Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 331
जानतो विवेकिनो मृद्विकारा घटादयो मृद्रपा इव प्रतीयन्ते तथा सविकल्पकसमाधौ त्रिपुटीरूपद्वैतमपि ब्रह्मात्मनैव प्रतीयते । निर्विकल्पसमाधावपि सविकल्पसमाधाविव त्रिपुटीरूपं द्वैतं विद्यमानमपि न प्रतीयते । यथा जले निक्षिप्तौ लवणखण्डो निलीनो विद्यमानोऽपि नेत्रेण न गृह्यते तद्वत् । तथा च सविकल्पनिर्विकल्पसमाध्योरयं भेदः – (१) सविकल्पसमाधौ ब्रह्मस्वरूपेण द्वैतं प्रतीयते – (२) निर्विकल्पसमाधौ त्रिपुटीरूपम् द्वैतन्न प्रतीयते इति ॥
(४७६) सुषुप्तिनिर्विकल्पसमाध्योर्भेदः-
सुषुप्तावन्तः करणवृत्तिर्ब्रह्माकारतां न प्राप्नोति । किन्तु कारणाज्ञानात्मतां भजते । निर्विकल्पसमाधौ तु ब्रह्माकारतयाऽन्तःकरणवृत्तिर्वर्तते । इत्थम् – सुषुप्तौ सवृत्तिकान्तःकरणस्याभावः । निर्विकल्पसमाधौ सवृत्तिकान्तःकरणस्य सत्वेऽपि न प्रतीतिः ॥ निर्विकल्पसमाधौ (१) अन्तःकरणस्य ब्रह्माकारवृत्त्युत्पत्तौ सविकल्पसमाध्यभ्यासो हेतुः ॥ तस्मादेव साधनरूपाष्टाङ्गेषु सविकल्पः समाधिरपि गण्यते । निर्विकल्पसमाधिस्तु तस्य फलम् ॥
(४७७) निर्विकल्पसमाधेर्द्वैविध्यम् –
निर्विकल्पसमाधिरपि द्विविधः – (१) एकोऽद्वैतभावनारूपः – (२) अपरोऽद्वैतावस्थानस्वरूपः ॥ अद्वैतब्रह्माकारान्तःकरणवृत्तिः अद्वैतभावनारूप निर्विकल्पसमाधिरित्युच्यते । एतत्समाध्यभ्यासाधिक्ये सति ब्रह्माकारा वृत्तिरपि शान्ता भवति । सैव वृत्तिरहितावस्थाद्वैतावस्थानरूप निर्विक्लपसमाधिरित्युच्यते । यथा सन्तप्तायसि निक्षिप्तो जलबिन्दुस्तस्मिन्नेव प्रविशति । तथाऽद्वैतभावनारूपः समाधिरपि दृढाभ्यासवशादत्यन्तं प्रकाशमाने ब्रह्मात्मनि प्रविशति । अत्र प्रथमः (२) समाधिर्द्वितीयस्य (३) साधनं भवति ॥
————————————————————————————————————————————————
(१) वायूपादानकत्वादग्न्युत्पत्तिस्थितिनाशानां वायुरुपादानकारणमग्नेः। यथा वायोरभावे दोषः प्रशाम्यति । अनुकूलवायुप्रदेशे अचलः प्रकाशते । तथैव समाधावन्तःकरणस्य सुतरामभावे शरीरं पतेत् । तस्मान्मनोबुद्धिचित्ताहंकारादिवृत्तिं विना सूक्ष्मरूपेण निर्वृत्तिकमेवान्तकरणमास्ते । समाधेरुत्थानसमये समाधिसुखस्मरणसत्वात् अननुभूते च स्मरणासम्भवात् समाधावपि वृत्तिसद्भावोऽनुमीयते । समाधावन्तःकरणाभावे योगिशरीरं पतेदेव सुप्तदेहवत् । न तु तथा पतति । तस्मात्समाधावन्तःकरणमस्त्येवेति त्वांकर्तव्यमिति तात्पर्यम्।
(२) अद्वैतभावनारूपः समाधिः ।
(३) अद्वैतावस्थानरूपस्य । समाधिरयं ज्ञानस्य सप्तमभूमिकारूपयोगस्य परमोऽवधिः ।
Top ↑
Page 331
jAnato vivekino mR^idvikArA ghaTAdayo mR^idrapA iva pratIyante tathA savikalpakasamAdhau tripuTIrUpadvaitamapi brahmAtmanaiva pratIyate . nirvikalpasamAdhAvapi savikalpasamAdhAviva tripuTIrUpaM dvaitaM vidyamAnamapi na pratIyate . yathA jale nikShiptau lavaNakhaNDo nilIno vidyamAno.api netreNa na gR^ihyate tadvat . tathA cha savikalpanirvikalpasamAdhyorayaM bhedaH – (1) savikalpasamAdhau brahmasvarUpeNa dvaitaM pratIyate – (2) nirvikalpasamAdhau tripuTIrUpam dvaitanna pratIyate iti ..
