Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

                             

Page 341

 

इत्थं ज्ञानिनो व्य्वहारे न (१) नियमोऽस्ति। अयञ्च पक्षः सविस्तरं तृप्ति (२)दीपे विद्यारण्यस्वामिभिः प्रतिपादितः। तस्मात्तत्वदृष्टेर्ज्ञानिनो व्यवहारोऽनियत एव। अत एव समाधिरूपनियमविधिं श्रुत्वा तत्वदृष्टिः परिजहास।

————————————————————————————

(१) यस्योपादेयफलं भिक्षन्नवदधिकप्रयत्नमभ्यं भवति, यस्य चाकस्मिकहेयफलं निवर्तनीयरोगवदल्पप्रयत्नेन निवर्तते तत्प्रारब्धं मन्दप्रारब्धमित्युच्यते॥

(२) यस्योयादेयफलं भृष्टान्नवदल्पप्रयत्नलभ्यम्। यस्य चाकस्मिकहेयफलं कष्टसाध्यफलवदधिकप्रयत्ननिवर्त्यं भवति तादृशं प्रारब्धं तीव्रप्रारब्धमित्युच्यते।

(३) यस्य चोपादेयफलं स्वस्थानोपनतान्नवत् विनैव प्रयत्नं स्वत एव लभ्यते, यस्य बलात्कारलब्धहेयफलं महिषव्रणवदामरणं प्रयत्नतोऽपि न निवर्तते। तत् प्रारब्धं तीव्रतरमित्युच्यते। इत्थम् मन्दतीव्रप्रारब्धयोः फलं प्रयत्नाधीनम्। तत्प्रयत्नहेतुः शुभाशुभवासनाः। तद्वासनानिवृत्तिः पुरुषप्रयत्नसाध्या ॥ तत्रापि।

(*) शुभवासनानिवृत्तिर्दुःसङ्गादिप्रयत्नाज्जायते।

(**) अशुभवासनानिवृत्तिः सत्सङ्गविवेकज्ञानवैराग्यादिना जायते।

यस्माज्ज्ञानी सत्सङ्गविवेकज्ञानवैराग्यादिसम्पन्नो भवति, तस्मात् तच्चितेऽशुभवासनाप्रवृत्तिहेतुभूता काप्यशुभवासना नैवास्ति। किन्तु शुभप्रवृत्तिहेतुभूता शुभवासनैवास्ते। ततः तस्य ज्ञानिनो, मन्दतीव्ररूपप्रारब्धफलभूतनिषिद्धाचरणे विधिनिषेधावगतगुणदोषबुध्यभावात् शुभवासनात्मकस्वभाववशादुन्मत्तवेष्णववत् ब्राह्मणादिशिशुवच्च प्रवृत्तिरेव न सम्भवेत्। किन्तु निवृत्तिरेव स्यात्। कस्यचिद्रोगिणोऽन्वयव्यतिरेकाभ्यां दोषनिश्चये सत्यपि, अपथ्यसेवने या प्रवृत्तिर्जायते न सा प्रयत्नशीलस्यापि रोगिणो जायते। तथापि जिह्वाचापल्यवतः प्रयत्नहीनस्य रोगिणोऽपथ्यसेवने प्रवृत्तिर्जायते। प्रयत्नशीलस्यापिप् कस्यचिदपथ्यकरणे प्रवृत्तिर्जायते। तदेतत् तीव्रस्य प्रारब्धस्य फलम्। तदेवं दोषनिश्चयमिथ्यात्वनिश्चयरूपदृढविवेकवतो ज्ञानिनो मन्दस्य वा, तीव्रस्य वा, प्रारब्धकर्मणः फलभूता यथेष्टचेष्टारूपा निषिद्धप्रवृत्तिर्नैव सम्भवति।

