Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 333
स्वरूपस्यात्मनोऽत्यन्तसूक्ष्मत्वात्
किञ्चित्कालमपि तत्र स्थैर्यमप्राप्य चैतन्यस्वरूपानन्दमनुभूय पुनर्बहिर्मुखीभवति
। दृग्वृत्तिरेव बहिर्मुखीभूता विक्षेप इत्युच्यते । चित्तवृत्तेः स्थिरतां विना न
स्वरूपानन्दस्य लाभो भवति । तस्मात् वृत्तावन्तर्मुखीभूतायामपि यावन्न सा
ब्रह्माकारतां भजते , तावद्योगी नियतमानसो
बाह्येष्वनात्मपदार्थेषु पुनःपुनर्दोषभावनया वृत्तिं निरुद्ध्य अन्तर्मुखामेव तं
स्थापयेत् । विक्षेपरूपविघ्नाविरोधी योगिप्रयत्नः शम इति गौडपादाचार्यैरुच्यते ।
(४८१) कषायः –
रागादयो दोषाः कषाया इत्युच्यन्ते
। ते च बाह्याभ्यन्तरभेदेन द्विप्रकाराः भवन्ति । तत्र (१) स्त्रीपुत्रधनादिरूपा
विषयाः वार्तमानिकाः बाह्या उच्येते। (२) त एव भूता भाविनो वा चिन्तामुपारूढा
मनोराज्यमात्रसिद्धाः आन्तराः । त एते द्विविधा अपि रागादयः समाधिप्रवृत्ते योगिनि
न सम्भवन्ति ।
अन्तःकरणस्य पञ्चभूमयः –
(१) क्षेपः (२) मूढता (३) विक्षेपः (४) एकाग्रता (५)
निरोधभूमिका चेति चित्तस्य पञ्च भूमयः सन्ति । (१) लोकवासना (१) देहवासना (२)
शास्त्र (३)वासनादिरुपा रजोगुणपरिणामात्मिका दृढतरानेकानात्मवासनाः क्षेपा
इत्युच्यन्ते ।
(२) निद्रालस्यप्रमादादिस्तमोगुणपरिणामोऽन्तःकरणस्य
मूढतेत्युच्यते ।
(३) ध्याने प्रवृत्तस्य चित्तस्य
कदाचिद्बाह्यप्रवृत्तिर्विक्षेप इति कथ्यते ।
(४) अन्तःकरणस्यातीतपरिणामवर्तमानपरिणामयोः समानाकारतापत्तिः
एकाग्रतेत्युच्यते । अस्यायमर्थः – “समाधिकाले योगिनोऽन्तःकरणे
एकाग्रता जायते । सा चैकाग्रता न वृत्यभावरूपा । समाधिकालीनान्तःकरणपरिणामविशेषाः
सर्वेऽपि ब्रह्मैव विषयीकुर्वन्ति। तत्रान्तःकरणस्यातीतपरिणामवर्तमानपरिणामयोः
केवलब्रह्माकारतापत्या समानाकारता जायते ।
———————————————————————-
(१) मैव निन्दन्तु लोको माम् । सर्वेऽपि मां स्तुवन्तु
इत्याग्रहयुक्तः दृढतरः संस्कारो लोकवासनेत्युच्यते ।
(२) स्थूलसूक्ष्मदेहनिष्ठरोगात्मकपापफलानि मूलानि
मणिमन्त्रौषधादिना वा तीर्थयात्रादिपुण्यकर्मणा वा निःशेषं निवर्तयामि, इति वा देहेऽस्मिन् पुष्टिसौन्दर्यादिरूपं पुण्याद्यतिशयफलं
सम्पादयामीति वा दृढतरः संस्कारो देहवासनेत्युच्यते ।
(३) सकलशास्त्राणामध्ययनं पठनं वा, अर्थावधारणं तदनुष्ठानं वा करोमीति दृधतरः संस्कारः
शास्त्रवासनेत्युच्यते ।
Top ↑
Page 333
svarUpasyAtmano.atyantasUkShmatvAt ki~nchitkAlamapi tatra sthairyamaprApya chaitanyasvarUpAnandamanubhUya punarbahirmukhIbhavati . dR^igvR^ittireva bahirmukhIbhUtA vikShepa ityuchyate . chittavR^itteH sthiratAM vinA na svarUpAnandasya lAbho bhavati . tasmAt vR^ittAvantarmukhIbhUtAyAmapi yAvanna sA brahmAkAratAM bhajate , tAvadyogI niyatamAnaso bAhyeShvanAtmapadArtheShu punaHpunardoShabhAvanayA vR^ittiM niruddhya antarmukhAmeva taM sthApayet . vikSheparUpavighnAvirodhI yogiprayatnaH shama iti gauDapAdAchAryairuchyate .
