Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

                             

Page 345

(४९४) चतुर्णामपि वेदानां ब्रह्मज्ञान एव तात्पर्यम्।

ऋग्वेदो, यजुर्वेदः, सामवेदोऽथर्ववेदः इति (१) वेदाश्चत्वारः। तत्र

१- कानिचिद्वाक्यानि ज्ञेयब्रह्मबोधकानि।

२- कानिचिद्ध्येयब्रह्मबोधकानि।

३- इतराणि तु कर्मबोधकानि। कर्मावबोधकवेदवचनानामप्यन्तःकरणशुद्धिद्वारा ज्ञानमेव प्रयोजनं भवति।

 

कस्यापि वेदचनस्य न प्रवृत्तावभिप्रायः। किन्तु स्वाभाविकनिषिद्ध कर्मप्रवृत्तेर्निरोध एवाभिप्रायः। तस्मादाभिचारादिकर्मप्रतिपादकाथर्ववेदस्यपि निवृत्तावेव तात्पर्यम्। शत्रुः संहर्तव्य इति द्वेषवशाद्यो गरदाने वा, अग्निदाहे वा प्रवर्तते तं शत्रुमारणप्रवृत्तेः व्यावर्तयितुं अभिचारकर्मरूपाः श्येनयागादयः कथिताः। शत्रुसंहारे निमित्तभूतं कर्म अभिचार इत्युच्यते। ईदृशं कर्म श्येनयाग इत्युच्यते। श्येनयागकर्तव्यताबोधकवेदवचनानामपिशत्रुवधकामः श्येनेनाभिचरन् यजेतइत्यादीनां श्येनयागप्रवृत्तौ न तात्पर्यम्। किन्तु शत्रुमारणकामस्य श्येनयागादिविलक्षणविषदानादिशत्रुमारणोपायान्तरनिवृत्तावेव तात्पर्यम्। प्रवृत्तेः द्वेषत एत प्राप्तत्वात्।

—————————————————————————

(१)ऋग्वेदे (२२)/ (२१) शाखाः। यजुर्वेदे (१०८)/ (१०७) शाखाः। सामवेदे (१०००) शाखाः। अथर्व वेदे (५०) शाखाः। यथा कश्चन वृक्षस्वामी यजमानः स्वपुत्रेभ्यस्तच्छाखा विभज्य दद्यात् तथा भगवान् श्री वेदव्यासोऽपि वेदं चतुर्धा विभज्य पुनस्तत्र काश्चन शाखाः कल्पयित्वा, प्रतिशाखे विधिभेदांश्च कल्पयामास। यावत्यः शाखाः तावत्य उपनिषदः इति मुक्तिकोपनिषदि महावाक्यरत्नावल्याश्च कथ्यते। अशीत्युत्तरशताधिकसहस्रसंख्याकाः शाखाः (११८०)। तस्मादुपनिषदोऽपि तावत्संख्याका एव (११८०) भवन्ति। तत्र (८४०) शाखाः कर्मप्रतिपादकत्वात् कर्मकाण्डा उच्यन्ते। (२३२) शाखाः ध्येयब्रह्मबोधकत्वादुपासनाकाण्डा उच्यन्ते। (१०८) शाखा ज्ञेयब्रह्मबोधकत्वात् वेदस्यान्त्यभागत्वात्, वेदसारार्थबोधकत्वाच्च वेदान्ताः, ज्ञानकाण्डा उपनिषद इति चोच्यन्ते तत्रापि (अष्टोत्तरशतोपनिषत्स्वपि)

ईशकेनकठोप्रश्नमुण्डमाण्डूक्यत्तित्तिरिः।

ऐत्तरेयश्च च्छान्दोग्यं बृहदारण्यकं दश॥

 

इति दशोपनिषदो मुख्याः। तत्र ऐत्तरेयोपनिषत् ऋग्वेदगता। ईशबृहदारण्यके शुक्लयजुर्वेदगते। कठवल्लीतैत्तिरीये कृष्णयजुर्वेदगते। केनच्छान्दोग्ये सामवेदगते। प्रश्नमुण्डकमाण्डूक्योपनिषदोऽथर्ववेदगताः इति विभागः॥

 

Top

 

Page 345

 

(494) chaturNAmapi vedAnAM brahmaGYAna eva tAtparyam.