प्रारब्धभक्ता यदाक्षिपन्ति –प्रारब्धफलं विशिष्टं त्यक्तुं न शक्यते। अतो व्यर्थः पुरुषप्रयत्न इति। तन्न युज्यते। तथाभ्युपगमे हि सर्वज्ञप्रणीतं वैद्यमन्त्रयोगशास्त्रादिकं सर्व तन्निवृत्त्युपायप्रतिपादकं व्यर्थं स्यात्। इष्टफलहेतुभूतोपायबोधकशास्त्रवैयर्थ्यकथनं च न विवेकिनां सङ्गच्छते प्रारब्धं पुरुषप्रयत्नस्चेत्येतद् द्वयमत्यावश्यकमित्येव वासिष्टाद्युत्तमग्रन्थानामभिप्रायः।

(१) अत्रायमभिप्रायः – स्वाधीने कार्ये नियमः सम्भवति। पराधीने तु कार्ये स न युज्यते। ज्ञानिनां शरीरव्यवहारश्च नानाप्रारब्धकर्माधीनो वर्तते। तस्मात् हस्तमुक्तेषुतुल्यप्रारब्धाधीनो ज्ञानिदेहव्यवहारो न नियतः। रागादिवासना निरुध्य साधीनचित्ताः केचन ज्ञानिनो मन्दस्य वा तीव्रस्य वा प्रारब्धकर्मणः फलभूतं शरीरव्यवहारं नियमयन्ति। तीव्रतरप्रारब्धफलभूतं शरीरव्यवहारं नियन्तुं नैव प्रभवन्ति।

(२) विनापि प्रीतिं ज्ञानिनः प्रारब्धभोगो जायते। प्रारब्धं चेच्छानिच्छापरेच्छाभेदात् त्रिविधम्। तच्च श्रिविद्यारण्यकृते तृप्तिदीपे (१४३-१६२) पद्येषु सम्यगुपपादितम्।

 

 s

 

Top

 

Page 341

itthaM GYAnino vyvahAre na (1) niyamo.asti. aya~ncha pakShaH savistaraM tR^ipti (2)dIpe vidyAraNyasvAmibhiH pratipAditaH. tasmAttatvadR^iShTerGYAnino vyavahAro.aniyata eva. ata eva samAdhirUpaniyamavidhiM shrutvA tatvadR^iShTiH parijahAsa.

————————————————————————————

(1) yasyopAdeyaphalaM bhikShannavadadhikaprayatnamabhyaM bhavati, yasya chAkasmikaheyaphalaM nivartanIyarogavadalpaprayatnena nivartate tatprArabdhaM mandaprArabdhamityuchyate..

(2) yasyoyAdeyaphalaM bhR^iShTAnnavadalpaprayatnalabhyam. yasya chAkasmikaheyaphalaM kaShTasAdhyaphalavadadhikaprayatnanivartyaM bhavati tAdR^ishaM prArabdhaM tIvraprArabdhamityuchyate.

(3) yasya chopAdeyaphalaM svasthAnopanatAnnavat vinaiva prayatnaM svata eva labhyate, yasya balAtkAralabdhaheyaphalaM mahiShavraNavadAmaraNaM prayatnato.api na nivartate. tat prArabdhaM tIvrataramityuchyate. ittham mandatIvraprArabdhayoH phalaM prayatnAdhInam. tatprayatnahetuH shubhAshubhavAsanAH. tadvAsanAnivR^ittiH puruShaprayatnasAdhyA .. tatrApi.

(*) shubhavAsanAnivR^ittirduHsa~NgAdiprayatnAjjAyate.

