Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 335
अनुद्भूतः = अन्तःस्थितः । समाधिप्रवृत्तेन योगिना रागद्वेषादिसंस्कारोद्भवे स दोषदृष्ट्या दृढतरवैराग्यबलाच्चापनेयः ।
विक्षेपकषाययोरयं भेदः – बाह्यविषयाकारवृत्तेर्विक्षेप इति नाम । (२) योगिनः प्रयत्नवशादन्तर्मुखीभूतायामपि वृत्तौ रागादिदोषाणां उद्भूतसंस्कारात्सा प्रतिबद्धा सती ब्रह्म न विषयीकरोति, स एव संस्करः कषाय इत्युच्यते ।
विषयेषु दोषदर्शनपूर्वकं योगिना प्रयत्नातिशयवशात् कषायविघ्नो निवारणीयः ।
(४८२) रसास्वादः
योगिनो ब्रह्मानन्दानुभवो जायते । विक्षेपरूपदुःखनिवृत्तिश्च अनुभूयते। क्वचिद्दुःखनिवृत्याप्यानन्दो जायते । यथा भारवाहिपुरुषस्य भारापनयादानन्दो जायते । न हि तदानन्दे विषयान्तरं कारणम्। भारप्रयुक्तदुःखनिवृत्या च “सुखं मेऽभूदि” ति वक्ति। तथा योगिनोऽपि समाधौ विक्षेपजन्यदुःखनिवृत्यापि आन्दो जायेत, सोऽनुभवो रसास्वाद इत्युच्यते। अस्मिन्नेवानन्दे यदि तृप्तः स्याद्योगी तदा सर्वोपाधिशून्यब्रह्मानन्दाकारा वृत्तिर्न स्यात्तस्य । ततस्तदधीनानन्दानुभवोऽपि न भवेत्। तस्मत् दुःखनिवृत्तिजन्यानन्दानुभवरूपो रसास्वादोऽपि समाधौ विघ्नः स्यात्।
वाञ्चितार्थालाभेऽपि तद्विरोधिनिवृत्याऽऽनन्दो जायत इत्यत्र दृष्टान्तान्तरमुच्यते – भूमिस्थो निधिरत्यतं कूरेण विषधरेण रक्ष्यते । तत्प्राप्तेः प्राक्तत्प्राप्तिप्रतिबन्धस्य सर्पस्य निवृत्याप्यानन्दो जायते । सर्पनिवृत्तिजन्येनानन्देनैवालम्बुद्धिः सन्निधिलाभोद्यमं यदि त्यजति, तदा निधिलाभजन्यपरमानन्दप्राप्तिर्नस्यात्तस्य । तद्वदत्रादैतब्र्ह्मरूपो महानिधिः देहाद्यनात्मपदार्थप्रतीतिरूपेण विक्षेपसर्पेणावृतो वर्तते । विक्षेपरूपसर्पनिवृत्यापि अवान्तरानन्दरूपो रसास्वादो भवति । अयमेव च निधिरूपेऽद्वैतब्रह्मप्राप्तिजन्यपरमानन्दलाभे विघ्न इत्युच्यते ।
अथवा – सविकल्पसमाध्यनुष्ठानोत्तरं निर्विकल्पसमाधिः प्रसिध्यति । सविकल्पसमाधौ त्रिपुटीप्रतीयते । अत एव सोपधिकोऽयं समाधिः इति वक्ष्यते निर्विकल्पसमाधौ तु त्रिपुट्यभावादेव निरूपाधिकानन्दो जायते। इत्थं सविक्लपसमाध्यारम्भदशायां सोपाधिकः सविकल्पसमाध्यानन्दोऽपरिहार्यतयाऽनुभूयते । स एव रसास्वाद इत्युच्यते । तस्माद्विक्षेपनिवृत्तिजन्यानन्दानुभवो वा, सविक्लपसमाध्यानन्दानुभवो वा रसास्वाद इत्युच्यते । स द्विविधोऽपि
Top ↑
Page 335
anudbhUtaH = antaHsthitaH . samAdhipravR^ittena yoginA rAgadveShAdisaMskArodbhave sa doShadR^iShTyA dR^iDhataravairAgyabalAchchApaneyaH .
vikShepakaShAyayorayaM bhedaH – bAhyaviShayAkAravR^ittervikShepa iti nAma . (2) yoginaH prayatnavashAdantarmukhIbhUtAyAmapi vR^ittau rAgAdidoShANAM udbhUtasaMskArAtsA pratibaddhA satI brahma na viShayIkaroti, sa eva saMskaraH kaShAya ityuchyate .
viShayeShu doShadarshanapUrvakaM yoginA prayatnAtishayavashAt kaShAyavighno nivAraNIyaH .
