Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 336
रसास्वादो निर्विकल्पसमाधिजपरमानन्दानुभवविरोधित्वाद्विघ्नो भवति। अतः स परित्याज्य एव। एवं निर्विकल्पसमाधौ सभवत्। विघ्नचतुष्टयं (१) सावधानतया परिहृत्ययः समाधिजं परमानन्दमनुभवति स एव जीवन्मुक्तः।
(४८३) ज्ञानिनो बाह्यप्रवृत्तिर्न सम्भवति इत्याक्षेपः –
ज्ञानिनश्चित्तं निरालम्बनतया न तिष्ठति। प्रारब्धबलात्समाधेरुत्थितस्यापि समाध्यनुभूतपरमानन्दस्मृतिः स्यादेव। तस्मादुत्थानसमयेऽपि ज्ञानिनश्चित्तं न निरालम्बे भवति। भोजनादिप्रवृत्तिरपि ज्ञानिनः केवलं प्रारब्धकर्मजन्यैव। तथापि भोजनादिव्यवहारेषु दुःखमस्तीति ज्ञात्वेव ज्ञानी प्रवर्तते। भोजनादिप्रवृत्तिरपि यस्य समाधिसुषुप्तिविरोधित्वेन शरीरनिर्वाहकतया प्रतीता खेदरूपैव भवति। तस्यापि तत्राधिका प्रवृत्तिर्जायते। एवमनेके आचार्या इममेव पक्षं स्वीकुर्वन्ति। जीवन्मुक्तानन्दोऽपि बाह्यप्रवृत्तौ न जायते। किन्तु निवृत्तावेव जायते। अतो जीवन्मुक्तिसुखार्यिनो ज्ञानिनो बाह्यप्रवृत्तिरेव न स्यात्॥
(४८४) ४६५-४८३ आवर्तेषु कृत शङ्कायाः समाधानम् –
ज्ञानिनो निरङ्कुशप्रवृत्तेः प्रारब्धवशाद्व्यवहारः सिद्ध्यति इति तद्व्यवहारनिवृत्तौ नियमः कर्तव्य इति शङ्कासमाधानम्। ज्ञानिनो निवृत्तावपि नियमसद्भावोक्तिरसङ्गता। निवृत्तौ वा प्रवृत्तौ वा वेदस्य आज्ञारूपो विधिर्न ज्ञानिनोऽस्ति। तद्व्यवहारे नियमाभावज्ञानी निरङ्कुशः (२) । तद्व्यवहारः सर्वोऽपि प्रारब्धायत्तः (३) एव।
———————————————————————
(१) अखण्डचित्स्वरूपावगाहिचित्तवृत्तेर्निद्रारूपो लयो विघ्नः प्रथमः। (२) तस्या विषयान्तरावलम्बनरूपो विक्षेपो विघ्नः द्वितीयः। (३) लयविक्षेपयोरभावेऽपि स्तब्धतारूपः कषायो विघ्नस्तृतीयः।
(२) विषयानन्दः सातिशयानन्दत्वात् साङ्कुशः। ज्ञानिन आनन्दस्तु ब्रह्मानन्दाभिन्नत्वान्निराङ्कुशः।
(३) रज्जुज्ञानेन सर्वभ्रान्तिर्यथा बाध्यते तथाऽधिष्ठानब्रह्मज्ञानेनाहङ्कारादिजगद्भ्रान्तिः बाध्यते। तथापि, यथा सर्पज्ञानजन्यभयकम्पादिः कालान्तरे निवर्तते, तथा प्रारब्धकर्मजन्यभोगोऽपि प्रारब्धनाशानन्तरमेव निवर्तते। मन्दान्धकारस्था रज्जुः पुनरपि सर्पात्मना यथा प्रतीयते, तथा भोगकाले मनुष्योऽहमित्यादिप्रतीतिर्ज्ञानिनोऽपि कदाचिज्जायेत। उपादानभूताज्ञाननिवृत्यनन्तरमपि प्रपञ्च प्रतीतिर्ज्ञानिनो मुक्तेयुन्यायेन भवत्येव। यथा व्याघ्रबुद्धयोत्सृष्टो बाणः पश्चाद्गोमतौ उत्पन्नायामपि न स्वयं प्रशान्तवेगो भवति। गच्छन्नेव वर्तते। आन्ते च वेगक्षयादेव प्रशाम्यति। एवं हस्तविसृष्टबाणस्थानीयं प्रारब्धं कर्मापि फलदानाय प्रवृत्तं फलक्षयादेव प्रशाम्यति। एवं हस्तविसृष्टबाणस्थानीयं प्रारब्धं कर्मापि फलदानाय प्रवृत्तम् फलक्षयादेव प्रशाम्यति। नान्यतः। अतस्तावत्कालं तत्प्रयुक्ता प्रपञ्चप्रतीतिरपि उत्पन्नायामपि ब्रह्ममतौ अनुवर्तेतैव।
Page 336
rasAsvAdo nirvikalpasamAdhijaparamAnandAnubhavavirodhitvAdvighno bhavati. ataH sa parityAjya eva. evaM nirvikalpasamAdhau sabhavat. vighnachatuShTayaM (1) sAvadhAnatayA parihR^ityayaH samAdhijaM paramAnandamanubhavati sa eva jIvanmuktaH.