(**) ashubhavAsanAnivR^ittiH satsa~NgavivekaGYAnavairAgyAdinA jAyate.

yasmAjGYAnI satsa~NgavivekaGYAnavairAgyAdisampanno bhavati, tasmAt tachchite.ashubhavAsanApravR^ittihetubhUtA kApyashubhavAsanA naivAsti. kintu shubhapravR^ittihetubhUtA shubhavAsanaivAste. tataH tasya GYAnino, mandatIvrarUpaprArabdhaphalabhUtaniShiddhAcharaNe vidhiniShedhAvagataguNadoShabudhyabhAvAt shubhavAsanAtmakasvabhAvavashAdunmattaveShNavavat brAhmaNAdishishuvachcha pravR^ittireva na sambhavet. kintu nivR^ittireva syAt. kasyachidrogiNo.anvayavyatirekAbhyAM doShanishchaye satyapi, apathyasevane yA pravR^ittirjAyate na sA prayatnashIlasyApi rogiNo jAyate. tathApi jihvAchApalyavataH prayatnahInasya rogiNo.apathyasevane pravR^ittirjAyate. prayatnashIlasyApip kasyachidapathyakaraNe pravR^ittirjAyate. tadetat tIvrasya prArabdhasya phalam. tadevaM doShanishchayamithyAtvanishchayarUpadR^iDhavivekavato GYAnino mandasya vA, tIvrasya vA, prArabdhakarmaNaH phalabhUtA yatheShTacheShTArUpA niShiddhapravR^ittirnaiva sambhavati.

prArabdhabhaktA yadAkShipanti – “prArabdhaphalaM vishiShTaM tyaktuM na shakyate. ato vyarthaH puruShaprayatna iti. tanna yujyate. tathAbhyupagame hi sarvaGYapraNItaM vaidyamantrayogashAstrAdikaM sarva tannivR^ittyupAyapratipAdakaM vyarthaM syAt. iShTaphalahetubhUtopAyabodhakashAstravaiyarthyakathanaM cha na vivekinAM sa~NgachChate prArabdhaM puruShaprayatnaschetyetad dvayamatyAvashyakamityeva vAsiShTAdyuttamagranthAnAmabhiprAyaH.

(1) atrAyamabhiprAyaH – svAdhIne kArye niyamaH sambhavati. parAdhIne tu kArye sa na yujyate. GYAninAM sharIravyavahArashcha nAnAprArabdhakarmAdhIno vartate. tasmAt hastamukteShutulyaprArabdhAdhIno GYAnidehavyavahAro na niyataH. rAgAdivAsanA nirudhya sAdhInachittAH kechana GYAnino mandasya vA tIvrasya vA prArabdhakarmaNaH phalabhUtaM sharIravyavahAraM niyamayanti. tIvrataraprArabdhaphalabhUtaM sharIravyavahAraM niyantuM naiva prabhavanti.

 

(2) vinApi prItiM GYAninaH prArabdhabhogo jAyate. prArabdhaM chechChAnichChAparechChAbhedAt trividham. tachcha shrividyAraNyakR^ite tR^iptidIpe (143-162) padyeShu samyagupapAditam.

Top

 
 

Page 341

itthaṃ jñānino vyvahāre na (1) niyamo’sti. ayañca pakṣaḥ savistaraṃ tṛpti (2)dīpe vidyāraṇyasvāmibhiḥ pratipāditaḥ. tasmāttatvadṛṣṭerjñānino vyavahāro’niyata eva. ata eva samādhirūpaniyamavidhiṃ śrutvā tatvadṛṣṭiḥ parijahāsa.

————————————————————————————

(1) yasyopādeyaphalaṃ bhikṣannavadadhikaprayatnamabhyaṃ bhavati, yasya cākasmikaheyaphalaṃ nivartanīyarogavadalpaprayatnena nivartate tatprārabdhaṃ mandaprārabdhamityucyate..

(2) yasyoyādeyaphalaṃ bhṛṣṭānnavadalpaprayatnalabhyam. yasya cākasmikaheyaphalaṃ kaṣṭasādhyaphalavadadhikaprayatnanivartyaṃ bhavati tādṛśaṃ prārabdhaṃ tīvraprārabdhamityucyate.