(482) rasAsvAdaH
yogino brahmAnandAnubhavo jAyate . vikSheparUpaduHkhanivR^ittishcha anubhUyate. kvachidduHkhanivR^ityApyAnando jAyate . yathA bhAravAhipuruShasya bhArApanayAdAnando jAyate . na hi tadAnande viShayAntaraM kAraNam. bhAraprayuktaduHkhanivR^ityA cha “sukhaM me.abhUdi” ti vakti. tathA yogino.api samAdhau vikShepajanyaduHkhanivR^ityApi Ando jAyeta, so.anubhavo rasAsvAda ityuchyate. asminnevAnande yadi tR^iptaH syAdyogI tadA sarvopAdhishUnyabrahmAnandAkArA vR^ittirna syAttasya . tatastadadhInAnandAnubhavo.api na bhavet. tasmat duHkhanivR^ittijanyAnandAnubhavarUpo rasAsvAdo.api samAdhau vighnaH syAt.
vA~nchitArthAlAbhe.api tadvirodhinivR^ityA.a.anando jAyata ityatra dR^iShTAntAntaramuchyate – bhUmistho nidhiratyataM kUreNa viShadhareNa rakShyate . tatprApteH prAktatprAptipratibandhasya sarpasya nivR^ityApyAnando jAyate . sarpanivR^ittijanyenAnandenaivAlambuddhiH sannidhilAbhodyamaM yadi tyajati, tadA nidhilAbhajanyaparamAnandaprAptirnasyAttasya . tadvadatrAdaitabrhmarUpo mahAnidhiH dehAdyanAtmapadArthapratItirUpeNa vikShepasarpeNAvR^ito vartate . vikSheparUpasarpanivR^ityApi avAntarAnandarUpo rasAsvAdo bhavati . ayameva cha nidhirUpe.advaitabrahmaprAptijanyaparamAnandalAbhe vighna ityuchyate .
athavA – savikalpasamAdhyanuShThAnottaraM nirvikalpasamAdhiH prasidhyati . savikalpasamAdhau tripuTIpratIyate . ata eva sopadhiko.ayaM samAdhiH iti vakShyate nirvikalpasamAdhau tu tripuTyabhAvAdeva nirUpAdhikAnando jAyate. itthaM saviklapasamAdhyArambhadashAyAM sopAdhikaH savikalpasamAdhyAnando.aparihAryatayA.anubhUyate . sa eva rasAsvAda ityuchyate . tasmAdvikShepanivR^ittijanyAnandAnubhavo vA, saviklapasamAdhyAnandAnubhavo vA rasAsvAda ityuchyate . sa dvividho.api
Page 335
anudbhūtaḥ = antaḥsthitaḥ . samādhipravṛttena yoginā rāgadveṣādisaṃskārodbhave sa doṣadṛṣṭyā dṛḍhataravairāgyabalāccāpaneyaḥ .
vikṣepakaṣāyayorayaṃ bhedaḥ – bāhyaviṣayākāravṛttervikṣepa iti nāma . (2) yoginaḥ prayatnavaśādantarmukhībhūtāyāmapi vṛttau rāgādidoṣāṇāṃ udbhūtasaṃskārātsā pratibaddhā satī brahma na viṣayīkaroti, sa eva saṃskaraḥ kaṣāya ityucyate .
viṣayeṣu doṣadarśanapūrvakaṃ yoginā prayatnātiśayavaśāt kaṣāyavighno nivāraṇīyaḥ .