(481) kaShAyaH –
rAgAdayo doShAH kaShAyA ityuchyante . te cha bAhyAbhyantarabhedena dviprakArAH bhavanti . tatra (1) strIputradhanAdirUpA viShayAH vArtamAnikAH bAhyA uchyete. (2) ta eva bhUtA bhAvino vA chintAmupArUDhA manorAjyamAtrasiddhAH AntarAH . ta ete dvividhA api rAgAdayaH samAdhipravR^itte yogini na sambhavanti .
antaHkaraNasya pa~nchabhUmayaH –
(1) kShepaH (2) mUDhatA (3) vikShepaH (4) ekAgratA (5) nirodhabhUmikA cheti chittasya pa~ncha bhUmayaH santi . (1) lokavAsanA (1) dehavAsanA (2) shAstra (3)vAsanAdirupA rajoguNapariNAmAtmikA dR^iDhatarAnekAnAtmavAsanAH kShepA ityuchyante .
(2) nidrAlasyapramAdAdistamoguNapariNAmo.antaHkaraNasya mUDhatetyuchyate .
(3) dhyAne pravR^ittasya chittasya kadAchidbAhyapravR^ittirvikShepa iti kathyate .
(4) antaHkaraNasyAtItapariNAmavartamAnapariNAmayoH samAnAkAratApattiH ekAgratetyuchyate . asyAyamarthaH – “samAdhikAle yogino.antaHkaraNe ekAgratA jAyate . sA chaikAgratA na vR^ityabhAvarUpA . samAdhikAlInAntaHkaraNapariNAmavisheShAH sarve.api brahmaiva viShayIkurvanti. tatrAntaHkaraNasyAtItapariNAmavartamAnapariNAmayoH kevalabrahmAkAratApatyA samAnAkAratA jAyate .
———————————————————————-
(1) maiva nindantu loko mAm . sarve.api mAM stuvantu ityAgrahayuktaH dR^iDhataraH saMskAro lokavAsanetyuchyate .
(2) sthUlasUkShmadehaniShTharogAtmakapApaphalAni mUlAni maNimantrauShadhAdinA vA tIrthayAtrAdipuNyakarmaNA vA niHsheShaM nivartayAmi, iti vA dehe.asmin puShTisaundaryAdirUpaM puNyAdyatishayaphalaM sampAdayAmIti vA dR^iDhataraH saMskAro dehavAsanetyuchyate .
(3) sakalashAstrANAmadhyayanaM paThanaM vA, arthAvadhAraNaM tadanuShThAnaM vA karomIti dR^idhataraH saMskAraH shAstravAsanetyuchyate .
Page 333
svarūpasyātmano’tyantasūkṣmatvāt kiñcitkālamapi tatra sthairyamaprāpya caitanyasvarūpānandamanubhūya punarbahirmukhībhavati . dṛgvṛttireva bahirmukhībhūtā vikṣepa ityucyate . cittavṛtteḥ sthiratāṃ vinā na svarūpānandasya lābho bhavati . tasmāt vṛttāvantarmukhībhūtāyāmapi yāvanna sā brahmākāratāṃ bhajate , tāvadyogī niyatamānaso bāhyeṣvanātmapadārtheṣu punaḥpunardoṣabhāvanayā vṛttiṃ niruddhya antarmukhāmeva taṃ sthāpayet . vikṣeparūpavighnāvirodhī yogiprayatnaḥ śama iti gauḍapādācāryairucyate .
