Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

                             

Page 339

नैवायं सम्भवत्याक्षेपः – (१) जीवन्मुक्तिसुखत्यागोभोगप्रवृत्तिश्च ज्ञानिनः प्रारब्धबलात् सम्भवति। (२) विदेहमुक्तित्यागः परलोकगमनं च तस्य नैव सम्भवति। यतः (१) ज्ञानिनः प्राणाः बहिर्न गच्छन्ति।न तस्य प्राणाः उत्क्रामन्तिइत्यादिश्रुतेः । तस्मान्न परलोकगमनं ज्ञानिनः सम्भवति। (२) विदेहमोक्षत्यागश्च न सम्भवति। यतो ज्ञानेन निःशेषाज्ञाननिवृत्तौ प्रारब्धभोगानन्तरं स्थूलसूक्ष्मशरीराकारपरिणतस्य मूलाज्ञानस्य स्वाधिष्ठानचैतन्ये निःशेषप्रविलय एव विदेहमोक्ष इति कथ्यते। स चाज्ञाननाशेऽवश्यं भवति।

मूलाज्ञानेऽवशिष्टे, निवृत्तस्याऽज्ञानस्य पुनरापाते वा, विदेहमुक्तिर्न सिध्येत्। मूलाज्ञानविरोधिज्ञानोदयसमकालमेव च अज्ञानं नावशिष्यते। प्रमाणतो नष्टमज्ञानमपि न पुनरुत्पद्यते, ततो न विदेहमोक्षाभावः सम्भवति। विदेहमोक्षत्यागे परलोकगमने च ज्ञानिन इच्छा न जायेत। यतो, ज्ञानिन इच्छापि तावत् केवलं प्रारब्धाधीनैव जायते। यावतीं सामग्रीं विना ज्ञानिनः प्रारब्धभोगो न जायेत, तावतीमेव सामग्रीं प्रारब्धं जनयति। न हीच्छां विना भोगो जायेत। तमाज्ज्ञानिन इच्छापि प्रारब्धफलभूतैव। लोकान्तर वा, इहलोके वा शरीरान्तरसम्बन्धोऽपि ज्ञानिनः प्रारब्धाधीनो न जायते इत्येतत् प्रागेवास्मिन् तरङ्गे प्रतिपादितम्। तस्मात् ज्ञानिनः प्रारब्धबलादपि विदेहमोक्षत्यागे वा परलोकगमने वा नैवेच्छा (१) सम्भवति।

(४८६) ज्ञानिनो मन्दप्रारब्धवशाज्जीवन्मुक्तिसुखविरुद्धा प्रवृत्तिः ।

जीवन्मुक्तिसुखस्य विरोधिनी वर्तमानशरीरस्थाधिकभोगेच्छा भिक्षाभोजनादिवत् जनकादीनां सम्भवति। अत्रायमभिप्रायः – ज्ञानिनो बाह्यप्रवृत्तिर्न जीवन्मुक्तिविरोधिनी। किन्तु जीवन्मुक्तिविलक्षणसुखविरोधिनी। आत्मा हि नित्यमुक्तः। भ्रान्त्याऽविद्योत्थया तमिन्बन्धः प्रतीयते। यदा पुनर्ज्ञानं जायते तदैवाविद्याजन्यबन्धभ्रमोऽपि निवर्तते। ज्ञानोत्पत्यनन्तरमपि न बन्धभ्रमो जायते।

————————————————————————————————

(१) दृढतर्ज्ञानिनो मोक्षेच्छाभावेऽपि मुक्तिर्जायत इत्यत्र भाव्यकारवचनं –

देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम्।

आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते ॥ इति॥

 

स्वप्नात्प्रबुद्धस्य यथा स्वप्नभ्रान्तिनिवृत्तिपरित्यागे स्वप्नदृष्टपरलोकगमने च नैवेच्छा जायते। तथा ज्ञानिनोऽपि बन्धभ्रान्तिनिवृत्तिरूपविदेहमोक्षपरित्यागे स्वर्गादिपरलोकगमने च नैवेच्छा सम्भवति।

 

Top

 