(482) rasāsvādaḥ
yogino brahmānandānubhavo jāyate . vikṣeparūpaduḥkhanivṛttiśca anubhūyate. kvacidduḥkhanivṛtyāpyānando jāyate . yathā bhāravāhipuruṣasya bhārāpanayādānando jāyate . na hi tadānande viṣayāntaraṃ kāraṇam. bhāraprayuktaduḥkhanivṛtyā ca “sukhaṃ me’bhūdi” ti vakti. tathā yogino’pi samādhau vikṣepajanyaduḥkhanivṛtyāpi āndo jāyeta, so’nubhavo rasāsvāda ityucyate. asminnevānande yadi tṛptaḥ syādyogī tadā sarvopādhiśūnyabrahmānandākārā vṛttirna syāttasya . tatastadadhīnānandānubhavo’pi na bhavet. tasmat duḥkhanivṛttijanyānandānubhavarūpo rasāsvādo’pi samādhau vighnaḥ syāt.
vāñcitārthālābhe’pi tadvirodhinivṛtyā”nando jāyata ityatra dṛṣṭāntāntaramucyate – bhūmistho nidhiratyataṃ kūreṇa viṣadhareṇa rakṣyate . tatprāpteḥ prāktatprāptipratibandhasya sarpasya nivṛtyāpyānando jāyate . sarpanivṛttijanyenānandenaivālambuddhiḥ sannidhilābhodyamaṃ yadi tyajati, tadā nidhilābhajanyaparamānandaprāptirnasyāttasya . tadvadatrādaitabrhmarūpo mahānidhiḥ dehādyanātmapadārthapratītirūpeṇa vikṣepasarpeṇāvṛto vartate . vikṣeparūpasarpanivṛtyāpi avāntarānandarūpo rasāsvādo bhavati . ayameva ca nidhirūpe’dvaitabrahmaprāptijanyaparamānandalābhe vighna ityucyate .
athavā – savikalpasamādhyanuṣṭhānottaraṃ nirvikalpasamādhiḥ prasidhyati . savikalpasamādhau tripuṭīpratīyate . ata eva sopadhiko’yaṃ samādhiḥ iti vakṣyate nirvikalpasamādhau tu tripuṭyabhāvādeva nirūpādhikānando jāyate. itthaṃ saviklapasamādhyārambhadaśāyāṃ sopādhikaḥ savikalpasamādhyānando’parihāryatayā’nubhūyate . sa eva rasāsvāda ityucyate . tasmādvikṣepanivṛttijanyānandānubhavo vā, saviklapasamādhyānandānubhavo vā rasāsvāda ityucyate . sa dvividho’pi
Page 335
அனுத்³பூ⁴த꞉ = அந்த꞉ஸ்தி²த꞉ . ஸமாதி⁴ப்ரவ்ருத்தேன யோகி³னா ராக³த்³வேஷாதி³ஸம்ஸ்காரோத்³ப⁴வே ஸ தோ³ஷத்³ருஷ்ட்யா த்³ருட⁴தரவைராக்³யப³லாச்சாபனேய꞉ .
விக்ஷேபகஷாயயோரயம் பே⁴த³꞉ – பா³ஹ்யவிஷயாகாரவ்ருத்தேர்விக்ஷேப இதி நாம . (2) யோகி³ன꞉ ப்ரயத்னவஶாத³ந்தர்முகீ²பூ⁴தாயாமபி வ்ருத்தௌ ராகா³தி³தோ³ஷாணாம் உத்³பூ⁴தஸம்ஸ்காராத்ஸா ப்ரதிப³த்³தா⁴ ஸதீ ப்³ரஹ்ம ந விஷயீகரோதி, ஸ ஏவ ஸம்ஸ்கர꞉ கஷாய இத்யுச்யதே .
விஷயேஷு தோ³ஷத³ர்ஶனபூர்வகம் யோகி³னா ப்ரயத்னாதிஶயவஶாத் கஷாயவிக்⁴னோ நிவாரணீய꞉ .
