Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 337
(१) यस्य ज्ञानिनः प्रारब्धं भिक्षाभोजनादिफलमात्रहेतुः तस्य भिक्षाभोजनमात्रे प्रवृत्तिर्जायते॥ (२) यस्य तु प्रारब्धमितोऽप्यधिकभोगहेतुः तस्याधिकेऽपि व्यापारे प्रवृत्तिर्भवति।
अत्राक्षेपः –
ननु यस्य प्रारब्धं भिक्षाभोजनमात्रहेतुः तस्यैव ज्ञानं जायेत। यस्य पुनः प्रारब्धमधिकव्यापारहेतुः नैव तस्य ज्ञानं जायेत। तस्माद्भिक्षाभोजनादिव्यापारादधिकव्यापारो न ज्ञानिनो युज्यते। यस्याधिकव्यापारे प्रवृत्तिरस्ति, स नैव स्याज्ज्ञानीति।
समाधानम्-
नेयं सम्भवति शङ्काः। यतः, श्रीराम-कृष्ण-याज्ञवल्क्य-जनकादयो ज्ञानिन उच्यन्ते। तेषु च सभायां विजयेन धनसङ्ग्रहव्यवहारे याज्ञवल्क्यस्य , तथा राज्यपरिपालनादिव्यापारे जनकस्य च प्रवृत्तिः कथिता। अपि च वासिष्ठादिग्रन्थेष्वनेकेषां ज्ञानिनांव्यवहारो नानाप्रकारः कथ्यते। तस्माज्ज्ञानिनः प्रवृत्तौ वा निवृत्तौ वा नैवास्ति नियमः।
यद्यपि याज्ञवल्क्यः सभायां जयं लब्ध्वा पश्चाद्विद्वत्सन्यासरूपां (१) निवृत्तिं दधे। प्रवृत्तौ च नानाप्रकारादुःखहेतुभूता दोषाः कथिताः। तथापि याज्ञवल्क्यस्य विद्वत्सन्यासात्प्राक् ज्ञानाभावोक्तिर्न युज्यते। ज्ञानं प्रागप्यासीदेव। जीवन्मुक्तिसुखं परं न तेन प्राप्तं। तस्माज्जीवन्मुक्तिसुखावाप्तये सर्वस्वसङ्ग्रहपरित्यागमकरोत्।
(१) याज्ञवल्क्यस्य प्रारब्धं किञ्चित्कालं अधिकभोगहेतुरासीत्। पश्चात्स्वल्पभोगहेतुरासीत्। तस्मात् प्रथमं याज्ञवल्क्यस्य विनैवारुचिं भोगाधिक्यं, पश्चादत्यन्तारुच्या सर्वभोगत्यागश्चाभूत्॥
(२) जनकस्य प्रारब्धन्तु आमरणं राज्यपरिपालनादिरूपविशेषभोगहेतुरासीत्। तस्मात् तस्य भोगत्यागो नाभूत्कदाचिदपि। नाप्यरुचिर्भोगेषु संजाता।
———————————————–
(१) विधिना सर्वकर्मासङ्गपरित्यागी सन्यासी। स च हंसपरमहम्सभेदाद्विविधः। तीव्रवैराग्ययुक्तो हंससन्न्यासः कुटीचकबहूदकभेदेन द्विप्रकारः। तीर्थाटनाशक्तः कुटीचकः तीर्थाटनसमर्थो बहूदकः । परमहंससन्न्यासोऽपि विविदिषासन्न्यासो विद्वत्सन्न्यासश्चेति द्विप्रकारः। प्राक्ज्ञानोत्पत्तेर्विषयदोषदृष्ट्या तीव्रतरवैराग्येण जिज्ञासुना क्रियमाणः सन्न्यासो विविदिषासन्न्यासः। ज्ञानानन्तरं दोषदृष्ट्या मिथ्यात्वादिदृढनिश्चयेन तीव्रतमवैराग्येण च विदुषा क्रियमाणः सन्न्यासो विद्वत्सन्न्यासः। विद्वत्सन्न्यासादिलक्षणं तु नारद परिव्राजकोपनिषत्सूतसंहितादौ द्रष्टव्यम्।
Page 337
(1) yasya GYAninaH prArabdhaM bhikShAbhojanAdiphalamAtrahetuH tasya bhikShAbhojanamAtre pravR^ittirjAyate.. (2) yasya tu prArabdhamito.apyadhikabhogahetuH tasyAdhike.api vyApAre pravR^ittirbhavati.