Page 339

naivAyaM sambhavatyAkShepaH – (1) jIvanmuktisukhatyAgobhogapravR^ittishcha GYAninaH prArabdhabalAt sambhavati. (2) videhamuktityAgaH paralokagamanaM cha tasya naiva sambhavati. yataH (1) GYAninaH prANAH bahirna gachChanti. “na tasya prANAH utkrAmanti” ityAdishruteH . tasmAnna paralokagamanaM GYAninaH sambhavati. (2) videhamokShatyAgashcha na sambhavati. yato GYAnena niHsheShAGYAnanivR^ittau prArabdhabhogAnantaraM sthUlasUkShmasharIrAkArapariNatasya mUlAGYAnasya svAdhiShThAnachaitanye niHsheShapravilaya eva videhamokSha iti kathyate. sa chAGYAnanAshe.avashyaM bhavati.

mUlAGYAne.avashiShTe, nivR^ittasyA.aGYAnasya punarApAte vA, videhamuktirna sidhyet. mUlAGYAnavirodhiGYAnodayasamakAlameva cha aGYAnaM nAvashiShyate. pramANato naShTamaGYAnamapi na punarutpadyate, tato na videhamokShAbhAvaH sambhavati. videhamokShatyAge paralokagamane cha GYAnina ichChA na jAyeta. yato, GYAnina ichChApi tAvat kevalaM prArabdhAdhInaiva jAyate. yAvatIM sAmagrIM vinA GYAninaH prArabdhabhogo na jAyeta, tAvatImeva sAmagrIM prArabdhaM janayati. na hIchChAM vinA bhogo jAyeta. tamAjGYAnina ichChApi prArabdhaphalabhUtaiva. lokAntara vA, ihaloke vA sharIrAntarasambandho.api GYAninaH prArabdhAdhIno na jAyate ityetat prAgevAsmin tara~Nge pratipAditam. tasmAt GYAninaH prArabdhabalAdapi videhamokShatyAge vA paralokagamane vA naivechChA (1) sambhavati.

(486) GYAnino mandaprArabdhavashAjjIvanmuktisukhaviruddhA pravR^ittiH .

jIvanmuktisukhasya virodhinI vartamAnasharIrasthAdhikabhogechChA bhikShAbhojanAdivat janakAdInAM sambhavati. atrAyamabhiprAyaH – GYAnino bAhyapravR^ittirna jIvanmuktivirodhinI. kintu jIvanmuktivilakShaNasukhavirodhinI. AtmA hi nityamuktaH. bhrAntyA.avidyotthayA taminbandhaH pratIyate. yadA punarGYAnaM jAyate tadaivAvidyAjanyabandhabhramo.api nivartate. GYAnotpatyanantaramapi na bandhabhramo jAyate.

————————————————————————————————

(1) dR^iDhatarGYAnino mokShechChAbhAve.api muktirjAyata ityatra bhAvyakAravachanaM –

dehAtmaGYAnavajGYAnaM dehAtmaGYAnabAdhakam.

Atmanyeva bhavedyasya sa nechChannapi muchyate .. iti..

 

svapnAtprabuddhasya yathA svapnabhrAntinivR^ittiparityAge svapnadR^iShTaparalokagamane cha naivechChA jAyate. tathA GYAnino.api bandhabhrAntinivR^ittirUpavidehamokShaparityAge svargAdiparalokagamane cha naivechChA sambhavati.

Top

 
 

Page 339

naivāyaṃ sambhavatyākṣepaḥ – (1) jīvanmuktisukhatyāgobhogapravṛttiśca jñāninaḥ prārabdhabalāt sambhavati. (2) videhamuktityāgaḥ paralokagamanaṃ ca tasya naiva sambhavati. yataḥ (1) jñāninaḥ prāṇāḥ bahirna gacchanti. “na tasya prāṇāḥ utkrāmanti” ityādiśruteḥ . tasmānna paralokagamanaṃ jñāninaḥ sambhavati. (2) videhamokṣatyāgaśca na sambhavati. yato jñānena niḥśeṣājñānanivṛttau prārabdhabhogānantaraṃ sthūlasūkṣmaśarīrākārapariṇatasya mūlājñānasya svādhiṣṭhānacaitanye niḥśeṣapravilaya eva videhamokṣa iti kathyate. sa cājñānanāśe’vaśyaṃ bhavati.