(482) ரஸாஸ்வாத³꞉
யோகி³னோ ப்³ரஹ்மானந்தா³னுப⁴வோ ஜாயதே . விக்ஷேபரூபது³꞉க²நிவ்ருத்திஶ்ச அனுபூ⁴யதே. க்வசித்³து³꞉க²நிவ்ருத்யாப்யானந்தோ³ ஜாயதே . யதா² பா⁴ரவாஹிபுருஷஸ்ய பா⁴ராபனயாதா³னந்தோ³ ஜாயதே . ந ஹி ததா³னந்தே³ விஷயாந்தரம் காரணம். பா⁴ரப்ரயுக்தது³꞉க²நிவ்ருத்யா ச “ஸுக²ம் மே(அ)பூ⁴தி³” தி வக்தி. ததா² யோகி³னோ(அ)பி ஸமாதௌ⁴ விக்ஷேபஜன்யது³꞉க²நிவ்ருத்யாபி ஆந்தோ³ ஜாயேத, ஸோ(அ)னுப⁴வோ ரஸாஸ்வாத³ இத்யுச்யதே. அஸ்மின்னேவானந்தே³ யதி³ த்ருப்த꞉ ஸ்யாத்³யோகீ³ ததா³ ஸர்வோபாதி⁴ஶூன்யப்³ரஹ்மானந்தா³காரா வ்ருத்திர்ன ஸ்யாத்தஸ்ய . ததஸ்தத³தீ⁴னானந்தா³னுப⁴வோ(அ)பி ந ப⁴வேத். தஸ்மத் து³꞉க²நிவ்ருத்திஜன்யானந்தா³னுப⁴வரூபோ ரஸாஸ்வாதோ³(அ)பி ஸமாதௌ⁴ விக்⁴ன꞉ ஸ்யாத்.
வாஞ்சிதார்தா²லாபே⁴(அ)பி தத்³விரோதி⁴நிவ்ருத்யா(ஆ)நந்தோ³ ஜாயத இத்யத்ர த்³ருஷ்டாந்தாந்தரமுச்யதே – பூ⁴மிஸ்தோ² நிதி⁴ரத்யதம் கூரேண விஷத⁴ரேண ரக்ஷ்யதே . தத்ப்ராப்தே꞉ ப்ராக்தத்ப்ராப்திப்ரதிப³ந்த⁴ஸ்ய ஸர்பஸ்ய நிவ்ருத்யாப்யானந்தோ³ ஜாயதே . ஸர்பநிவ்ருத்திஜன்யேனானந்தே³னைவாலம்பு³த்³தி⁴꞉ ஸந்நிதி⁴லாபோ⁴த்³யமம் யதி³ த்யஜதி, ததா³ நிதி⁴லாப⁴ஜன்யபரமானந்த³ப்ராப்திர்னஸ்யாத்தஸ்ய . தத்³வத³த்ராதை³தப்³ர்ஹ்மரூபோ மஹாநிதி⁴꞉ தே³ஹாத்³யனாத்மபதா³ர்த²ப்ரதீதிரூபேண விக்ஷேபஸர்பேணாவ்ருதோ வர்ததே . விக்ஷேபரூபஸர்பநிவ்ருத்யாபி அவாந்தரானந்த³ரூபோ ரஸாஸ்வாதோ³ ப⁴வதி . அயமேவ ச நிதி⁴ரூபே(அ)த்³வைதப்³ரஹ்மப்ராப்திஜன்யபரமானந்த³லாபே⁴ விக்⁴ன இத்யுச்யதே .
அத²வா – ஸவிகல்பஸமாத்⁴யனுஷ்டா²னோத்தரம் நிர்விகல்பஸமாதி⁴꞉ ப்ரஸித்⁴யதி . ஸவிகல்பஸமாதௌ⁴ த்ரிபுடீப்ரதீயதே . அத ஏவ ஸோபதி⁴கோ(அ)யம் ஸமாதி⁴꞉ இதி வக்ஷ்யதே நிர்விகல்பஸமாதௌ⁴ து த்ரிபுட்யபா⁴வாதே³வ நிரூபாதி⁴கானந்தோ³ ஜாயதே. இத்த²ம் ஸவிக்லபஸமாத்⁴யாரம்ப⁴த³ஶாயாம் ஸோபாதி⁴க꞉ ஸவிகல்பஸமாத்⁴யானந்தோ³(அ)பரிஹார்யதயா(அ)னுபூ⁴யதே . ஸ ஏவ ரஸாஸ்வாத³ இத்யுச்யதே . தஸ்மாத்³விக்ஷேபநிவ்ருத்திஜன்யானந்தா³னுப⁴வோ வா, ஸவிக்லபஸமாத்⁴யானந்தா³னுப⁴வோ வா ரஸாஸ்வாத³ இத்யுச்யதே . ஸ த்³விவிதோ⁴(அ)பி