) dhanurvedaH – vishvAmitrakR^ite dhanurvede AyudhaM nirUpitam. tachcha chaturvidham –
(1) muktam (2) amuktam (3) muktAmuktam (4) yantramukta~ncheti.
————————————————————————————————
(1) *1* “pariNItamupagachChet”
*2* “R^itaubhAryAmupeyAt “
*3* “hutasheShaM bhakShayet ”
*4* “sautrAbaNyAM surAgrahaM gR^ihNAti”
ityAdividhivAkyAnAM, rAgataH svataH prApte sarvastrIsa~Nge, sadA bhAryAsa~Ngame sadA madhumAmsAdibhakShaNe vA, pravartane naiva tAtparyam. kintu, svabhAvasiddhasarvatomukhasvechChApravR^ittisa~NkochadvArA nivR^ittAveva paramatAtparyam. tasmAt tAdR^ishavedavAkyAni parisa~NkhAvidhisvarUpANi bhavanti, na tvapUrvavidhirUpANi. na vA niyamavidhirUpANi, shyenayAgabodhakAtharvavedavachanAnAmapi dveShataH prAptashatrumAraNapravartane na tAtparyam. kintu tAdR^ishasvabhAvasiddhapravR^ittinirodhanadvArA tAdR^ishaviShadAnAdikrUrakarmanivartane eva tAtparyam. tamAchChyenayAgabodhakavachanamapi parisa~NkhyAtmakameveti kathyate. tathA cha bhAgavate –
loke vyavAyAmiShamadayasevA nityAstu jantorna hi tatra chodanA.
vyavasthitistAsu vivAhayaGYasurAgrahairAsu nivR^ittiriShTA iti..
rAgato dveShato vA prAptapravR^ittisaMkochabodhakavedavachanaM parisa~NkhyArUpamityuchyate.
Page 346
yo’nyataḥ (1) prāpto’rthaḥ, na tatra vakyasyābhiprāyah. itthamatharvavedasāmānyaṃ nivṛttāveva tātparyavat. itaravedatrayagatakarmabodhakavākyānāmantaḥkaraṇaśuddhidvārā jñānopayogitvamatisphuṭam.
(495) upavedānāmapi caturṇāṃ kramādbrahmajñāne eva tātparyam.
(1) āyurvedaḥ (2) dhanurvedaḥ (3) gāndharvavedaḥ (4) arthavedaḥ ityupavedāścatvāraḥ. tatra —-
(1) āyurvedaḥ – āyurvedasya kartāraḥ brahmā, prajāpatiḥ, aśvinīkumārau dhanvantaryādayaśca. tacchāstrāṇi carakavāgbhaṭādicikitsāgranthāśca āyurvedā eva. vātsyāyanakṛtakāmaśāstramapi āyurvedāntargatameva. kāmaśāstrasya viṣayībhūtaṃ vājīkaraṇastambhanādikamapi carakādibhiruktam. āyurvedasyāpi vairāgyapratipādana eva tātparyam. āyurvedarītyā rogādinivṛttāvapi punā rogādisambhavāt. tasmāllaukikopāyāḥ sarve’pi tucchā eva. tasmāt auṣadhadānādijanitapuṇyāvirbhūtāntaḥkaraṇaśuddhidvārā brahmajñāna evāyurvedasyopayogaḥ.
(2) dhanurvedaḥ – viśvāmitrakṛte dhanurvede āyudhaṃ nirūpitam. tacca caturvidham –
(1) muktam (2) amuktam (3) muktāmuktam (4) yantramuktañceti.
————————————————————————————————
(1) *1* “pariṇītamupagacchet”
*2* “ṛtaubhāryāmupeyāt “
*3* “hutaśeṣaṃ bhakṣayet ”
*4* “sautrābaṇyāṃ surāgrahaṃ gṛhṇāti”
ityādividhivākyānāṃ, rāgataḥ svataḥ prāpte sarvastrīsaṅge, sadā bhāryāsaṅgame sadā madhumāmsādibhakṣaṇe vā, pravartane naiva tātparyam. kintu, svabhāvasiddhasarvatomukhasvecchāpravṛttisaṅkocadvārā nivṛttāveva paramatātparyam. tasmāt tādṛśavedavākyāni parisaṅkhāvidhisvarūpāṇi bhavanti, na tvapūrvavidhirūpāṇi. na vā niyamavidhirūpāṇi, śyenayāgabodhakātharvavedavacanānāmapi dveṣataḥ prāptaśatrumāraṇapravartane na tātparyam. kintu tādṛśasvabhāvasiddhapravṛttinirodhanadvārā tādṛśaviṣadānādikrūrakarmanivartane eva tātparyam. tamācchyenayāgabodhakavacanamapi parisaṅkhyātmakameveti kathyate. tathā ca bhāgavate –
loke vyavāyāmiṣamadayasevā nityāstu jantorna hi tatra codanā.
vyavasthitistāsu vivāhayajñasurāgrahairāsu nivṛttiriṣṭā iti..
rāgato dveṣato vā prāptapravṛttisaṃkocabodhakavedavacanaṃ parisaṅkhyārūpamityucyate.