(3) yasya copādeyaphalaṃ svasthānopanatānnavat vinaiva prayatnaṃ svata eva labhyate, yasya balātkāralabdhaheyaphalaṃ mahiṣavraṇavadāmaraṇaṃ prayatnato’pi na nivartate. tat prārabdhaṃ tīvrataramityucyate. ittham mandatīvraprārabdhayoḥ phalaṃ prayatnādhīnam. tatprayatnahetuḥ śubhāśubhavāsanāḥ. tadvāsanānivṛttiḥ puruṣaprayatnasādhyā .. tatrāpi.

(*) śubhavāsanānivṛttirduḥsaṅgādiprayatnājjāyate.

(**) aśubhavāsanānivṛttiḥ satsaṅgavivekajñānavairāgyādinā jāyate.

yasmājjñānī satsaṅgavivekajñānavairāgyādisampanno bhavati, tasmāt taccite’śubhavāsanāpravṛttihetubhūtā kāpyaśubhavāsanā naivāsti. kintu śubhapravṛttihetubhūtā śubhavāsanaivāste. tataḥ tasya jñānino, mandatīvrarūpaprārabdhaphalabhūtaniṣiddhācaraṇe vidhiniṣedhāvagataguṇadoṣabudhyabhāvāt śubhavāsanātmakasvabhāvavaśādunmattaveṣṇavavat brāhmaṇādiśiśuvacca pravṛttireva na sambhavet. kintu nivṛttireva syāt. kasyacidrogiṇo’nvayavyatirekābhyāṃ doṣaniścaye satyapi, apathyasevane yā pravṛttirjāyate na sā prayatnaśīlasyāpi rogiṇo jāyate. tathāpi jihvācāpalyavataḥ prayatnahīnasya rogiṇo’pathyasevane pravṛttirjāyate. prayatnaśīlasyāpip kasyacidapathyakaraṇe pravṛttirjāyate. tadetat tīvrasya prārabdhasya phalam. tadevaṃ doṣaniścayamithyātvaniścayarūpadṛḍhavivekavato jñānino mandasya vā, tīvrasya vā, prārabdhakarmaṇaḥ phalabhūtā yatheṣṭaceṣṭārūpā niṣiddhapravṛttirnaiva sambhavati.

prārabdhabhaktā yadākṣipanti – “prārabdhaphalaṃ viśiṣṭaṃ tyaktuṃ na śakyate. ato vyarthaḥ puruṣaprayatna iti. tanna yujyate. tathābhyupagame hi sarvajñapraṇītaṃ vaidyamantrayogaśāstrādikaṃ sarva tannivṛttyupāyapratipādakaṃ vyarthaṃ syāt. iṣṭaphalahetubhūtopāyabodhakaśāstravaiyarthyakathanaṃ ca na vivekināṃ saṅgacchate prārabdhaṃ puruṣaprayatnascetyetad dvayamatyāvaśyakamityeva vāsiṣṭādyuttamagranthānāmabhiprāyaḥ.

(1) atrāyamabhiprāyaḥ – svādhīne kārye niyamaḥ sambhavati. parādhīne tu kārye sa na yujyate. jñānināṃ śarīravyavahāraśca nānāprārabdhakarmādhīno vartate. tasmāt hastamukteṣutulyaprārabdhādhīno jñānidehavyavahāro na niyataḥ. rāgādivāsanā nirudhya sādhīnacittāḥ kecana jñānino mandasya vā tīvrasya vā prārabdhakarmaṇaḥ phalabhūtaṃ śarīravyavahāraṃ niyamayanti. tīvrataraprārabdhaphalabhūtaṃ śarīravyavahāraṃ niyantuṃ naiva prabhavanti.

 

(2) vināpi prītiṃ jñāninaḥ prārabdhabhogo jāyate. prārabdhaṃ cecchānicchāparecchābhedāt trividham. tacca śrividyāraṇyakṛte tṛptidīpe (143-162) padyeṣu samyagupapāditam.