R^igvedo, yajurvedaH, sAmavedo.atharvavedaH iti (1) vedAshchatvAraH. tatra

1- kAnichidvAkyAni GYeyabrahmabodhakAni.

2- kAnichiddhyeyabrahmabodhakAni.

3- itarANi tu karmabodhakAni. karmAvabodhakavedavachanAnAmapyantaHkaraNashuddhidvArA GYAnameva prayojanaM bhavati.

 

kasyApi vedachanasya na pravR^ittAvabhiprAyaH. kintu svAbhAvikaniShiddha karmapravR^itternirodha evAbhiprAyaH. tasmAdAbhichArAdikarmapratipAdakAtharvavedasyapi nivR^ittAveva tAtparyam. shatruH saMhartavya iti dveShavashAdyo garadAne vA, agnidAhe vA pravartate taM shatrumAraNapravR^itteH vyAvartayituM abhichArakarmarUpAH shyenayAgAdayaH kathitAH. shatrusaMhAre nimittabhUtaM karma abhichAra ityuchyate. IdR^ishaM karma shyenayAga ityuchyate. shyenayAgakartavyatAbodhakavedavachanAnAmapi “shatruvadhakAmaH shyenenAbhicharan yajeta” ityAdInAM shyenayAgapravR^ittau na tAtparyam. kintu shatrumAraNakAmasya shyenayAgAdivilakShaNaviShadAnAdishatrumAraNopAyAntaranivR^ittAveva tAtparyam. pravR^itteH dveShata eta prAptatvAt.

—————————————————————————

(1)R^igvede (22)/ (21) shAkhAH. yajurvede (108)/ (107) shAkhAH. sAmavede (1000) shAkhAH. atharva vede (50) shAkhAH. yathA kashchana vR^ikShasvAmI yajamAnaH svaputrebhyastachChAkhA vibhajya dadyAt tathA bhagavAn shrI vedavyAso.api vedaM chaturdhA vibhajya punastatra kAshchana shAkhAH kalpayitvA, pratishAkhe vidhibhedAMshcha kalpayAmAsa. yAvatyaH shAkhAH tAvatya upaniShadaH iti muktikopaniShadi mahAvAkyaratnAvalyAshcha kathyate. ashItyuttarashatAdhikasahasrasaMkhyAkAH shAkhAH (1180). tasmAdupaniShado.api tAvatsaMkhyAkA eva (1180) bhavanti. tatra (840) shAkhAH karmapratipAdakatvAt karmakANDA uchyante. (232) shAkhAH dhyeyabrahmabodhakatvAdupAsanAkANDA uchyante. (108) shAkhA GYeyabrahmabodhakatvAt vedasyAntyabhAgatvAt, vedasArArthabodhakatvAchcha vedAntAH, GYAnakANDA upaniShada iti chochyante tatrApi (aShTottarashatopaniShatsvapi)

IshakenakaThoprashnamuNDamANDUkyattittiriH.

aittareyashcha chChAndogyaM bR^ihadAraNyakaM dasha..

 

iti dashopaniShado mukhyAH. tatra aittareyopaniShat R^igvedagatA. IshabR^ihadAraNyake shuklayajurvedagate. kaThavallItaittirIye kR^iShNayajurvedagate. kenachChAndogye sAmavedagate. prashnamuNDakamANDUkyopaniShado.atharvavedagatAH iti vibhAgaH..

Top

 
 

Page 345

 

(494) caturṇāmapi vedānāṃ brahmajñāna eva tātparyam.

ṛgvedo, yajurvedaḥ, sāmavedo’tharvavedaḥ iti (1) vedāścatvāraḥ. tatra

1- kānicidvākyāni jñeyabrahmabodhakāni.

2- kāniciddhyeyabrahmabodhakāni.

3- itarāṇi tu karmabodhakāni. karmāvabodhakavedavacanānāmapyantaḥkaraṇaśuddhidvārā jñānameva prayojanaṃ bhavati.

