Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

                             

Page 332

(४७८) अद्वैतावस्थानरूपसमाधिसुषुप्त्योर्भेदः

अद्वैतावस्थानरूपसमाधेः सुषुप्तेश्चेयान् भेदः। () सुषुप्तावन्तःकरणं तद्वृत्तिश्चाज्ञाने लीयते () अद्वैतावस्थानरूपसमाधौ तु वृत्तिर्ब्रह्मप्रकाशचैतन्ये {} प्रलीयत इति किञ्च () सुषुप्तौ स्वरूपानन्दोऽज्ञानावृत्तो भवति। () अत्र तु समाधौ निरावरणौ ब्रह्मानन्दो विभाति

(४७९) निर्विकल्पसमाधौ लयविक्षेपकषायरसास्वादरूपविघ्नचतुष्टयनिरूपणम्

निर्विकल्पसमाधौ चत्वारो विघ्नाः स्युः तन्निवृत्त्यर्थं तत्स्वरूपं कथ्यते () लयः () विक्षेपः () कषायः () रसास्वादः इति विघ्नाः चत्वारः

तत्र लयःआलस्येन निद्रया वा वृत्यभवो लयः इत्युच्यते तस्मिन्सति सुषुप्तितुल्यावस्था समाधिनिष्ठस्य जायते। ब्रह्मानन्दोऽपि तदा तिरोभवति। तस्मान्निद्रालस्यादिनिमित्तैर्यदा वृत्तिः स्वोपादानेऽन्तःकरणे लीयेत, तदा योगी सावधानः सन् निद्रादिकं निरुध्य वृत्त्युत्पादनं कुर्यात् इदमेव श्रीगौडपादाचार्यैश्चित्तसम्बोधनमित्युक्तम् {} लयरूपस्य विघ्नस्य विरोधि निद्रालस्यादिनिरोधकं वृत्तिप्रवाहरूपं जागरणमेव चित्तसंबोधनम्

(४८०) विक्षेपः

यथाहि बहिर्मार्जारादिभयाच्चटका गृहान्तः प्रविश्य भयक्लेशव्याकुलतादिनिवृत्तियोग्यं स्थलं तत्कालं तत्रापश्यन्ती बहिरेव पुनरागत्य भयं वा मरणादिरूपं दुःधं वा प्राप्नुयात् तथैव बहिरनात्मपदार्थान् दुःखहेतुत्वेन बुद्ध्वाऽद्वैतानन्दं विषयीकर्तुं चित्तवृत्तिरन्तर्मुखीभूय, प्रत्यक्चैतन्य

() ननु वृत्तिर्निर्विकारे ब्रह्मप्रकाशचैतन्ये प्रलीयते इत्यसङ्गतमेवोक्त्म् तस्य तदनुपादानत्वात्। उपादान एव कार्यलयौचित्यात् इति चेत्। पूर्वोक्ते दृष्टान्तेऽपि हि विचारदृष्ट्या जलबिन्दुर्न तप्तायसि लीयते अनुपादानत्वात्। किन्तु स्वोपादानभूतेऽग्रावेव अतो यथा तत्र अयोलयस्त्वौपचारिकः तथात्रापि पूर्वोक्तसमाधिदशायां राजसतामसगुणाणां निःशेषे नाशादाविर्भूते सत्वगुणात्मके स्वोपादन एवाज्ञाने वृत्तेर्लयः निर्विकारस्वप्रकाशब्रह्मचैतन्ये अथापि स्वप्रकाशब्रह्मावभासनिमित्तत्वाद्वृत्तिलयस्य ब्रह्मप्रकाशे वृत्तेर्लयोक्तिरौपचारिकी

अथवा तादृशसमाध्यनुमवितृब्रह्मविद्वरिष्टदृष्ट्या गुणादीनामप्रतीतेः शुद्धं ब्रह्मैव प्रकाशते इति तत्र तद्वृत्त्यभावो जायते अत एव ब्रह्मप्रकाशचैतन्ये वृत्तेर्लयः कथ्यते इति मन्तव्यम्।

 

() गौडपादाचार्यैर्माण्डूक्योपनिषत्कारिकाय़ां कथितम्

 

 

Top

 

Page 332

 

(478) advaitAvasthAnarUpasamAdhisuShuptyorbhedaH .

advaitAvasthAnarUpasamAdheH suShupteshcheyAn bhedaH. (1) suShuptAvantaHkaraNaM tadvR^ittishchAGYAne lIyate . (2) advaitAvasthAnarUpasamAdhau tu vR^ittirbrahmaprakAshachaitanye {1} pralIyata iti .. ki~ncha (1) suShuptau svarUpAnando.aGYAnAvR^itto bhavati. (2) atra tu samAdhau nirAvaraNau brahmAnando vibhAti .

