Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 330
पूरकरेचककुम्भकानां समुदायः प्राणायामः इत्युच्यते। स च प्राणायामो द्विविधः – (१) एकोऽगर्भः (२) अपरः सगर्भः । (१) प्रणवोच्चारणं विना क्रियमाणः प्राणायामोऽगर्भः (२) प्रणवोच्चारणेन सह क्रियमाणः प्राणायामः सगर्भः ।
(४७४) प्रत्याहारधारणाध्यानानि –
स्वस्वविषयेभ्यः सकलेन्द्रियनिरोधः प्रत्याहारः (१)। नैरन्तर्येणान्तःकरणस्यैकाकारतास्थितिर्धारणा (२)। बह्वन्तराययुक्ताद्वितीयप्रत्यग्ब्रह्मणि प्रवदन्तःकरणप्रवाहो ध्यानमित्युच्यते (३)।
(४७५) समाधिः (४) ।
व्युत्थानसंस्कारतिरस्कारेण निरोधसंस्कारप्रकटनेन च सहान्तःकरणस्यैकाग्रतापरिणामः समाधिः ॥ अयञ्च समाधिर्द्विविधः – (१) सविकल्पसमाधिः (२) निर्विकल्पसमाधिश्चेति ॥ (१) ज्ञातृज्ञानज्ञेयरूपत्रिपुटीभानसहिताद्वितीयब्रह्मविषयकान्तःकरणवृत्यवस्थितिः सविक्लपसमाधिरित्युच्यते । स च द्विविधः ॥ (१) शब्दानुविद्धः (२) शब्दाननुविद्धश्चेति ॥ (१) “अहम्ब्रह्मास्मी“ति शब्देन सहितो यः स शब्दानुविद्धः ॥ (२) तद्रहितस्तु शब्दाननुविद्धः ॥ (२) त्रिपुटीभानरहिताखण्डब्रह्माकारान्तःकरणवृत्यस्थितिः निर्विकल्पसमाधिरित्युच्यते । एवं सविकल्पनिर्विकल्पभेदेन समाधिर्द्विविधः ॥
तत्र सविकल्पसमाधिः साधनम् । निर्विकल्पसमाधिः फलम् ॥ साधनात्मकसविकल्पकसमाधौ यद्यपि त्रिपुटीरूपद्वैतप्रतीतिरस्ति। तथापि तद् द्वैतं कारणब्रह्मात्मनैव प्रतीयते । न पृथक् । यथा मृद्विकारान् मृदूपत्वेन
———————————————————–
१- विषयेष्वात्मतां दृष्ट्वा मनसश्चित्तमज्जनम् ।
प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः ॥
२- यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनम् ।
मनसो धारणश्चैव धारणा सा परा मता ॥
३- ब्रह्मैवाहमस्मीति सद्वृत्या निरालम्बतया स्थितिः ।
ध्यानशब्देन विख्याता परमानन्ददायिनी ॥
४ – निर्विकारतया वृत्या ब्रह्माकारतया पुनः ।
वृत्तिविस्मरणं सम्यक् समाधिर्ज्ञानसंज्ञकः ॥
अथातः संप्रवक्ष्यामि समाधिं भवनाशनम् ।
समाधिः संविदुत्पत्तिः परजीवैकतां प्रति ॥
महावाक्यलक्ष्यस्वरूपसाक्षात्कार एव समाधिरिह विवक्षित इत्यर्थः ॥
Page 330
pUrakarechakakumbhakAnAM samudAyaH prANAyAmaH ityuchyate. sa cha prANAyAmo dvividhaH – (1) eko.agarbhaH (2) aparaH sagarbhaH . (1) praNavochchAraNaM vinA kriyamANaH prANAyAmo.agarbhaH (2) praNavochchAraNena saha kriyamANaH prANAyAmaH sagarbhaH .