 

Top

Page 341

இத்த²ம் ஜ்ஞானினோ வ்ய்வஹாரே ந (1) நியமோ(அ)ஸ்தி. அயஞ்ச பக்ஷ ஸவிஸ்தரம் த்ருப்தி (2)தீ³பே வித்³யாரண்யஸ்வாமிபி ப்ரதிபாதி³. தஸ்மாத்தத்வத்³ருஷ்டேர்ஜ்ஞானினோ வ்யவஹாரோ(அ)நியத ஏவ. அத ஏவ ஸமாதிரூபநியமவிதிம் ஶ்ருத்வா தத்வத்³ருஷ்டி பரிஜஹாஸ.

———————————————————————————–

(1) யஸ்யோபாதே³யப²லம் பிக்ஷன்னவத³திகப்ரயத்னமப்யம் பவதி, யஸ்ய சாகஸ்மிகஹேயப²லம் நிவர்தனீயரோக³வத³ல்பப்ரயத்னேன நிவர்ததே தத்ப்ராரப்³ம் மந்த³ப்ராரப்³மித்யுச்யதே..

(2) யஸ்யோயாதே³யப²லம் ப்ருஷ்டான்னவத³ல்பப்ரயத்னலப்யம். யஸ்ய சாகஸ்மிகஹேயப²லம் கஷ்டஸாத்யப²லவத³திகப்ரயத்னநிவர்த்யம் பவதி தாத்³ருஶம் ப்ராரப்³ம் தீவ்ரப்ராரப்³மித்யுச்யதே.

(3) யஸ்ய சோபாதே³யப²லம் ஸ்வஸ்தா²னோபனதான்னவத் வினைவ ப்ரயத்னம் ஸ்வத ஏவ லப்யதே, யஸ்ய ப³லாத்காரலப்³ஹேயப²லம் மஹிஷவ்ரணவதா³மரணம் ப்ரயத்னதோ(அ)பி ந நிவர்ததே. தத் ப்ராரப்³ம் தீவ்ரதரமித்யுச்யதே. இத்த²ம் மந்த³தீவ்ரப்ராரப்³யோ ²லம் ப்ரயத்னாதீனம். தத்ப்ரயத்னஹேது ஶுபாஶுபவாஸனா. தத்³வாஸனாநிவ்ருத்தி புருஷப்ரயத்னஸாத்யா .. தத்ராபி.

 

(*) ஶுபவாஸனாநிவ்ருத்திர்து³ஸங்கா³தி³ப்ரயத்னாஜ்ஜாயதே.

(**) அஶுபவாஸனாநிவ்ருத்தி ஸத்ஸங்க³விவேகஜ்ஞானவைராக்³யாதி³னா ஜாயதே.