 

mūlājñāne’vaśiṣṭe, nivṛttasyā’jñānasya punarāpāte vā, videhamuktirna sidhyet. mūlājñānavirodhijñānodayasamakālameva ca ajñānaṃ nāvaśiṣyate. pramāṇato naṣṭamajñānamapi na punarutpadyate, tato na videhamokṣābhāvaḥ sambhavati. videhamokṣatyāge paralokagamane ca jñānina icchā na jāyeta. yato, jñānina icchāpi tāvat kevalaṃ prārabdhādhīnaiva jāyate. yāvatīṃ sāmagrīṃ vinā jñāninaḥ prārabdhabhogo na jāyeta, tāvatīmeva sāmagrīṃ prārabdhaṃ janayati. na hīcchāṃ vinā bhogo jāyeta. tamājjñānina icchāpi prārabdhaphalabhūtaiva. lokāntara vā, ihaloke vā śarīrāntarasambandho’pi jñāninaḥ prārabdhādhīno na jāyate ityetat prāgevāsmin taraṅge pratipāditam. tasmāt jñāninaḥ prārabdhabalādapi videhamokṣatyāge vā paralokagamane vā naivecchā (1) sambhavati.

(486) jñānino mandaprārabdhavaśājjīvanmuktisukhaviruddhā pravṛttiḥ .

jīvanmuktisukhasya virodhinī vartamānaśarīrasthādhikabhogecchā bhikṣābhojanādivat janakādīnāṃ sambhavati. atrāyamabhiprāyaḥ – jñānino bāhyapravṛttirna jīvanmuktivirodhinī. kintu jīvanmuktivilakṣaṇasukhavirodhinī. ātmā hi nityamuktaḥ. bhrāntyā’vidyotthayā taminbandhaḥ pratīyate. yadā punarjñānaṃ jāyate tadaivāvidyājanyabandhabhramo’pi nivartate. jñānotpatyanantaramapi na bandhabhramo jāyate.

————————————————————————————————

(1) dṛḍhatarjñānino mokṣecchābhāve’pi muktirjāyata ityatra bhāvyakāravacanaṃ –

dehātmajñānavajjñānaṃ dehātmajñānabādhakam.

ātmanyeva bhavedyasya sa necchannapi mucyate .. iti..

svapnātprabuddhasya yathā svapnabhrāntinivṛttiparityāge svapnadṛṣṭaparalokagamane ca naivecchā jāyate. tathā jñānino’pi bandhabhrāntinivṛttirūpavidehamokṣaparityāge svargādiparalokagamane ca naivecchā sambhavati.

Top

Page 339

நைவாயம் ஸம்பவத்யாக்ஷேப – (1) ஜீவன்முக்திஸுக²த்யாகோ³போ³ப்ரவ்ருத்திஶ்ச ஜ்ஞானின ப்ராரப்³³லாத் ஸம்பவதி. (2) விதே³ஹமுக்தித்யாக³ பரலோகக³மனம் ச தஸ்ய நைவ ஸம்பவதி. யத (1) ஜ்ஞானின ப்ராணா ³ஹிர்ன க³ச்ச²ந்தி.ந தஸ்ய ப்ராணா உத்க்ராமந்திஇத்யாதி³ஶ்ருதே . தஸ்மான்ன பரலோகக³மனம் ஜ்ஞானின ஸம்பவதி. (2) விதே³ஹமோக்ஷத்யாக³ஶ்ச ந ஸம்பவதி. யதோ ஜ்ஞானேன நிஶேஷாஜ்ஞானநிவ்ருத்தௌ ப்ராரப்³போகா³னந்தரம் ஸ்தூ²லஸூக்ஷ்மஶரீராகாரபரிணதஸ்ய மூலாஜ்ஞானஸ்ய ஸ்வாதிஷ்டா²னசைதன்யே நிஶேஷப்ரவிலய ஏவ விதே³ஹமோக்ஷ இதி கத்²யதே. ஸ சாஜ்ஞானநாஶே(அ)வஶ்யம் பவதி.