atrAkShepaH –
nanu yasya prArabdhaM bhikShAbhojanamAtrahetuH tasyaiva GYAnaM jAyeta. yasya punaH prArabdhamadhikavyApArahetuH naiva tasya GYAnaM jAyeta. tasmAdbhikShAbhojanAdivyApArAdadhikavyApAro na GYAnino yujyate. yasyAdhikavyApAre pravR^ittirasti, sa naiva syAjGYAnIti.
samAdhAnam-
neyaM sambhavati sha~NkAH. yataH, shrIrAma-kR^iShNa-yAGYavalkya-janakAdayo GYAnina uchyante. teShu cha sabhAyAM vijayena dhanasa~NgrahavyavahAre yAGYavalkyasya , tathA rAjyaparipAlanAdivyApAre janakasya cha pravR^ittiH kathitA. api cha vAsiShThAdigrantheShvanekeShAM GYAninAMvyavahAro nAnAprakAraH kathyate. tasmAjGYAninaH pravR^ittau vA nivR^ittau vA naivAsti niyamaH.
yadyapi yAGYavalkyaH sabhAyAM jayaM labdhvA pashchAdvidvatsanyAsarUpAM (1) nivR^ittiM dadhe. pravR^ittau cha nAnAprakArAduHkhahetubhUtA doShAH kathitAH. tathApi yAGYavalkyasya vidvatsanyAsAtprAk GYAnAbhAvoktirna yujyate. GYAnaM prAgapyAsIdeva. jIvanmuktisukhaM paraM na tena prAptaM. tasmAjjIvanmuktisukhAvAptaye sarvasvasa~NgrahaparityAgamakarot.
(1) yAGYavalkyasya prArabdhaM ki~nchitkAlaM adhikabhogaheturAsIt. pashchAtsvalpabhogaheturAsIt. tasmAt prathamaM yAGYavalkyasya vinaivAruchiM bhogAdhikyaM, pashchAdatyantAruchyA sarvabhogatyAgashchAbhUt..
(2) janakasya prArabdhantu AmaraNaM rAjyaparipAlanAdirUpavisheShabhogaheturAsIt. tasmAt tasya bhogatyAgo nAbhUtkadAchidapi. nApyaruchirbhogeShu saMjAtA.
———————————————–
(1) vidhinA sarvakarmAsa~NgaparityAgI sanyAsI. sa cha haMsaparamahamsabhedAdvividhaH. tIvravairAgyayukto haMsasannyAsaH kuTIchakabahUdakabhedena dviprakAraH. tIrthATanAshaktaH kuTIchakaH tIrthATanasamartho bahUdakaH . paramahaMsasannyAso.api vividiShAsannyAso vidvatsannyAsashcheti dviprakAraH. prAkGYAnotpatterviShayadoShadR^iShTyA tIvrataravairAgyeNa jiGYAsunA kriyamANaH sannyAso vividiShAsannyAsaH. GYAnAnantaraM doShadR^iShTyA mithyAtvAdidR^iDhanishchayena tIvratamavairAgyeNa cha viduShA kriyamANaH sannyAso vidvatsannyAsaH. vidvatsannyAsAdilakShaNaM tu nArada parivrAjakopaniShatsUtasaMhitAdau draShTavyam.
Page 337
(1) yasya jñāninaḥ prārabdhaṃ bhikṣābhojanādiphalamātrahetuḥ tasya bhikṣābhojanamātre pravṛttirjāyate.. (2) yasya tu prārabdhamito’pyadhikabhogahetuḥ tasyādhike’pi vyāpāre pravṛttirbhavati.
atrākṣepaḥ –
nanu yasya prārabdhaṃ bhikṣābhojanamātrahetuḥ tasyaiva jñānaṃ jāyeta. yasya punaḥ prārabdhamadhikavyāpārahetuḥ naiva tasya jñānaṃ jāyeta. tasmādbhikṣābhojanādivyāpārādadhikavyāpāro na jñānino yujyate. yasyādhikavyāpāre pravṛttirasti, sa naiva syājjñānīti.
samādhānam-
neyaṃ sambhavati śaṅkāḥ. yataḥ, śrīrāma-kṛṣṇa-yājñavalkya-janakādayo jñānina ucyante. teṣu ca sabhāyāṃ vijayena dhanasaṅgrahavyavahāre yājñavalkyasya , tathā rājyaparipālanādivyāpāre janakasya ca pravṛttiḥ kathitā. api ca vāsiṣṭhādigrantheṣvanekeṣāṃ jñānināṃvyavahāro nānāprakāraḥ kathyate. tasmājjñāninaḥ pravṛttau vā nivṛttau vā naivāsti niyamaḥ.