Page 346
யோ(அ)ன்யத꞉ (1) ப்ராப்தோ(அ)ர்த²꞉, ந தத்ர வக்யஸ்யாபி⁴ப்ராயஹ். இத்த²மத²ர்வவேத³ஸாமான்யம் நிவ்ருத்தாவேவ தாத்பர்யவத். இதரவேத³த்ரயக³தகர்மபோ³த⁴கவாக்யாநாமந்த꞉கரணஶுத்³தி⁴த்³வாரா ஜ்ஞானோபயோகி³த்வமதிஸ்பு²டம்.
(495) உபவேதா³நாமபி சதுர்ணாம் க்ரமாத்³ப்³ரஹ்மஜ்ஞானே ஏவ தாத்பர்யம்.
(1) ஆயுர்வேத³꞉ (2) த⁴னுர்வேத³꞉ (3) கா³ந்த⁴ர்வவேத³꞉ (4) அர்த²வேத³꞉ இத்யுபவேதா³ஶ்சத்வார꞉. தத்ர —-
(1) ஆயுர்வேத³꞉ – ஆயுர்வேத³ஸ்ய கர்தார꞉ ப்³ரஹ்மா, ப்ரஜாபதி꞉, அஶ்வினீகுமாரௌ த⁴ன்வந்தர்யாத³யஶ்ச. தச்சா²ஸ்த்ராணி சரகவாக்³ப⁴டாதி³சிகித்ஸாக்³ரந்தா²ஶ்ச ஆயுர்வேதா³ ஏவ. வாத்ஸ்யாயனக்ருதகாமஶாஸ்த்ரமபி ஆயுர்வேதா³ந்தர்க³தமேவ. காமஶாஸ்த்ரஸ்ய விஷயீபூ⁴தம் வாஜீகரணஸ்தம்ப⁴நாதி³கமபி சரகாதி³பி⁴ருக்தம். ஆயுர்வேத³ஸ்யாபி வைராக்³யப்ரதிபாத³ன ஏவ தாத்பர்யம். ஆயுர்வேத³ரீத்யா ரோகா³தி³நிவ்ருத்தாவபி புனா ரோகா³தி³ஸம்ப⁴வாத். தஸ்மால்லௌகிகோபாயா꞉ ஸர்வே(அ)பி துச்சா² ஏவ. தஸ்மாத் ஔஷத⁴தா³நாதி³ஜனிதபுண்யாவிர்பூ⁴தாந்த꞉கரணஶுத்³தி⁴த்³வாரா ப்³ரஹ்மஜ்ஞான ஏவாயுர்வேத³ஸ்யோபயோக³꞉.
(2) த⁴னுர்வேத³꞉ – விஶ்வாமித்ரக்ருதே த⁴னுர்வேதே³ ஆயுத⁴ம் நிரூபிதம். தச்ச சதுர்வித⁴ம் –
(1) முக்தம் (2) அமுக்தம் (3) முக்தாமுக்தம் (4) யந்த்ரமுக்தஞ்சேதி.
————————————————————————————————
(1) *1* “பரிணீதமுபக³ச்சே²த்“
*2* “ருதௌபா⁴ர்யாமுபேயாத் “
*3* “ஹுதஶேஷம் ப⁴க்ஷயேத் ”
*4* “ஸௌத்ராப³ண்யாம் ஸுராக்³ரஹம் க்³ருஹ்ணாதி“
இத்யாதி³விதி⁴வாக்யானாம், ராக³த꞉ ஸ்வத꞉ ப்ராப்தே ஸர்வஸ்த்ரீஸங்கே³, ஸதா³ பா⁴ர்யாஸங்க³மே ஸதா³ மது⁴மாம்ஸாதி³ப⁴க்ஷணே வா, ப்ரவர்தனே நைவ தாத்பர்யம். கிந்து, ஸ்வபா⁴வஸித்³த⁴ஸர்வதோமுக²ஸ்வேச்சா²ப்ரவ்ருத்திஸங்கோசத்³வாரா நிவ்ருத்தாவேவ பரமதாத்பர்யம். தஸ்மாத் தாத்³ருஶவேத³வாக்யானி பரிஸங்கா²விதி⁴ஸ்வரூபாணி ப⁴வந்தி, ந த்வபூர்வவிதி⁴ரூபாணி. ந வா நியமவிதி⁴ரூபாணி, ஶ்யேனயாக³போ³த⁴காத²ர்வவேத³வசனாநாமபி த்³வேஷத꞉ ப்ராப்தஶத்ருமாரணப்ரவர்தனே ந தாத்பர்யம். கிந்து தாத்³ருஶஸ்வபா⁴வஸித்³த⁴ப்ரவ்ருத்திநிரோத⁴னத்³வாரா தாத்³ருஶவிஷதா³நாதி³க்ரூரகர்மநிவர்தனே ஏவ தாத்பர்யம். தமாச்ச்²யேனயாக³போ³த⁴கவசனமபி பரிஸங்க்²யாத்மகமேவேதி கத்²யதே. ததா² ச பா⁴க³வதே –
லோகே வ்யவாயாமிஷமத³யஸேவா நித்யாஸ்து ஜந்தோர்ன ஹி தத்ர சோத³னா.
வ்யவஸ்தி²திஸ்தாஸு விவாஹயஜ்ஞஸுராக்³ரஹைராஸு நிவ்ருத்திரிஷ்டா இதி..
ராக³தோ த்³வேஷதோ வா ப்ராப்தப்ரவ்ருத்திஸங்கோசபோ³த⁴கவேத³வசனம் பரிஸங்க்²யாரூபமித்யுச்யதே.