(474) pratyAhAradhAraNAdhyAnAni –
svasvaviShayebhyaH sakalendriyanirodhaH pratyAhAraH (1). nairantaryeNAntaHkaraNasyaikAkAratAsthitirdhAraNA (2). bahvantarAyayuktAdvitIyapratyagbrahmaNi pravadantaHkaraNapravAho dhyAnamityuchyate (3).
(475) samAdhiH (4) .
vyutthAnasaMskAratiraskAreNa nirodhasaMskAraprakaTanena cha sahAntaHkaraNasyaikAgratApariNAmaH samAdhiH .. aya~ncha samAdhirdvividhaH – (1) savikalpasamAdhiH (2) nirvikalpasamAdhishcheti .. (1) GYAtR^iGYAnaGYeyarUpatripuTIbhAnasahitAdvitIyabrahmaviShayakAntaHkaraNavR^ityavasthitiH saviklapasamAdhirityuchyate . sa cha dvividhaH .. (1) shabdAnuviddhaH (2) shabdAnanuviddhashcheti .. (1) “ahambrahmAsmI”ti shabdena sahito yaH sa shabdAnuviddhaH .. (2) tadrahitastu shabdAnanuviddhaH .. (2) tripuTIbhAnarahitAkhaNDabrahmAkArAntaHkaraNavR^ityasthitiH nirvikalpasamAdhirityuchyate . evaM savikalpanirvikalpabhedena samAdhirdvividhaH ..
tatra savikalpasamAdhiH sAdhanam . nirvikalpasamAdhiH phalam .. sAdhanAtmakasavikalpakasamAdhau yadyapi tripuTIrUpadvaitapratItirasti. tathApi tad dvaitaM kAraNabrahmAtmanaiva pratIyate . na pR^ithak . yathA mR^idvikArAn mR^idUpatvena
———————————————————–
1- viShayeShvAtmatAM dR^iShTvA manasashchittamajjanam .
pratyAhAraH sa viGYeyo.abhyasanIyo mumukShubhiH ..
2- yatra yatra mano yAti brahmaNastatra darshanam .
manaso dhAraNashchaiva dhAraNA sA parA matA ..
3- brahmaivAhamasmIti sadvR^ityA nirAlambatayA sthitiH .
dhyAnashabdena vikhyAtA paramAnandadAyinI ..
4 – nirvikAratayA vR^ityA brahmAkAratayA punaH .
vR^ittivismaraNaM samyak samAdhirGYAnasaMGYakaH ..
athAtaH saMpravakShyAmi samAdhiM bhavanAshanam .
samAdhiH saMvidutpattiH parajIvaikatAM prati ..
mahAvAkyalakShyasvarUpasAkShAtkAra eva samAdhiriha vivakShita ityarthaH ..
Page 330
pūrakarecakakumbhakānāṃ samudāyaḥ prāṇāyāmaḥ ityucyate. sa ca prāṇāyāmo dvividhaḥ – (1) eko’garbhaḥ (2) aparaḥ sagarbhaḥ . (1) praṇavoccāraṇaṃ vinā kriyamāṇaḥ prāṇāyāmo’garbhaḥ (2) praṇavoccāraṇena saha kriyamāṇaḥ prāṇāyāmaḥ sagarbhaḥ .
(474) pratyāhāradhāraṇādhyānāni –
svasvaviṣayebhyaḥ sakalendriyanirodhaḥ pratyāhāraḥ (1). nairantaryeṇāntaḥkaraṇasyaikākāratāsthitirdhāraṇā (2). bahvantarāyayuktādvitīyapratyagbrahmaṇi pravadantaḥkaraṇapravāho dhyānamityucyate (3).