(481) kaṣāyaḥ –
rāgādayo doṣāḥ kaṣāyā ityucyante . te ca bāhyābhyantarabhedena dviprakārāḥ bhavanti . tatra (1) strīputradhanādirūpā viṣayāḥ vārtamānikāḥ bāhyā ucyete. (2) ta eva bhūtā bhāvino vā cintāmupārūḍhā manorājyamātrasiddhāḥ āntarāḥ . ta ete dvividhā api rāgādayaḥ samādhipravṛtte yogini na sambhavanti .
antaḥkaraṇasya pañcabhūmayaḥ –
(1) kṣepaḥ (2) mūḍhatā (3) vikṣepaḥ (4) ekāgratā (5) nirodhabhūmikā ceti cittasya pañca bhūmayaḥ santi . (1) lokavāsanā (1) dehavāsanā (2) śāstra (3)vāsanādirupā rajoguṇapariṇāmātmikā dṛḍhatarānekānātmavāsanāḥ kṣepā ityucyante .
(2) nidrālasyapramādādistamoguṇapariṇāmo’ntaḥkaraṇasya mūḍhatetyucyate .
(3) dhyāne pravṛttasya cittasya kadācidbāhyapravṛttirvikṣepa iti kathyate .
(4) antaḥkaraṇasyātītapariṇāmavartamānapariṇāmayoḥ samānākāratāpattiḥ ekāgratetyucyate . asyāyamarthaḥ – “samādhikāle yogino’ntaḥkaraṇe ekāgratā jāyate . sā caikāgratā na vṛtyabhāvarūpā . samādhikālīnāntaḥkaraṇapariṇāmaviśeṣāḥ sarve’pi brahmaiva viṣayīkurvanti. tatrāntaḥkaraṇasyātītapariṇāmavartamānapariṇāmayoḥ kevalabrahmākāratāpatyā samānākāratā jāyate .
———————————————————————-
(1) maiva nindantu loko mām . sarve’pi māṃ stuvantu ityāgrahayuktaḥ dṛḍhataraḥ saṃskāro lokavāsanetyucyate .
(2) sthūlasūkṣmadehaniṣṭharogātmakapāpaphalāni mūlāni maṇimantrauṣadhādinā vā tīrthayātrādipuṇyakarmaṇā vā niḥśeṣaṃ nivartayāmi, iti vā dehe’smin puṣṭisaundaryādirūpaṃ puṇyādyatiśayaphalaṃ sampādayāmīti vā dṛḍhataraḥ saṃskāro dehavāsanetyucyate .
(3) sakalaśāstrāṇāmadhyayanaṃ paṭhanaṃ vā, arthāvadhāraṇaṃ tadanuṣṭhānaṃ vā karomīti dṛdhataraḥ saṃskāraḥ śāstravāsanetyucyate .
Page 333
ஸ்வரூபஸ்யாத்மனோ(அ)த்யந்தஸூக்ஷ்மத்வாத் கிஞ்சித்காலமபி தத்ர ஸ்தை²ர்யமப்ராப்ய சைதன்யஸ்வரூபானந்த³மனுபூ⁴ய புனர்ப³ஹிர்முகீ²ப⁴வதி . த்³ருʼக்³வ்ருʼத்திரேவ ப³ஹிர்முகீ²பூ⁴தா விக்ஷேப இத்யுச்யதே . சித்தவ்ருʼத்தே꞉ ஸ்தி²ரதாம்ʼ வினா ந ஸ்வரூபானந்த³ஸ்ய லாபோ⁴ ப⁴வதி . தஸ்மாத் வ்ருʼத்தாவந்தர்முகீ²பூ⁴தாயாமபி யாவன்ன ஸா ப்³ரஹ்மாகாரதாம்ʼ ப⁴ஜதே , தாவத்³யோகீ³ நியதமானஸோ பா³ஹ்யேஷ்வனாத்மபதா³ர்தே²ஷு புன꞉புனர்தோ³ஷபா⁴வனயா வ்ருʼத்திம்ʼ நிருத்³த்⁴ய அந்தர்முகா²மேவ தம்ʼ ஸ்தா²பயேத் . விக்ஷேபரூபவிக்⁴னாவிரோதீ⁴ யோகி³ப்ரயத்ன꞉ ஶம இதி கௌ³ட³பாதா³சார்யைருச்யதே .