 

kasyāpi vedacanasya na pravṛttāvabhiprāyaḥ. kintu svābhāvikaniṣiddha karmapravṛtternirodha evābhiprāyaḥ. tasmādābhicārādikarmapratipādakātharvavedasyapi nivṛttāveva tātparyam. śatruḥ saṃhartavya iti dveṣavaśādyo garadāne vā, agnidāhe vā pravartate taṃ śatrumāraṇapravṛtteḥ vyāvartayituṃ abhicārakarmarūpāḥ śyenayāgādayaḥ kathitāḥ. śatrusaṃhāre nimittabhūtaṃ karma abhicāra ityucyate. īdṛśaṃ karma śyenayāga ityucyate. śyenayāgakartavyatābodhakavedavacanānāmapi “śatruvadhakāmaḥ śyenenābhicaran yajeta” ityādīnāṃ śyenayāgapravṛttau na tātparyam. kintu śatrumāraṇakāmasya śyenayāgādivilakṣaṇaviṣadānādiśatrumāraṇopāyāntaranivṛttāveva tātparyam. pravṛtteḥ dveṣata eta prāptatvāt.

—————————————————————————

(1)ṛgvede (22)/ (21) śākhāḥ. yajurvede (108)/ (107) śākhāḥ. sāmavede (1000) śākhāḥ. atharva vede (50) śākhāḥ. yathā kaścana vṛkṣasvāmī yajamānaḥ svaputrebhyastacchākhā vibhajya dadyāt tathā bhagavān śrī vedavyāso’pi vedaṃ caturdhā vibhajya punastatra kāścana śākhāḥ kalpayitvā, pratiśākhe vidhibhedāṃśca kalpayāmāsa. yāvatyaḥ śākhāḥ tāvatya upaniṣadaḥ iti muktikopaniṣadi mahāvākyaratnāvalyāśca kathyate. aśītyuttaraśatādhikasahasrasaṃkhyākāḥ śākhāḥ (1180). tasmādupaniṣado’pi tāvatsaṃkhyākā eva (1180) bhavanti. tatra (840) śākhāḥ karmapratipādakatvāt karmakāṇḍā ucyante. (232) śākhāḥ dhyeyabrahmabodhakatvādupāsanākāṇḍā ucyante. (108) śākhā jñeyabrahmabodhakatvāt vedasyāntyabhāgatvāt, vedasārārthabodhakatvācca vedāntāḥ, jñānakāṇḍā upaniṣada iti cocyante tatrāpi (aṣṭottaraśatopaniṣatsvapi)

īśakenakaṭhopraśnamuṇḍamāṇḍūkyattittiriḥ.

aittareyaśca cchāndogyaṃ bṛhadāraṇyakaṃ daśa..

 

iti daśopaniṣado mukhyāḥ. tatra aittareyopaniṣat ṛgvedagatā. īśabṛhadāraṇyake śuklayajurvedagate. kaṭhavallītaittirīye kṛṣṇayajurvedagate. kenacchāndogye sāmavedagate. praśnamuṇḍakamāṇḍūkyopaniṣado’tharvavedagatāḥ iti vibhāgaḥ..

 

Top

Page 345

 

(494) சதுர்ணாமபி வேதா³னாம் ப்³ரஹ்மஜ்ஞான ஏவ தாத்பர்யம்.

ருக்³வேதோ³, யஜுர்வேத³, ஸாமவேதோ³(அ)த²ர்வவேத³ இதி (1) வேதா³ஶ்சத்வார. தத்ர

1- கானிசித்³வாக்யானி ஜ்ஞேயப்³ரஹ்மபோ³கானி.

2- கானிசித்³த்யேயப்³ரஹ்மபோ³கானி.

3- இதராணி து கர்மபோ³கானி. கர்மாவபோ³கவேத³வசனாநாமப்யந்தகரணஶுத்³தித்³வாரா ஜ்ஞானமேவ ப்ரயோஜனம் பவதி.