yadyapi yājñavalkyaḥ sabhāyāṃ jayaṃ labdhvā paścādvidvatsanyāsarūpāṃ (1) nivṛttiṃ dadhe. pravṛttau ca nānāprakārāduḥkhahetubhūtā doṣāḥ kathitāḥ. tathāpi yājñavalkyasya vidvatsanyāsātprāk jñānābhāvoktirna yujyate. jñānaṃ prāgapyāsīdeva. jīvanmuktisukhaṃ paraṃ na tena prāptaṃ. tasmājjīvanmuktisukhāvāptaye sarvasvasaṅgrahaparityāgamakarot.
(1) yājñavalkyasya prārabdhaṃ kiñcitkālaṃ adhikabhogaheturāsīt. paścātsvalpabhogaheturāsīt. tasmāt prathamaṃ yājñavalkyasya vinaivāruciṃ bhogādhikyaṃ, paścādatyantārucyā sarvabhogatyāgaścābhūt..
(2) janakasya prārabdhantu āmaraṇaṃ rājyaparipālanādirūpaviśeṣabhogaheturāsīt. tasmāt tasya bhogatyāgo nābhūtkadācidapi. nāpyarucirbhogeṣu saṃjātā.
———————————————–
(1) vidhinā sarvakarmāsaṅgaparityāgī sanyāsī. sa ca haṃsaparamahamsabhedādvividhaḥ. tīvravairāgyayukto haṃsasannyāsaḥ kuṭīcakabahūdakabhedena dviprakāraḥ. tīrthāṭanāśaktaḥ kuṭīcakaḥ tīrthāṭanasamartho bahūdakaḥ . paramahaṃsasannyāso’pi vividiṣāsannyāso vidvatsannyāsaśceti dviprakāraḥ. prākjñānotpatterviṣayadoṣadṛṣṭyā tīvrataravairāgyeṇa jijñāsunā kriyamāṇaḥ sannyāso vividiṣāsannyāsaḥ. jñānānantaraṃ doṣadṛṣṭyā mithyātvādidṛḍhaniścayena tīvratamavairāgyeṇa ca viduṣā kriyamāṇaḥ sannyāso vidvatsannyāsaḥ. vidvatsannyāsādilakṣaṇaṃ tu nārada parivrājakopaniṣatsūtasaṃhitādau draṣṭavyam.
Page 337
(1) யஸ்ய ஜ்ஞானின꞉ ப்ராரப்³த⁴ம் பி⁴க்ஷாபோ⁴ஜநாதி³ப²லமாத்ரஹேது꞉ தஸ்ய பி⁴க்ஷாபோ⁴ஜனமாத்ரே ப்ரவ்ருத்திர்ஜாயதே.. (2) யஸ்ய து ப்ராரப்³த⁴மிதோ(அ)ப்யதி⁴கபோ⁴க³ஹேது꞉ தஸ்யாதி⁴கே(அ)பி வ்யாபாரே ப்ரவ்ருத்திர்ப⁴வதி.
அத்ராக்ஷேப꞉ –
நனு யஸ்ய ப்ராரப்³த⁴ம் பி⁴க்ஷாபோ⁴ஜனமாத்ரஹேது꞉ தஸ்யைவ ஜ்ஞானம் ஜாயேத. யஸ்ய புன꞉ ப்ராரப்³த⁴மதி⁴கவ்யாபாரஹேது꞉ நைவ தஸ்ய ஜ்ஞானம் ஜாயேத. தஸ்மாத்³பி⁴க்ஷாபோ⁴ஜநாதி³வ்யாபாராத³தி⁴கவ்யாபாரோ ந ஜ்ஞானினோ யுஜ்யதே. யஸ்யாதி⁴கவ்யாபாரே ப்ரவ்ருத்திரஸ்தி, ஸ நைவ ஸ்யாஜ்ஜ்ஞாநீதி.