(476) suShuptinirvikalpasamAdhyorbhedaH-
suShuptAvantaH karaNavR^ittirbrahmAkAratAM na prApnoti . kintu kAraNAGYAnAtmatAM bhajate . nirvikalpasamAdhau tu brahmAkAratayA.antaHkaraNavR^ittirvartate . ittham – suShuptau savR^ittikAntaHkaraNasyAbhAvaH . nirvikalpasamAdhau savR^ittikAntaHkaraNasya satve.api na pratItiH .. nirvikalpasamAdhau (1) antaHkaraNasya brahmAkAravR^ittyutpattau savikalpasamAdhyabhyAso hetuH .. tasmAdeva sAdhanarUpAShTA~NgeShu savikalpaH samAdhirapi gaNyate . nirvikalpasamAdhistu tasya phalam ..
(477) nirvikalpasamAdherdvaividhyam –
nirvikalpasamAdhirapi dvividhaH – (1) eko.advaitabhAvanArUpaH – (2) aparo.advaitAvasthAnasvarUpaH .. advaitabrahmAkArAntaHkaraNavR^ittiH advaitabhAvanArUpa nirvikalpasamAdhirityuchyate . etatsamAdhyabhyAsAdhikye sati brahmAkArA vR^ittirapi shAntA bhavati . saiva vR^ittirahitAvasthAdvaitAvasthAnarUpa nirviklapasamAdhirityuchyate . yathA santaptAyasi nikShipto jalabindustasminneva pravishati . tathA.advaitabhAvanArUpaH samAdhirapi dR^iDhAbhyAsavashAdatyantaM prakAshamAne brahmAtmani pravishati . atra prathamaH (2) samAdhirdvitIyasya (3) sAdhanaM bhavati ..
————————————————————————————————————————————————
(1) vAyUpAdAnakatvAdagnyutpattisthitinAshAnAM vAyurupAdAnakAraNamagneH. yathA vAyorabhAve doShaH prashAmyati . anukUlavAyupradeshe achalaH prakAshate . tathaiva samAdhAvantaHkaraNasya sutarAmabhAve sharIraM patet . tasmAnmanobuddhichittAhaMkArAdivR^ittiM vinA sUkShmarUpeNa nirvR^ittikamevAntakaraNamAste . samAdherutthAnasamaye samAdhisukhasmaraNasatvAt ananubhUte cha smaraNAsambhavAt samAdhAvapi vR^ittisadbhAvo.anumIyate . samAdhAvantaHkaraNAbhAve yogisharIraM patedeva suptadehavat . na tu tathA patati . tasmAtsamAdhAvantaHkaraNamastyeveti tvAMkartavyamiti tAtparyam.
(2) advaitabhAvanArUpaH samAdhiH .
(3) advaitAvasthAnarUpasya . samAdhirayaM GYAnasya saptamabhUmikArUpayogasya paramo.avadhiH .
Page 331
jānato vivekino mṛdvikārā ghaṭādayo mṛdrapā iva pratīyante tathā savikalpakasamādhau tripuṭīrūpadvaitamapi brahmātmanaiva pratīyate . nirvikalpasamādhāvapi savikalpasamādhāviva tripuṭīrūpaṃ dvaitaṃ vidyamānamapi na pratīyate . yathā jale nikṣiptau lavaṇakhaṇḍo nilīno vidyamāno’pi netreṇa na gṛhyate tadvat . tathā ca savikalpanirvikalpasamādhyorayaṃ bhedaḥ – (1) savikalpasamādhau brahmasvarūpeṇa dvaitaṃ pratīyate – (2) nirvikalpasamādhau tripuṭīrūpam dvaitanna pratīyate iti ..