 

கஸ்யாபி வேத³சனஸ்ய ந ப்ரவ்ருத்தாவபிப்ராய. கிந்து ஸ்வாபாவிகநிஷித்³கர்மப்ரவ்ருத்தேர்நிரோதஏவாபிப்ராய. தஸ்மாதா³பிசாராதி³கர்மப்ரதிபாத³காத²ர்வவேத³ஸ்யபி நிவ்ருத்தாவேவ தாத்பர்யம். ஶத்ரு ஸம்ஹர்தவ்ய இதி த்³வேஷவஶாத்³யோ க³ரதா³னே வா, அக்³னிதா³ஹே வா ப்ரவர்ததே தம் ஶத்ருமாரணப்ரவ்ருத்தே வ்யாவர்தயிதும் அபிசாரகர்மரூபா ஶ்யேனயாகா³³ கதி²தா. ஶத்ருஸம்ஹாரே நிமித்தபூதம் கர்ம அபிசார இத்யுச்யதே. ஈத்³ருஶம் கர்ம ஶ்யேனயாக³ இத்யுச்யதே. ஶ்யேனயாக³கர்தவ்யதாபோ³கவேத³வசனாநாமபிஶத்ருவதகாம ஶ்யேனேநாபிசரன் யஜேதஇத்யாதீ³னாம் ஶ்யேனயாக³ப்ரவ்ருத்தௌ ந தாத்பர்யம். கிந்து ஶத்ருமாரணகாமஸ்ய ஶ்யேனயாகா³தி³விலக்ஷணவிஷதா³நாதி³ஶத்ருமாரணோபாயாந்தரநிவ்ருத்தாவேவ தாத்பர்யம். ப்ரவ்ருத்தே த்³வேஷத ஏத ப்ராப்தத்வாத்.

—————————————————————————

(1)ருக்³வேதே³ (22)/ (21) ஶாகா². யஜுர்வேதே³ (108)/ (107) ஶாகா². ஸாமவேதே³ (1000) ஶாகா². அத²ர்வ வேதே³ (50) ஶாகா². யதா² கஶ்சன வ்ருக்ஷஸ்வாமீ யஜமான ஸ்வபுத்ரேப்யஸ்தச்சா²கா² விபஜ்ய த³த்³யாத் ததா² ³வான் ஶ்ரீ வேத³வ்யாஸோ(அ)பி வேத³ம் சதுர்தாவிபஜ்ய புனஸ்தத்ர காஶ்சன ஶாகா² கல்பயித்வா, ப்ரதிஶாகே² விதிபேதா³ம்ஶ்ச கல்பயாமாஸ. யாவத்ய ஶாகா² தாவத்ய உபநிஷத³ இதி முக்திகோபநிஷதி³ மஹாவாக்யரத்னாவல்யாஶ்ச கத்²யதே. அஶீத்யுத்தரஶதாதிகஸஹஸ்ரஸங்க்²யாகா ஶாகா² (1180). தஸ்மாது³பநிஷதோ³(அ)பி தாவத்ஸங்க்²யாகா ஏவ (1180) வந்தி. தத்ர (840) ஶாகா² கர்மப்ரதிபாத³கத்வாத் கர்மகாண்டா³ உச்யந்தே. (232) ஶாகா² த்யேயப்³ரஹ்மபோ³கத்வாது³பாஸனாகாண்டா³ உச்யந்தே. (108) ஶாகா² ஜ்ஞேயப்³ரஹ்மபோ³கத்வாத் வேத³ஸ்யாந்த்யபா³த்வாத், வேத³ஸாரார்த²போ³கத்வாச்ச வேதா³ந்தா, ஜ்ஞானகாண்டா³ உபநிஷத³ இதி சோச்யந்தே தத்ராபி (அஷ்டோத்தரஶதோபநிஷத்ஸ்வபி)

ஈஶகேனகடோ²ப்ரஶ்னமுண்ட³மாண்டூ³க்யத்தித்திரி.

ஐத்தரேயஶ்ச ச்சா²ந்தோ³க்³யம் ப்³ருஹதா³ரண்யகம் த³ஶ..

 

இதி த³ஶோபநிஷதோ³ முக்²யா. தத்ர ஐத்தரேயோபநிஷத் ருக்³வேத³³தா. ஈஶப்³ருஹதா³ரண்யகே ஶுக்லயஜுர்வேத³³தே. கட²வல்லீதைத்திரீயே க்ருஷ்ணயஜுர்வேத³³தே. கேனச்சா²ந்தோ³க்³யே ஸாமவேத³³தே. ப்ரஶ்னமுண்ட³கமாண்டூ³க்யோபநிஷதோ³(அ)த²ர்வவேத³³தா இதி விபா³..

 

Top