ஸமாதா⁴னம்-
நேயம் ஸம்ப⁴வதி ஶங்கா꞉. யத꞉, ஶ்ரீராம-க்ருஷ்ண-யாஜ்ஞவல்க்ய-ஜனகாத³யோ ஜ்ஞானின உச்யந்தே. தேஷு ச ஸபா⁴யாம் விஜயேன த⁴னஸங்க்³ரஹவ்யவஹாரே யாஜ்ஞவல்க்யஸ்ய , ததா² ராஜ்யபரிபாலநாதி³வ்யாபாரே ஜனகஸ்ய ச ப்ரவ்ருத்தி꞉ கதி²தா. அபி ச வாஸிஷ்டா²தி³க்³ரந்தே²ஷ்வனேகேஷாம் ஜ்ஞானினாம்வ்யவஹாரோ நானாப்ரகார꞉ கத்²யதே. தஸ்மாஜ்ஜ்ஞானின꞉ ப்ரவ்ருத்தௌ வா நிவ்ருத்தௌ வா நைவாஸ்தி நியம꞉.
யத்³யபி யாஜ்ஞவல்க்ய꞉ ஸபா⁴யாம் ஜயம் லப்³த்⁴வா பஶ்சாத்³வித்³வத்ஸந்யாஸரூபாம் (1) நிவ்ருத்திம் த³தே⁴. ப்ரவ்ருத்தௌ ச நானாப்ரகாராது³꞉க²ஹேதுபூ⁴தா தோ³ஷா꞉ கதி²தா꞉. ததா²பி யாஜ்ஞவல்க்யஸ்ய வித்³வத்ஸந்யாஸாத்ப்ராக் ஜ்ஞாநாபா⁴வோக்திர்ன யுஜ்யதே. ஜ்ஞானம் ப்ராக³ப்யாஸீதே³வ. ஜீவன்முக்திஸுக²ம் பரம் ந தேன ப்ராப்தம். தஸ்மாஜ்ஜீவன்முக்திஸுகா²வாப்தயே ஸர்வஸ்வஸங்க்³ரஹபரித்யாக³மகரோத்.
(1) யாஜ்ஞவல்க்யஸ்ய ப்ராரப்³த⁴ம் கிஞ்சித்காலம் அதி⁴கபோ⁴க³ஹேதுராஸீத். பஶ்சாத்ஸ்வல்பபோ⁴க³ஹேதுராஸீத். தஸ்மாத் ப்ரத²மம் யாஜ்ஞவல்க்யஸ்ய வினைவாருசிம் போ⁴கா³தி⁴க்யம், பஶ்சாத³த்யந்தாருச்யா ஸர்வபோ⁴க³த்யாக³ஶ்சாபூ⁴த்..
(2) ஜனகஸ்ய ப்ராரப்³த⁴ந்து ஆமரணம் ராஜ்யபரிபாலநாதி³ரூபவிஶேஷபோ⁴க³ஹேதுராஸீத். தஸ்மாத் தஸ்ய போ⁴க³த்யாகோ³ நாபூ⁴த்கதா³சித³பி. நாப்யருசிர்போ⁴கே³ஷு ஸஞ்ஜாதா.
———————————————–
(1) விதி⁴னா ஸர்வகர்மாஸங்க³பரித்யாகீ³ ஸந்யாஸீ. ஸ ச ஹம்ஸபரமஹம்ஸபே⁴தா³த்³விவித⁴꞉. தீவ்ரவைராக்³யயுக்தோ ஹம்ஸஸந்ந்யாஸ꞉ குடீசகப³ஹூத³கபே⁴தே³ன த்³விப்ரகார꞉. தீர்தா²டநாஶக்த꞉ குடீசக꞉ தீர்தா²டனஸமர்தோ² ப³ஹூத³க꞉ . பரமஹம்ஸஸந்ந்யாஸோ(அ)பி விவிதி³ஷாஸந்ந்யாஸோ வித்³வத்ஸந்ந்யாஸஶ்சேதி த்³விப்ரகார꞉. ப்ராக்ஜ்ஞானோத்பத்தேர்விஷயதோ³ஷத்³ருஷ்ட்யா தீவ்ரதரவைராக்³யேண ஜிஜ்ஞாஸுனா க்ரியமாண꞉ ஸந்ந்யாஸோ விவிதி³ஷாஸந்ந்யாஸ꞉. ஜ்ஞானானந்தரம் தோ³ஷத்³ருஷ்ட்யா மித்²யாத்வாதி³த்³ருட⁴நிஶ்சயேன தீவ்ரதமவைராக்³யேண ச விது³ஷா க்ரியமாண꞉ ஸந்ந்யாஸோ வித்³வத்ஸந்ந்யாஸ꞉. வித்³வத்ஸந்ந்யாஸாதி³லக்ஷணம் து நாரத³ பரிவ்ராஜகோபநிஷத்ஸூதஸம்ஹிதாதௌ³ த்³ரஷ்டவ்யம்.