(475) samādhiḥ (4) .
vyutthānasaṃskāratiraskāreṇa nirodhasaṃskāraprakaṭanena ca sahāntaḥkaraṇasyaikāgratāpariṇāmaḥ samādhiḥ .. ayañca samādhirdvividhaḥ – (1) savikalpasamādhiḥ (2) nirvikalpasamādhiśceti .. (1) jñātṛjñānajñeyarūpatripuṭībhānasahitādvitīyabrahmaviṣayakāntaḥkaraṇavṛtyavasthitiḥ saviklapasamādhirityucyate . sa ca dvividhaḥ .. (1) śabdānuviddhaḥ (2) śabdānanuviddhaśceti .. (1) “ahambrahmāsmī”ti śabdena sahito yaḥ sa śabdānuviddhaḥ .. (2) tadrahitastu śabdānanuviddhaḥ .. (2) tripuṭībhānarahitākhaṇḍabrahmākārāntaḥkaraṇavṛtyasthitiḥ nirvikalpasamādhirityucyate . evaṃ savikalpanirvikalpabhedena samādhirdvividhaḥ ..
tatra savikalpasamādhiḥ sādhanam . nirvikalpasamādhiḥ phalam .. sādhanātmakasavikalpakasamādhau yadyapi tripuṭīrūpadvaitapratītirasti. tathāpi tad dvaitaṃ kāraṇabrahmātmanaiva pratīyate . na pṛthak . yathā mṛdvikārān mṛdūpatvena
———————————————————–
1- viṣayeṣvātmatāṃ dṛṣṭvā manasaścittamajjanam .
pratyāhāraḥ sa vijñeyo’bhyasanīyo mumukṣubhiḥ ..
2- yatra yatra mano yāti brahmaṇastatra darśanam .
manaso dhāraṇaścaiva dhāraṇā sā parā matā ..
3- brahmaivāhamasmīti sadvṛtyā nirālambatayā sthitiḥ .
dhyānaśabdena vikhyātā paramānandadāyinī ..
4 – nirvikāratayā vṛtyā brahmākāratayā punaḥ .
vṛttivismaraṇaṃ samyak samādhirjñānasaṃjñakaḥ ..
athātaḥ saṃpravakṣyāmi samādhiṃ bhavanāśanam .
samādhiḥ saṃvidutpattiḥ parajīvaikatāṃ prati ..
mahāvākyalakṣyasvarūpasākṣātkāra eva samādhiriha vivakṣita ityarthaḥ ..
Page 330
பூரகரேசககும்ப⁴கானாம்ʼ ஸமுதா³ய꞉ ப்ராணாயாம꞉ இத்யுச்யதே. ஸ ச ப்ராணாயாமோ த்³விவித⁴꞉ – (1) ஏகோ(அ)க³ர்ப⁴꞉ (2) அபர꞉ ஸக³ர்ப⁴꞉ . (1) ப்ரணவோச்சாரணம்ʼ வினா க்ரியமாண꞉ ப்ராணாயாமோ(அ)க³ர்ப⁴꞉ (2) ப்ரணவோச்சாரணேன ஸஹ க்ரியமாண꞉ ப்ராணாயாம꞉ ஸக³ர்ப⁴꞉ .
(474) ப்ரத்யாஹாரதா⁴ரணாத்⁴யானானி –
ஸ்வஸ்வவிஷயேப்⁴ய꞉ ஸகலேந்த்³ரியநிரோத⁴꞉ ப்ரத்யாஹார꞉ (1). நைரந்தர்யேணாந்த꞉கரணஸ்யைகாகாரதாஸ்தி²திர்தா⁴ரணா (2). ப³ஹ்வந்தராயயுக்தாத்³விதீயப்ரத்யக்³ப்³ரஹ்மணி ப்ரவத³ந்த꞉கரணப்ரவாஹோ த்⁴யானமித்யுச்யதே (3).
(475) ஸமாதி⁴꞉ (4) .