(476) suṣuptinirvikalpasamādhyorbhedaḥ-
suṣuptāvantaḥ karaṇavṛttirbrahmākāratāṃ na prāpnoti . kintu kāraṇājñānātmatāṃ bhajate . nirvikalpasamādhau tu brahmākāratayā’ntaḥkaraṇavṛttirvartate . ittham – suṣuptau savṛttikāntaḥkaraṇasyābhāvaḥ . nirvikalpasamādhau savṛttikāntaḥkaraṇasya satve’pi na pratītiḥ .. nirvikalpasamādhau (1) antaḥkaraṇasya brahmākāravṛttyutpattau savikalpasamādhyabhyāso hetuḥ .. tasmādeva sādhanarūpāṣṭāṅgeṣu savikalpaḥ samādhirapi gaṇyate . nirvikalpasamādhistu tasya phalam ..
(477) nirvikalpasamādherdvaividhyam –
nirvikalpasamādhirapi dvividhaḥ – (1) eko’dvaitabhāvanārūpaḥ – (2) aparo’dvaitāvasthānasvarūpaḥ .. advaitabrahmākārāntaḥkaraṇavṛttiḥ advaitabhāvanārūpa nirvikalpasamādhirityucyate . etatsamādhyabhyāsādhikye sati brahmākārā vṛttirapi śāntā bhavati . saiva vṛttirahitāvasthādvaitāvasthānarūpa nirviklapasamādhirityucyate . yathā santaptāyasi nikṣipto jalabindustasminneva praviśati . tathā’dvaitabhāvanārūpaḥ samādhirapi dṛḍhābhyāsavaśādatyantaṃ prakāśamāne brahmātmani praviśati . atra prathamaḥ (2) samādhirdvitīyasya (3) sādhanaṃ bhavati ..
————————————————————————————————————————————————
(1) vāyūpādānakatvādagnyutpattisthitināśānāṃ vāyurupādānakāraṇamagneḥ. yathā vāyorabhāve doṣaḥ praśāmyati . anukūlavāyupradeśe acalaḥ prakāśate . tathaiva samādhāvantaḥkaraṇasya sutarāmabhāve śarīraṃ patet . tasmānmanobuddhicittāhaṃkārādivṛttiṃ vinā sūkṣmarūpeṇa nirvṛttikamevāntakaraṇamāste . samādherutthānasamaye samādhisukhasmaraṇasatvāt ananubhūte ca smaraṇāsambhavāt samādhāvapi vṛttisadbhāvo’numīyate . samādhāvantaḥkaraṇābhāve yogiśarīraṃ patedeva suptadehavat . na tu tathā patati . tasmātsamādhāvantaḥkaraṇamastyeveti tvāṃkartavyamiti tātparyam.
(2) advaitabhāvanārūpaḥ samādhiḥ .
(3) advaitāvasthānarūpasya . samādhirayaṃ jñānasya saptamabhūmikārūpayogasya paramo’vadhiḥ .
Page 331
ஜானதோ விவேகினோ ம்ருத்³விகாரா க⁴டாத³யோ ம்ருத்³ரபா இவ ப்ரதீயந்தே ததா² ஸவிகல்பகஸமாதௌ⁴ த்ரிபுடீரூபத்³வைதமபி ப்³ரஹ்மாத்மனைவ ப்ரதீயதே . நிர்விகல்பஸமாதா⁴வபி ஸவிகல்பஸமாதா⁴விவ த்ரிபுடீரூபம் த்³வைதம் வித்³யமானமபி ந ப்ரதீயதே . யதா² ஜலே நிக்ஷிப்தௌ லவணக²ண்டோ³ நிலீனோ வித்³யமானோ(அ)பி நேத்ரேண ந க்³ருஹ்யதே தத்³வத் . ததா² ச ஸவிகல்பநிர்விகல்பஸமாத்⁴யோரயம் பே⁴த³꞉ – (1) ஸவிகல்பஸமாதௌ⁴ ப்³ரஹ்மஸ்வரூபேண த்³வைதம் ப்ரதீயதே – (2) நிர்விகல்பஸமாதௌ⁴ த்ரிபுடீரூபம் த்³வைதன்ன ப்ரதீயதே இதி ..