யஸ்மாஜ்ஜ்ஞானீ ஸத்ஸங்க³விவேகஜ்ஞானவைராக்³யாதி³ஸம்பன்னோ பவதி, தஸ்மாத் தச்சிதே(அ)ஶுபவாஸனாப்ரவ்ருத்திஹேதுபூதா காப்யஶுபவாஸனா நைவாஸ்தி. கிந்து ஶுபப்ரவ்ருத்திஹேதுபூதா ஶுபவாஸனைவாஸ்தே. தத தஸ்ய ஜ்ஞானினோ, மந்த³தீவ்ரரூபப்ராரப்³²லபூதநிஷித்³தாசரணே விதிநிஷேதாவக³தகு³ணதோ³ஷபு³த்யபாவாத் ஶுபவாஸனாத்மகஸ்வபாவவஶாது³ன்மத்தவேஷ்ணவவத் ப்³ராஹ்மணாதி³ஶிஶுவச்ச ப்ரவ்ருத்திரேவ ந ஸம்பவேத். கிந்து நிவ்ருத்திரேவ ஸ்யாத். கஸ்யசித்³ரோகி³ணோ(அ)ன்வயவ்யதிரேகாப்யாம் தோ³ஷநிஶ்சயே ஸத்யபி, அபத்²யஸேவனே யா ப்ரவ்ருத்திர்ஜாயதே ந ஸா ப்ரயத்னஶீலஸ்யாபி ரோகி³ணோ ஜாயதே. ததா²பி ஜிஹ்வாசாபல்யவத ப்ரயத்னஹீனஸ்ய ரோகி³ணோ(அ)பத்²யஸேவனே ப்ரவ்ருத்திர்ஜாயதே. ப்ரயத்னஶீலஸ்யாபிப் கஸ்யசித³பத்²யகரணே ப்ரவ்ருத்திர்ஜாயதே. ததே³தத் தீவ்ரஸ்ய ப்ராரப்³ஸ்ய ப²லம். ததே³வம் தோ³ஷநிஶ்சயமித்²யாத்வநிஶ்சயரூபத்³ருடவிவேகவதோ ஜ்ஞானினோ மந்த³ஸ்ய வா, தீவ்ரஸ்ய வா, ப்ராரப்³கர்மண ²லபூதா யதே²ஷ்டசேஷ்டாரூபா நிஷித்³ப்ரவ்ருத்திர்னைவ ஸம்பவதி.

ப்ராரப்³க்தா யதா³க்ஷிபந்தி –ப்ராரப்³²லம் விஶிஷ்டம் த்யக்தும் ந ஶக்யதே. அதோ வ்யர்த² புருஷப்ரயத்ன இதி. தன்ன யுஜ்யதே. ததா²ப்யுபக³மே ஹி ஸர்வஜ்ஞப்ரணீதம் வைத்³யமந்த்ரயோக³ஶாஸ்த்ராதி³கம் ஸர்வ தந்நிவ்ருத்த்யுபாயப்ரதிபாத³கம் வ்யர்த²ம் ஸ்யாத். இஷ்டப²லஹேதுபூதோபாயபோ³கஶாஸ்த்ரவையர்த்²யகத²னம் ச ந விவேகினாம் ஸங்க³ச்ச²தே ப்ராரப்³ம் புருஷப்ரயத்னஸ்சேத்யேதத்³ த்³வயமத்யாவஶ்யகமித்யேவ வாஸிஷ்டாத்³யுத்தமக்³ரந்தா²நாமபிப்ராய.

(1) அத்ராயமபிப்ராயஸ்வாதீனே கார்யே நியம ஸம்பவதி. பராதீனே து கார்யே ஸ ந யுஜ்யதே. ஜ்ஞானினாம் ஶரீரவ்யவஹாரஶ்ச நானாப்ராரப்³கர்மாதீனோ வர்ததே. தஸ்மாத் ஹஸ்தமுக்தேஷுதுல்யப்ராரப்³தாதீனோ ஜ்ஞானிதே³ஹவ்யவஹாரோ ந நியத. ராகா³தி³வாஸனா நிருத்ய ஸாதீனசித்தா கேசன ஜ்ஞானினோ மந்த³ஸ்ய வா தீவ்ரஸ்ய வா ப்ராரப்³கர்மண ²லபூதம் ஶரீரவ்யவஹாரம் நியமயந்தி. தீவ்ரதரப்ராரப்³²லபூதம் ஶரீரவ்யவஹாரம் நியந்தும் நைவ ப்ரபவந்தி.

(2) வினாபி ப்ரீதிம் ஜ்ஞானின ப்ராரப்³போகோ³ ஜாயதே. ப்ராரப்³ம் சேச்சா²னிச்சா²பரேச்சா²பேதா³த் த்ரிவிதம். தச்ச ஶ்ரிவித்³யாரண்யக்ருதே த்ருப்திதீ³பே (143-162) பத்³யேஷு ஸம்யகு³பபாதி³தம்.

 

Top