(483) GYAnino bAhyapravR^ittirna sambhavati ityAkShepaH –
GYAninashchittaM nirAlambanatayA na tiShThati. prArabdhabalAtsamAdherutthitasyApi samAdhyanubhUtaparamAnandasmR^itiH syAdeva. tasmAdutthAnasamaye.api GYAninashchittaM na nirAlambe bhavati. bhojanAdipravR^ittirapi GYAninaH kevalaM prArabdhakarmajanyaiva. tathApi bhojanAdivyavahAreShu duHkhamastIti GYAtveva GYAnI pravartate. bhojanAdipravR^ittirapi yasya samAdhisuShuptivirodhitvena sharIranirvAhakatayA pratItA khedarUpaiva bhavati. tasyApi tatrAdhikA pravR^ittirjAyate. evamaneke AchAryA imameva pakShaM svIkurvanti. jIvanmuktAnando.api bAhyapravR^ittau na jAyate. kintu nivR^ittAveva jAyate. ato jIvanmuktisukhAryino GYAnino bAhyapravR^ittireva na syAt..
(484) 465-483 AvarteShu kR^ita sha~NkAyAH samAdhAnam –
GYAnino nira~NkushapravR^itteH prArabdhavashAdvyavahAraH siddhyati iti tadvyavahAranivR^ittau niyamaH kartavya iti sha~NkAsamAdhAnam. GYAnino nivR^ittAvapi niyamasadbhAvoktirasa~NgatA. nivR^ittau vA pravR^ittau vA vedasya AGYArUpo vidhirna GYAnino.asti. tadvyavahAre niyamAbhAvaGYAnI nira~NkushaH (2) . tadvyavahAraH sarvo.api prArabdhAyattaH (3) eva.
———————————————————————
(1) akhaNDachitsvarUpAvagAhichittavR^itternidrArUpo layo vighnaH prathamaH. (2) tasyA viShayAntarAvalambanarUpo vikShepo vighnaH dvitIyaH. (3) layavikShepayorabhAve.api stabdhatArUpaH kaShAyo vighnastR^itIyaH.
(2) viShayAnandaH sAtishayAnandatvAt sA~NkushaH. GYAnina Anandastu brahmAnandAbhinnatvAnnirA~NkushaH.