(479) nirvikalpasamAdhau laya-vikShepa-kaShAya-rasAsvAdarUpa-vighnachatuShTayanirUpaNam –

nirvikalpasamAdhau chatvAro vighnAH syuH . tannivR^ittyarthaM tatsvarUpaM kathyate . (1) layaH (2) vikShepaH (3) kaShAyaH (4) rasAsvAdaH iti vighnAH chatvAraH .

tatra layaH – Alasyena nidrayA vA vR^ityabhavo layaH ityuchyate . tasminsati suShuptitulyAvasthA samAdhiniShThasya jAyate. brahmAnando.api tadA tirobhavati. tasmAnnidrAlasyAdinimittairyadA vR^ittiH svopAdAne.antaHkaraNe lIyeta, tadA yogI sAvadhAnaH san nidrAdikaM nirudhya vR^ittyutpAdanaM kuryAt . idameva shrIgauDapAdAchAryaishchittasambodhanamityuktam {2}. layarUpasya vighnasya virodhi nidrAlasyAdinirodhakaM vR^ittipravAharUpaM jAgaraNameva chittasaMbodhanam .

(480) vikShepaH –

yathAhi bahirmArjArAdibhayAchchaTakA gR^ihAntaH pravishya bhayakleshavyAkulatAdinivR^ittiyogyaM sthalaM tatkAlaM tatrApashyantI bahireva punarAgatya bhayaM vA maraNAdirUpaM duHdhaM vA prApnuyAt tathaiva bahiranAtmapadArthAn duHkhahetutvena buddhvA.advaitAnandaM viShayIkartuM chittavR^ittirantarmukhIbhUya, pratyakchaitanya

(1) nanu vR^ittirnirvikAre brahmaprakAshachaitanye pralIyate ityasa~Ngatamevoktm . tasya tadanupAdAnatvAt. upAdAna eva cha kAryalayauchityAt iti chet. pUrvokte dR^iShTAnte.api hi vichAradR^iShTyA jalabindurna taptAyasi lIyate . anupAdAnatvAt. kintu svopAdAnabhUte.agrAveva . ato yathA tatra ayolayastvaupachArikaH tathAtrApi pUrvoktasamAdhidashAyAM rAjasatAmasaguNANAM niHsheShe nAshAdAvirbhUte satvaguNAtmake svopAdana evAGYAne vR^itterlayaH . na nirvikArasvaprakAshabrahmachaitanye . athApi svaprakAshabrahmAvabhAsanimittatvAdvR^ittilayasya brahmaprakAshe vR^itterlayoktiraupachArikI ..

athavA tAdR^ishasamAdhyanumavitR^ibrahmavidvariShTadR^iShTyA guNAdInAmapratIteH shuddhaM brahmaiva prakAshate iti tatra tadvR^ittyabhAvo jAyate . ata eva cha brahmaprakAshachaitanye vR^itterlayaH kathyate iti mantavyam.

 

(2) gauDapAdAchAryairmANDUkyopaniShatkArikAYAM kathitam .

 

Top

 
 

Page 332

 

(478) advaitāvasthānarūpasamādhisuṣuptyorbhedaḥ .

advaitāvasthānarūpasamādheḥ suṣupteśceyān bhedaḥ. (1) suṣuptāvantaḥkaraṇaṃ tadvṛttiścājñāne līyate . (2) advaitāvasthānarūpasamādhau tu vṛttirbrahmaprakāśacaitanye {1} pralīyata iti .. kiñca (1) suṣuptau svarūpānando’jñānāvṛtto bhavati. (2) atra tu samādhau nirāvaraṇau brahmānando vibhāti .