வ்யுத்தா²னஸம்ʼஸ்காரதிரஸ்காரேண நிரோத⁴ஸம்ʼஸ்காரப்ரகடனேன ச ஸஹாந்த꞉கரணஸ்யைகாக்³ரதாபரிணாம꞉ ஸமாதி⁴꞉ .. அயஞ்ச ஸமாதி⁴ர்த்³விவித⁴꞉ – (1) ஸவிகல்பஸமாதி⁴꞉ (2) நிர்விகல்பஸமாதி⁴ஶ்சேதி .. (1) ஜ்ஞாத்ருʼஜ்ஞானஜ்ஞேயரூபத்ரிபுடீபா⁴னஸஹிதாத்³விதீயப்³ரஹ்மவிஷயகாந்த꞉கரணவ்ருʼத்யவஸ்தி²தி꞉ ஸவிக்லபஸமாதி⁴ரித்யுச்யதே . ஸ ச த்³விவித⁴꞉ .. (1) ஶப்³தா³னுவித்³த⁴꞉ (2) ஶப்³தா³னனுவித்³த⁴ஶ்சேதி .. (1) “அஹம்ப்³ரஹ்மாஸ்மீ“தி ஶப்³தே³ன ஸஹிதோ ய꞉ ஸ ஶப்³தா³னுவித்³த⁴꞉ .. (2) தத்³ரஹிதஸ்து ஶப்³தா³னனுவித்³த⁴꞉ .. (2) த்ரிபுடீபா⁴னரஹிதாக²ண்ட³ப்³ரஹ்மாகாராந்த꞉கரணவ்ருʼத்யஸ்தி²தி꞉ நிர்விகல்பஸமாதி⁴ரித்யுச்யதே . ஏவம்ʼ ஸவிகல்பநிர்விகல்பபே⁴தே³ன ஸமாதி⁴ர்த்³விவித⁴꞉ ..
தத்ர ஸவிகல்பஸமாதி⁴꞉ ஸாத⁴னம் . நிர்விகல்பஸமாதி⁴꞉ ப²லம் .. ஸாத⁴னாத்மகஸவிகல்பகஸமாதௌ⁴ யத்³யபி த்ரிபுடீரூபத்³வைதப்ரதீதிரஸ்தி. ததா²பி தத்³ த்³வைதம்ʼ காரணப்³ரஹ்மாத்மனைவ ப்ரதீயதே . ந ப்ருʼத²க் . யதா² ம்ருʼத்³விகாரான் ம்ருʼதூ³பத்வேன
———————————————————–
1- விஷயேஷ்வாத்மதாம்ʼ த்³ருʼஷ்ட்வா மனஸஶ்சித்தமஜ்ஜனம் .
ப்ரத்யாஹார꞉ ஸ விஜ்ஞேயோ(அ)ப்⁴யஸனீயோ முமுக்ஷுபி⁴꞉ ..
2- யத்ர யத்ர மனோ யாதி ப்³ரஹ்மணஸ்தத்ர த³ர்ஶனம் .
மனஸோ தா⁴ரணஶ்சைவ தா⁴ரணா ஸா பரா மதா ..
3- ப்³ரஹ்மைவாஹமஸ்மீதி ஸத்³வ்ருʼத்யா நிராலம்ப³தயா ஸ்தி²தி꞉ .
த்⁴யானஶப்³தே³ன விக்²யாதா பரமானந்த³தா³யினீ ..
4 – நிர்விகாரதயா வ்ருʼத்யா ப்³ரஹ்மாகாரதயா புன꞉ .
வ்ருʼத்திவிஸ்மரணம்ʼ ஸம்யக் ஸமாதி⁴ர்ஜ்ஞானஸஞ்ஜ்ஞக꞉ ..
அதா²த꞉ ஸம்ப்ரவக்ஷ்யாமி ஸமாதி⁴ம்ʼ ப⁴வநாஶனம் .
ஸமாதி⁴꞉ ஸம்ʼவிது³த்பத்தி꞉ பரஜீவைகதாம்ʼ ப்ரதி ..
மஹாவாக்யலக்ஷ்யஸ்வரூபஸாக்ஷாத்கார ஏவ ஸமாதி⁴ரிஹ விவக்ஷித இத்யர்த²꞉ ..
Top ↑