(3) rajjuGYAnena sarvabhrAntiryathA bAdhyate tathA.adhiShThAnabrahmaGYAnenAha~NkArAdijagadbhrAntiH bAdhyate. tathApi, yathA sarpaGYAnajanyabhayakampAdiH kAlAntare nivartate, tathA prArabdhakarmajanyabhogo.api prArabdhanAshAnantarameva nivartate. mandAndhakArasthA rajjuH punarapi sarpAtmanA yathA pratIyate, tathA bhogakAle manuShyo.ahamityAdipratItirGYAnino.api kadAchijjAyeta. upAdAnabhUtAGYAnanivR^ityanantaramapi prapa~ncha pratItirGYAnino mukteyunyAyena bhavatyeva. yathA vyAghrabuddhayotsR^iShTo bANaH pashchAdgomatau utpannAyAmapi na svayaM prashAntavego bhavati. gachChanneva vartate. Ante cha vegakShayAdeva prashAmyati. evaM hastavisR^iShTabANasthAnIyaM prArabdhaM karmApi phaladAnAya pravR^ittaM phalakShayAdeva prashAmyati. evaM hastavisR^iShTabANasthAnIyaM prArabdhaM karmApi phaladAnAya pravR^ittam phalakShayAdeva prashAmyati. nAnyataH. atastAvatkAlaM tatprayuktA prapa~nchapratItirapi utpannAyAmapi brahmamatau anuvartetaiva.
Page 336
rasāsvādo nirvikalpasamādhijaparamānandānubhavavirodhitvādvighno bhavati. ataḥ sa parityājya eva. evaṃ nirvikalpasamādhau sabhavat. vighnacatuṣṭayaṃ (1) sāvadhānatayā parihṛtyayaḥ samādhijaṃ paramānandamanubhavati sa eva jīvanmuktaḥ.
(483) jñānino bāhyapravṛttirna sambhavati ityākṣepaḥ –
jñāninaścittaṃ nirālambanatayā na tiṣṭhati. prārabdhabalātsamādherutthitasyāpi samādhyanubhūtaparamānandasmṛtiḥ syādeva. tasmādutthānasamaye’pi jñāninaścittaṃ na nirālambe bhavati. bhojanādipravṛttirapi jñāninaḥ kevalaṃ prārabdhakarmajanyaiva. tathāpi bhojanādivyavahāreṣu duḥkhamastīti jñātveva jñānī pravartate. bhojanādipravṛttirapi yasya samādhisuṣuptivirodhitvena śarīranirvāhakatayā pratītā khedarūpaiva bhavati. tasyāpi tatrādhikā pravṛttirjāyate. evamaneke ācāryā imameva pakṣaṃ svīkurvanti. jīvanmuktānando’pi bāhyapravṛttau na jāyate. kintu nivṛttāveva jāyate. ato jīvanmuktisukhāryino jñānino bāhyapravṛttireva na syāt..
(484) 465-483 āvarteṣu kṛta śaṅkāyāḥ samādhānam –
jñānino niraṅkuśapravṛtteḥ prārabdhavaśādvyavahāraḥ siddhyati iti tadvyavahāranivṛttau niyamaḥ kartavya iti śaṅkāsamādhānam. jñānino nivṛttāvapi niyamasadbhāvoktirasaṅgatā. nivṛttau vā pravṛttau vā vedasya ājñārūpo vidhirna jñānino’sti. tadvyavahāre niyamābhāvajñānī niraṅkuśaḥ (2) . tadvyavahāraḥ sarvo’pi prārabdhāyattaḥ (3) eva.
———————————————————————
(1) akhaṇḍacitsvarūpāvagāhicittavṛtternidrārūpo layo vighnaḥ prathamaḥ. (2) tasyā viṣayāntarāvalambanarūpo vikṣepo vighnaḥ dvitīyaḥ. (3) layavikṣepayorabhāve’pi stabdhatārūpaḥ kaṣāyo vighnastṛtīyaḥ.
(2) viṣayānandaḥ sātiśayānandatvāt sāṅkuśaḥ. jñānina ānandastu brahmānandābhinnatvānnirāṅkuśaḥ.