(479) nirvikalpasamādhau laya-vikṣepa-kaṣāya-rasāsvādarūpa-vighnacatuṣṭayanirūpaṇam –

nirvikalpasamādhau catvāro vighnāḥ syuḥ . tannivṛttyarthaṃ tatsvarūpaṃ kathyate . (1) layaḥ (2) vikṣepaḥ (3) kaṣāyaḥ (4) rasāsvādaḥ iti vighnāḥ catvāraḥ .

tatra layaḥ – ālasyena nidrayā vā vṛtyabhavo layaḥ ityucyate . tasminsati suṣuptitulyāvasthā samādhiniṣṭhasya jāyate. brahmānando’pi tadā tirobhavati. tasmānnidrālasyādinimittairyadā vṛttiḥ svopādāne’ntaḥkaraṇe līyeta, tadā yogī sāvadhānaḥ san nidrādikaṃ nirudhya vṛttyutpādanaṃ kuryāt . idameva śrīgauḍapādācāryaiścittasambodhanamityuktam {2}. layarūpasya vighnasya virodhi nidrālasyādinirodhakaṃ vṛttipravāharūpaṃ jāgaraṇameva cittasaṃbodhanam .

(480) vikṣepaḥ –

yathāhi bahirmārjārādibhayāccaṭakā gṛhāntaḥ praviśya bhayakleśavyākulatādinivṛttiyogyaṃ sthalaṃ tatkālaṃ tatrāpaśyantī bahireva punarāgatya bhayaṃ vā maraṇādirūpaṃ duḥdhaṃ vā prāpnuyāt tathaiva bahiranātmapadārthān duḥkhahetutvena buddhvā’dvaitānandaṃ viṣayīkartuṃ cittavṛttirantarmukhībhūya, pratyakcaitanya

(1) nanu vṛttirnirvikāre brahmaprakāśacaitanye pralīyate ityasaṅgatamevoktm . tasya tadanupādānatvāt. upādāna eva ca kāryalayaucityāt iti cet. pūrvokte dṛṣṭānte’pi hi vicāradṛṣṭyā jalabindurna taptāyasi līyate . anupādānatvāt. kintu svopādānabhūte’grāveva . ato yathā tatra ayolayastvaupacārikaḥ tathātrāpi pūrvoktasamādhidaśāyāṃ rājasatāmasaguṇāṇāṃ niḥśeṣe nāśādāvirbhūte satvaguṇātmake svopādana evājñāne vṛtterlayaḥ . na nirvikārasvaprakāśabrahmacaitanye . athāpi svaprakāśabrahmāvabhāsanimittatvādvṛttilayasya brahmaprakāśe vṛtterlayoktiraupacārikī ..

athavā tādṛśasamādhyanumavitṛbrahmavidvariṣṭadṛṣṭyā guṇādīnāmapratīteḥ śuddhaṃ brahmaiva prakāśate iti tatra tadvṛttyabhāvo jāyate . ata eva ca brahmaprakāśacaitanye vṛtterlayaḥ kathyate iti mantavyam.

(2) gauḍapādācāryairmāṇḍūkyopaniṣatkārikāẏāṃ kathitam .

Top

Page 332

(478) அத்³வைதாவஸ்தா²னரூபஸமாதிஸுஷுப்த்யோர்பே³ .

அத்³வைதாவஸ்தா²னரூபஸமாதே ஸுஷுப்தேஶ்சேயான் பே³. (1) ஸுஷுப்தாவந்தகரணம்ʼ தத்³வ்ருʼத்திஶ்சாஜ்ஞானே லீயதே . (2) அத்³வைதாவஸ்தா²னரூபஸமாதௌது வ்ருʼத்திர்ப்³ரஹ்மப்ரகாஶசைதன்யே {1} ப்ரலீயத இதி .. கிஞ்ச (1) ஸுஷுப்தௌ ஸ்வரூபானந்தோ³()ஜ்ஞானாவ்ருʼத்தோ வதி. (2) அத்ர து ஸமாதௌநிராவரணௌ ப்³ரஹ்மானந்தோ³ விபாதி .

(479) நிர்விகல்பஸமாதௌலயவிக்ஷேபகஷாயரஸாஸ்வாத³ரூபவிக்னசதுஷ்டயநிரூபணம்

நிர்விகல்பஸமாதௌசத்வாரோ விக்னா ஸ்யு . தந்நிவ்ருʼத்த்யர்த²ம்ʼ தத்ஸ்வரூபம்ʼ கத்²யதே . (1) லய (2) விக்ஷேப (3) கஷாய (4) ரஸாஸ்வாத³ இதி விக்னா சத்வார .