(481) கஷாய꞉ –
ராகா³த³யோ தோ³ஷா꞉ கஷாயா இத்யுச்யந்தே . தே ச பா³ஹ்யாப்⁴யந்தரபே⁴தே³ன த்³விப்ரகாரா꞉ ப⁴வந்தி . தத்ர (1) ஸ்த்ரீபுத்ரத⁴நாதி³ரூபா விஷயா꞉ வார்தமானிகா꞉ பா³ஹ்யா உச்யேதே. (2) த ஏவ பூ⁴தா பா⁴வினோ வா சிந்தாமுபாரூடா⁴ மனோராஜ்யமாத்ரஸித்³தா⁴꞉ ஆந்தரா꞉ . த ஏதே த்³விவிதா⁴ அபி ராகா³த³ய꞉ ஸமாதி⁴ப்ரவ்ருʼத்தே யோகி³னி ந ஸம்ப⁴வந்தி .
அந்த꞉கரணஸ்ய பஞ்சபூ⁴மய꞉ –
(1) க்ஷேப꞉ (2) மூட⁴தா (3) விக்ஷேப꞉ (4) ஏகாக்³ரதா (5) நிரோத⁴பூ⁴மிகா சேதி சித்தஸ்ய பஞ்ச பூ⁴மய꞉ ஸந்தி . (1) லோகவாஸனா (1) தே³ஹவாஸனா (2) ஶாஸ்த்ர (3)வாஸநாதி³ருபா ரஜோகு³ணபரிணாமாத்மிகா த்³ருட⁴தரானேகானாத்மவாஸனா꞉ க்ஷேபா இத்யுச்யந்தே .
(2) நித்³ராலஸ்யப்ரமாதா³தி³ஸ்தமோகு³ணபரிணாமோ(அ)ந்த꞉கரணஸ்ய மூட⁴தேத்யுச்யதே .
(3) த்⁴யானே ப்ரவ்ருத்தஸ்ய சித்தஸ்ய கதா³சித்³பா³ஹ்யப்ரவ்ருத்திர்விக்ஷேப இதி கத்²யதே .
(4) அந்த꞉கரணஸ்யாதீதபரிணாமவர்தமானபரிணாமயோ꞉ ஸமானாகாரதாபத்தி꞉ ஏகாக்³ரதேத்யுச்யதே . அஸ்யாயமர்த²꞉ – “ஸமாதி⁴காலே யோகி³னோ(அ)ந்த꞉கரணே ஏகாக்³ரதா ஜாயதே . ஸா சைகாக்³ரதா ந வ்ருத்யபா⁴வரூபா . ஸமாதி⁴காலீனாந்த꞉கரணபரிணாமவிஶேஷா꞉ ஸர்வே(அ)பி ப்³ரஹ்மைவ விஷயீகுர்வந்தி. தத்ராந்த꞉கரணஸ்யாதீதபரிணாமவர்தமானபரிணாமயோ꞉ கேவலப்³ரஹ்மாகாரதாபத்யா ஸமானாகாரதா ஜாயதே .
———————————————————————-
(1) மைவ நிந்த³ந்து லோகோ மாம் . ஸர்வே(அ)பி மாம் ஸ்துவந்து இத்யாக்³ரஹயுக்த꞉ த்³ருட⁴தர꞉ ஸம்ஸ்காரோ லோகவாஸனேத்யுச்யதே .
(2) ஸ்தூ²லஸூக்ஷ்மதே³ஹநிஷ்ட²ரோகா³த்மகபாபப²லானி மூலானி மணிமந்த்ரௌஷதா⁴தி³னா வா தீர்த²யாத்ராதி³புண்யகர்மணா வா நி꞉ஶேஷம் நிவர்தயாமி, இதி வா தே³ஹே(அ)ஸ்மின் புஷ்டிஸௌந்த³ர்யாதி³ரூபம் புண்யாத்³யதிஶயப²லம் ஸம்பாத³யாமீதி வா த்³ருட⁴தர꞉ ஸம்ஸ்காரோ தே³ஹவாஸனேத்யுச்யதே .
(3) ஸகலஶாஸ்த்ராணாமத்⁴யயனம் பட²னம் வா, அர்தா²வதா⁴ரணம் தத³னுஷ்டா²னம் வா கரோமீதி த்³ருத⁴தர꞉ ஸம்ஸ்கார꞉ ஶாஸ்த்ரவாஸனேத்யுச்யதே .