(3) rajjujñānena sarvabhrāntiryathā bādhyate tathā’dhiṣṭhānabrahmajñānenāhaṅkārādijagadbhrāntiḥ bādhyate. tathāpi, yathā sarpajñānajanyabhayakampādiḥ kālāntare nivartate, tathā prārabdhakarmajanyabhogo’pi prārabdhanāśānantarameva nivartate. mandāndhakārasthā rajjuḥ punarapi sarpātmanā yathā pratīyate, tathā bhogakāle manuṣyo’hamityādipratītirjñānino’pi kadācijjāyeta. upādānabhūtājñānanivṛtyanantaramapi prapañca pratītirjñānino mukteyunyāyena bhavatyeva. yathā vyāghrabuddhayotsṛṣṭo bāṇaḥ paścādgomatau utpannāyāmapi na svayaṃ praśāntavego bhavati. gacchanneva vartate. ānte ca vegakṣayādeva praśāmyati. evaṃ hastavisṛṣṭabāṇasthānīyaṃ prārabdhaṃ karmāpi phaladānāya pravṛttaṃ phalakṣayādeva praśāmyati. evaṃ hastavisṛṣṭabāṇasthānīyaṃ prārabdhaṃ karmāpi phaladānāya pravṛttam phalakṣayādeva praśāmyati. nānyataḥ. atastāvatkālaṃ tatprayuktā prapañcapratītirapi utpannāyāmapi brahmamatau anuvartetaiva.
Page 336
ரஸாஸ்வாதோ³ நிர்விகல்பஸமாதி⁴ஜபரமானந்தா³னுப⁴வவிரோதி⁴த்வாத்³விக்⁴னோ ப⁴வதி. அத꞉ ஸ பரித்யாஜ்ய ஏவ. ஏவம் நிர்விகல்பஸமாதௌ⁴ ஸப⁴வத். விக்⁴னசதுஷ்டயம் (1) ஸாவதா⁴னதயா பரிஹ்ருத்யய꞉ ஸமாதி⁴ஜம் பரமானந்த³மனுப⁴வதி ஸ ஏவ ஜீவன்முக்த꞉.
(483) ஜ்ஞானினோ பா³ஹ்யப்ரவ்ருத்திர்ன ஸம்ப⁴வதி இத்யாக்ஷேப꞉ –
ஜ்ஞானினஶ்சித்தம் நிராலம்ப³னதயா ந திஷ்ட²தி. ப்ராரப்³த⁴ப³லாத்ஸமாதே⁴ருத்தி²தஸ்யாபி ஸமாத்⁴யனுபூ⁴தபரமானந்த³ஸ்ம்ருதி꞉ ஸ்யாதே³வ. தஸ்மாது³த்தா²னஸமயே(அ)பி ஜ்ஞானினஶ்சித்தம் ந நிராலம்பே³ ப⁴வதி. போ⁴ஜநாதி³ப்ரவ்ருத்திரபி ஜ்ஞானின꞉ கேவலம் ப்ராரப்³த⁴கர்மஜன்யைவ. ததா²பி போ⁴ஜநாதி³வ்யவஹாரேஷு து³꞉க²மஸ்தீதி ஜ்ஞாத்வேவ ஜ்ஞானீ ப்ரவர்ததே. போ⁴ஜநாதி³ப்ரவ்ருத்திரபி யஸ்ய ஸமாதி⁴ஸுஷுப்திவிரோதி⁴த்வேன ஶரீரநிர்வாஹகதயா ப்ரதீதா கே²த³ரூபைவ ப⁴வதி. தஸ்யாபி தத்ராதி⁴கா ப்ரவ்ருத்திர்ஜாயதே. ஏவமனேகே ஆசார்யா இமமேவ பக்ஷம் ஸ்வீகுர்வந்தி. ஜீவன்முக்தானந்தோ³(அ)பி பா³ஹ்யப்ரவ்ருத்தௌ ந ஜாயதே. கிந்து நிவ்ருத்தாவேவ ஜாயதே. அதோ ஜீவன்முக்திஸுகா²ர்யினோ ஜ்ஞானினோ பா³ஹ்யப்ரவ்ருத்திரேவ ந ஸ்யாத்..
(484) 465-483 ஆவர்தேஷு க்ருத ஶங்காயா꞉ ஸமாதா⁴னம் –
ஜ்ஞானினோ நிரங்குஶப்ரவ்ருத்தே꞉ ப்ராரப்³த⁴வஶாத்³வ்யவஹார꞉ ஸித்³த்⁴யதி இதி தத்³வ்யவஹாரநிவ்ருத்தௌ நியம꞉ கர்தவ்ய இதி ஶங்காஸமாதா⁴னம். ஜ்ஞானினோ நிவ்ருத்தாவபி நியமஸத்³பா⁴வோக்திரஸங்க³தா. நிவ்ருத்தௌ வா ப்ரவ்ருத்தௌ வா வேத³ஸ்ய ஆஜ்ஞாரூபோ விதி⁴ர்ன ஜ்ஞானினோ(அ)ஸ்தி. தத்³வ்யவஹாரே நியமாபா⁴வஜ்ஞானீ நிரங்குஶ꞉ (2) . தத்³வ்யவஹார꞉ ஸர்வோ(அ)பி ப்ராரப்³தா⁴யத்த꞉ (3) ஏவ.