தத்ர லயஆலஸ்யேன நித்³ரயா வா வ்ருʼத்யபவோ லய இத்யுச்யதே . தஸ்மின்ஸதி ஸுஷுப்திதுல்யாவஸ்தா² ஸமாதிநிஷ்ட²ஸ்ய ஜாயதே. ப்³ரஹ்மானந்தோ³()பி ததா³ திரோபவதி. தஸ்மாந்நித்³ராலஸ்யாதி³நிமித்தைர்யதா³ வ்ருʼத்தி ஸ்வோபாதா³னே()ந்தகரணே லீயேத, ததா³ யோகீ³ ஸாவதா ஸன் நித்³ராதி³கம்ʼ நிருத் வ்ருʼத்த்யுத்பாத³னம்ʼ குர்யாத் . இத³மேவ ஶ்ரீகௌ³³பாதா³சார்யைஶ்சித்தஸம்போ³னமித்யுக்தம் {2}. லயரூபஸ்ய விக்னஸ்ய விரோதிநித்³ராலஸ்யாதி³நிரோதகம்ʼ வ்ருʼத்திப்ரவாஹரூபம்ʼ ஜாக³ரணமேவ சித்தஸம்போ³னம் .

(480) விக்ஷேப

யதா²ஹி ³ஹிர்மார்ஜாராதி³யாச்சடகா க்³ருஹாந்த ப்ரவிஶ்ய யக்லேஶவ்யாகுலதாதி³நிவ்ருத்தியோக்³யம் ஸ்த²லம் தத்காலம் தத்ராபஶ்யந்தீ ³ஹிரேவ புனராக³த்ய யம் வா மரணாதி³ரூபம் து³ம் வா ப்ராப்னுயாத் ததை² ³ஹிரனாத்மபதா³ர்தா²ன் து³²ஹேதுத்வேன பு³த்³த்வா()த்³வைதானந்த³ம் விஷயீகர்தும் சித்தவ்ருத்திரந்தர்முகீ²பூ, ப்ரத்யக்சைதன்ய

(1) நனு வ்ருத்திர்நிர்விகாரே ப்³ரஹ்மப்ரகாஶசைதன்யே ப்ரலீயதே இத்யஸங்க³தமேவோக்த்ம் . தஸ்ய தத³னுபாதா³னத்வாத். உபாதா³ ஏவ கார்யலயௌசித்யாத் இதி சேத். பூர்வோக்தே த்³ருஷ்டாந்தே()பி ஹி விசாரத்³ருஷ்ட்யா ஜலபி³ந்து³ர்ன தப்தாயஸி லீயதே . அனுபாதா³னத்வாத். கிந்து ஸ்வோபாதா³னபூதே()க்³ராவேவ . அதோ யதா² தத்ர அயோலயஸ்த்வௌபசாரிக ததா²த்ராபி பூர்வோக்தஸமாதி³ஶாயாம் ராஜஸதாமஸகு³ணாணாம் நிஶேஷே நாஶாதா³விர்பூதே ஸத்வகு³ணாத்மகே ஸ்வோபாத³ ஏவாஜ்ஞானே வ்ருத்தேர்லய . நிர்விகாரஸ்வப்ரகாஶப்³ரஹ்மசைதன்யே . அதா²பி ஸ்வப்ரகாஶப்³ரஹ்மாவபாஸநிமித்தத்வாத்³வ்ருத்திலயஸ்ய ப்³ரஹ்மப்ரகாஶே வ்ருத்தேர்லயோக்திரௌபசாரிகீ ..

அத²வா தாத்³ருஶஸமாத்யனுமவித்ருப்³ரஹ்மவித்³வரிஷ்டத்³ருஷ்ட்யா கு³ணாதீ³நாமப்ரதீதே ஶுத்³ம் ப்³ரஹ்மைவ ப்ரகாஶதே இதி தத்ர தத்³வ்ருத்த்யபாவோ ஜாயதே . அத ஏவ ப்³ரஹ்மப்ரகாஶசைதன்யே வ்ருத்தேர்லய கத்²யதே இதி மந்தவ்யம்.

 

(2) கௌ³³பாதா³சார்யைர்மாண்டூ³க்யோபநிஷத்காரிகாஃயாம் கதி²தம் .

 

 

Top