மூலாஜ்ஞானே(அ)வஶிஷ்டே, நிவ்ருத்தஸ்யா(அ)ஜ்ஞானஸ்ய புனராபாதே வா, விதே³ஹமுக்திர்ன ஸித்யேத். மூலாஜ்ஞானவிரோதிஜ்ஞானோத³யஸமகாலமேவ ச அஜ்ஞானம் நாவஶிஷ்யதே. ப்ரமாணதோ நஷ்டமஜ்ஞானமபி ந புனருத்பத்³யதே, ததோ ந விதே³ஹமோக்ஷாபா ஸம்பவதி. விதே³ஹமோக்ஷத்யாகே³ பரலோகக³மனே ச ஜ்ஞானின இச்சா² ந ஜாயேத. யதோ, ஜ்ஞானின இச்சா²பி தாவத் கேவலம் ப்ராரப்³தாதீனைவ ஜாயதே. யாவதீம் ஸாமக்³ரீம் வினா ஜ்ஞானின ப்ராரப்³போகோ³ ந ஜாயேத, தாவதீமேவ ஸாமக்³ரீம் ப்ராரப்³ம் ஜனயதி. ந ஹீச்சா²ம் வினா போகோ³ ஜாயேத. தமாஜ்ஜ்ஞானின இச்சா²பி ப்ராரப்³²லபூதைவ. லோகாந்தர வா, இஹலோகே வா ஶரீராந்தரஸம்ப³ந்தோ⁴(அ)பி ஜ்ஞானின ப்ராரப்³தாதீனோ ந ஜாயதே இத்யேதத் ப்ராகே³வாஸ்மின் தரங்கே³ ப்ரதிபாதி³தம். தஸ்மாத் ஜ்ஞானின ப்ராரப்³³லாத³பி விதே³ஹமோக்ஷத்யாகே³ வா பரலோகக³மனே வா நைவேச்சா² (1) ஸம்பவதி.

(486) ஜ்ஞானினோ மந்த³ப்ராரப்³வஶாஜ்ஜீவன்முக்திஸுக²விருத்³தாப்ரவ்ருத்தி .

ஜீவன்முக்திஸுக²ஸ்ய விரோதினீ வர்தமானஶரீரஸ்தா²திகபோகே³ச்சா² பிக்ஷாபோஜநாதி³வத் ஜனகாதீ³னாம் ஸம்பவதி. அத்ராயமபிப்ராயஜ்ஞானினோ பா³ஹ்யப்ரவ்ருத்திர்ன ஜீவன்முக்திவிரோதினீ. கிந்து ஜீவன்முக்திவிலக்ஷணஸுக²விரோதினீ. ஆத்மா ஹி நித்யமுக்த. ப்ராந்த்யா(அ)வித்³யோத்த²யா தமின்ப³ந்த ப்ரதீயதே. யதா³ புனர்ஜ்ஞானம் ஜாயதே ததை³வாவித்³யாஜன்யப³ந்தப்ரமோ(அ)பி நிவர்ததே. ஜ்ஞானோத்பத்யனந்தரமபி ந ப³ந்தப்ரமோ ஜாயதே.

————————————————————————————————

(1) த்³ருடதர்ஜ்ஞானினோ மோக்ஷேச்சா²பாவே(அ)பி முக்திர்ஜாயத இத்யத்ர பாவ்யகாரவசனம் –

தே³ஹாத்மஜ்ஞானவஜ்ஜ்ஞானம் தே³ஹாத்மஜ்ஞானபா³கம்.

ஆத்மன்யேவ பவேத்³யஸ்ய ஸ நேச்ச²ன்னபி முச்யதே .. இதி..

 

ஸ்வப்னாத்ப்ரபு³த்³ஸ்ய யதா² ஸ்வப்னப்ராந்திநிவ்ருத்திபரித்யாகே³ ஸ்வப்னத்³ருஷ்டபரலோகக³மனே ச நைவேச்சா² ஜாயதே. ததா² ஜ்ஞானினோ(அ)பி ப³ந்தப்ராந்திநிவ்ருத்திரூபவிதே³ஹமோக்ஷபரித்யாகே³ ஸ்வர்கா³தி³பரலோகக³மனே ச நைவேச்சா² ஸம்பவதி.

Top