———————————————————————
(1) அக²ண்ட³சித்ஸ்வரூபாவகா³ஹிசித்தவ்ருத்தேர்நித்³ராரூபோ லயோ விக்⁴ன꞉ ப்ரத²ம꞉. (2) தஸ்யா விஷயாந்தராவலம்ப³னரூபோ விக்ஷேபோ விக்⁴ன꞉ த்³விதீய꞉. (3) லயவிக்ஷேபயோரபா⁴வே(அ)பி ஸ்தப்³த⁴தாரூப꞉ கஷாயோ விக்⁴னஸ்த்ருதீய꞉.
(2) விஷயானந்த³꞉ ஸாதிஶயானந்த³த்வாத் ஸாங்குஶ꞉. ஜ்ஞானின ஆனந்த³ஸ்து ப்³ரஹ்மானந்தா³பி⁴ன்னத்வாந்நிராங்குஶ꞉.
(3) ரஜ்ஜுஜ்ஞானேன ஸர்வப்⁴ராந்திர்யதா² பா³த்⁴யதே ததா²(அ)தி⁴ஷ்டா²னப்³ரஹ்மஜ்ஞானேனாஹங்காராதி³ஜக³த்³ப்⁴ராந்தி꞉ பா³த்⁴யதே. ததா²பி, யதா² ஸர்பஜ்ஞானஜன்யப⁴யகம்பாதி³꞉ காலாந்தரே நிவர்ததே, ததா² ப்ராரப்³த⁴கர்மஜன்யபோ⁴கோ³(அ)பி ப்ராரப்³த⁴நாஶானந்தரமேவ நிவர்ததே. மந்தா³ந்த⁴காரஸ்தா² ரஜ்ஜு꞉ புனரபி ஸர்பாத்மனா யதா² ப்ரதீயதே, ததா² போ⁴க³காலே மனுஷ்யோ(அ)ஹமித்யாதி³ப்ரதீதிர்ஜ்ஞானினோ(அ)பி கதா³சிஜ்ஜாயேத. உபாதா³னபூ⁴தாஜ்ஞானநிவ்ருத்யனந்தரமபி ப்ரபஞ்ச ப்ரதீதிர்ஜ்ஞானினோ முக்தேயுந்யாயேன ப⁴வத்யேவ. யதா² வ்யாக்⁴ரபு³த்³த⁴யோத்ஸ்ருஷ்டோ பா³ண꞉ பஶ்சாத்³கோ³மதௌ உத்பன்னாயாமபி ந ஸ்வயம் ப்ரஶாந்தவேகோ³ ப⁴வதி. க³ச்ச²ன்னேவ வர்ததே. ஆந்தே ச வேக³க்ஷயாதே³வ ப்ரஶாம்யதி. ஏவம் ஹஸ்தவிஸ்ருஷ்டபா³ணஸ்தா²னீயம் ப்ராரப்³த⁴ம் கர்மாபி ப²லதா³னாய ப்ரவ்ருத்தம் ப²லக்ஷயாதே³வ ப்ரஶாம்யதி. ஏவம் ஹஸ்தவிஸ்ருஷ்டபா³ணஸ்தா²னீயம் ப்ராரப்³த⁴ம் கர்மாபி ப²லதா³னாய ப்ரவ்ருத்தம் ப²லக்ஷயாதே³வ ப்ரஶாம்யதி. நான்யத꞉. அதஸ்தாவத்காலம் தத்ப்ரயுக்தா ப்ரபஞ்சப்ரதீதிரபி உத்பன்னாயாமபி ப்³ரஹ்மமதௌ அனுவர்தேதைவ.
.