(476) ஸுஷுப்திநிர்விகல்பஸமாத்⁴யோர்பே⁴த³꞉–
ஸுஷுப்தாவந்த꞉ கரணவ்ருத்திர்ப்³ரஹ்மாகாரதாம் ந ப்ராப்னோதி . கிந்து காரணாஜ்ஞானாத்மதாம் ப⁴ஜதே . நிர்விகல்பஸமாதௌ⁴ து ப்³ரஹ்மாகாரதயா(அ)ந்த꞉கரணவ்ருத்திர்வர்ததே . இத்த²ம் – ஸுஷுப்தௌ ஸவ்ருத்திகாந்த꞉கரணஸ்யாபா⁴வ꞉ . நிர்விகல்பஸமாதௌ⁴ ஸவ்ருத்திகாந்த꞉கரணஸ்ய ஸத்வே(அ)பி ந ப்ரதீதி꞉ .. நிர்விகல்பஸமாதௌ⁴ (1) அந்த꞉கரணஸ்ய ப்³ரஹ்மாகாரவ்ருத்த்யுத்பத்தௌ ஸவிகல்பஸமாத்⁴யப்⁴யாஸோ ஹேது꞉ .. தஸ்மாதே³வ ஸாத⁴னரூபாஷ்டாங்கே³ஷு ஸவிகல்ப꞉ ஸமாதி⁴ரபி க³ண்யதே . நிர்விகல்பஸமாதி⁴ஸ்து தஸ்ய ப²லம் ..
(477) நிர்விகல்பஸமாதே⁴ர்த்³வைவித்⁴யம் –
நிர்விகல்பஸமாதி⁴ரபி த்³விவித⁴꞉ – (1) ஏகோ(அ)த்³வைதபா⁴வனாரூப꞉ – (2) அபரோ(அ)த்³வைதாவஸ்தா²னஸ்வரூப꞉ .. அத்³வைதப்³ரஹ்மாகாராந்த꞉கரணவ்ருத்தி꞉ அத்³வைதபா⁴வனாரூப நிர்விகல்பஸமாதி⁴ரித்யுச்யதே . ஏதத்ஸமாத்⁴யப்⁴யாஸாதி⁴க்யே ஸதி ப்³ரஹ்மாகாரா வ்ருத்திரபி ஶாந்தா ப⁴வதி . ஸைவ வ்ருத்திரஹிதாவஸ்தா²த்³வைதாவஸ்தா²னரூப நிர்விக்லபஸமாதி⁴ரித்யுச்யதே . யதா² ஸந்தப்தாயஸி நிக்ஷிப்தோ ஜலபி³ந்து³ஸ்தஸ்மின்னேவ ப்ரவிஶதி . ததா²(அ)த்³வைதபா⁴வனாரூப꞉ ஸமாதி⁴ரபி த்³ருடா⁴ப்⁴யாஸவஶாத³த்யந்தம் ப்ரகாஶமானே ப்³ரஹ்மாத்மனி ப்ரவிஶதி . அத்ர ப்ரத²ம꞉ (2) ஸமாதி⁴ர்த்³விதீயஸ்ய (3) ஸாத⁴னம் ப⁴வதி ..
————————————————————————————————————————————————
(1) வாயூபாதா³னகத்வாத³க்³ன்யுத்பத்திஸ்தி²திநாஶானாம் வாயுருபாதா³னகாரணமக்³னே꞉. யதா² வாயோரபா⁴வே தோ³ஷ꞉ ப்ரஶாம்யதி . அனுகூலவாயுப்ரதே³ஶே அசல꞉ ப்ரகாஶதே . ததை²வ ஸமாதா⁴வந்த꞉கரணஸ்ய ஸுதராமபா⁴வே ஶரீரம் பதேத் . தஸ்மான்மனோபு³த்³தி⁴சித்தாஹங்காராதி³வ்ருத்திம் வினா ஸூக்ஷ்மரூபேண நிர்வ்ருத்திகமேவாந்தகரணமாஸ்தே . ஸமாதே⁴ருத்தா²னஸமயே ஸமாதி⁴ஸுக²ஸ்மரணஸத்வாத் அனனுபூ⁴தே ச ஸ்மரணாஸம்ப⁴வாத் ஸமாதா⁴வபி வ்ருத்திஸத்³பா⁴வோ(அ)னுமீயதே . ஸமாதா⁴வந்த꞉கரணாபா⁴வே யோகி³ஶரீரம் பதேதே³வ ஸுப்ததே³ஹவத் . ந து ததா² பததி . தஸ்மாத்ஸமாதா⁴வந்த꞉கரணமஸ்த்யேவேதி த்வாங்கர்தவ்யமிதி தாத்பர்யம்.
(2) அத்³வைதபா⁴வனாரூப꞉ ஸமாதி⁴꞉ .
(3) அத்³வைதாவஸ்தா²னரூபஸ்ய . ஸமாதி⁴ரயம் ஜ்ஞானஸ்ய ஸப்தமபூ⁴மிகாரூபயோக³ஸ்ய பரமோ(அ)வதி⁴꞉ .