Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 329
गुदावृषणयोर्मध्ये वामपादं नियोजयेत् ।
दक्षपादाग्रभागश्च वामजङ्घान्तरे न्यसेत् ॥
हस्तयुग्मं न्यसेदङ्के सिद्धासनमितीरितम् ।
कुण्डलीबोधकं शीग्रं समाधेश्चोपकारकम् ॥ इति ॥
तत्रैव मतान्तरम् –
मेढ्रापुरि विन्यस्य सव्यगुल्फं तथोपरि ।
गुल्फान्तरश्च निक्षिप्य सिद्धासनमिदं भवेत् ॥
एतत् सिद्धासनं प्राहुरन्ये वज्रासनं विदुः ।
मुक्तासनं वदन्त्येके प्राहुर्गुप्तासनं परे ॥ इति ॥
संपीड्य सीविनीं सूक्ष्मां गुल्फेनैव च सव्यतः ।
सव्यं दक्षिणगुल्फेन मुक्तासनमितीरितम् ॥ इति ॥
निपीड्य सीविनीं सूक्ष्मां दक्षिणेतरगुल्फतः ।
वामं याप्येन गुल्फेन मुक्तासनमिदं भवेत् ॥ इति च ॥
इदमेव सिद्धासनमत्यन्तं प्रधानम्। कानिचिदासनानि रोगनाशहेतूनि । कानिचित् प्राणायामादिसमाध्यङ्गसाधकानि। इदन्तु सिद्धासनं समाधिकालोपयोगित्वादत्यन्तं प्रधानमुच्यते। इदमेव वज्रासनम्, मुक्तासनम्, गुप्तासनमित्यनेकधोच्ये ।
(४७३) प्राणायामः – (१)
आसनसिध्यनन्तरं प्राणायामः कर्तव्यः । प्राणायामस्त्वनेकविधः (२)। तथापि तल्लक्षणं सङ्ग्रहेणोच्यते – (१) नासिकायाः वामच्छिद्रस्थेडाख्यनाडीद्वारा वायोरन्तः पूरणं कार्यम् । तदेव पूरकमित्युच्यते (३) – (२) दक्षिणासिकास्थपिङ्गलाख्यनाडीद्वारा वायोर्बहिः निःसरणं कार्यम् । तदेव रेचकमित्युच्यते (४) – (३) सुषुम्नाद्वारा वायोर्निरोधनं कार्यम्। तदेव कुम्भकमित्युच्यते (५)। इत्थं क्रियमाणानां
—————————————————————————-
(१) चित्तादि सर्वभावेषु ब्रह्मत्वेनैव भावनात् ।
निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ॥
(२) केचन प्राणायामं – (१) बाह्यम् (२) आभ्यन्तरम् (३) स्तम्भवृत्तिकमिति वदन्ति । निश्वासं कृत्वा तद्गतिनिरोधो बाह्यः । प्राणोच्छ्वासं कृत्वा तन्निरोधः आभ्यन्तरः । बाह्यन्तर्गतेः समकालं निरोधः स्तम्भवृत्तिरिति ॥ इति च।
(३) अहं ब्रह्मास्मीति भावन पूरकः ।
(४) अनात्मप्रपञ्चनिषेधो रेचकः ।
(५) अखण्डकारवृत्त्याचलता कुम्भकः ।
Top ↑
Page 329
gudAvR^iShaNayormadhye vAmapAdaM niyojayet .
dakShapAdAgrabhAgashcha vAmaja~NghAntare nyaset ..
hastayugmaM nyaseda~Nke siddhAsanamitIritam .
kuNDalIbodhakaM shIgraM samAdheshchopakArakam .. iti ..
tatraiva matAntaram –
meDhrApuri vinyasya savyagulphaM tathopari .
gulphAntarashcha nikShipya siddhAsanamidaM bhavet ..
etat siddhAsanaM prAhuranye vajrAsanaM viduH .
muktAsanaM vadantyeke prAhurguptAsanaM pare .. iti ..
saMpIDya sIvinIM sUkShmAM gulphenaiva cha savyataH .
savyaM dakShiNagulphena muktAsanamitIritam .. iti ..
nipIDya sIvinIM sUkShmAM dakShiNetaragulphataH .
vAmaM yApyena gulphena muktAsanamidaM bhavet .. iti cha ..
idameva siddhAsanamatyantaM pradhAnam. kAnichidAsanAni roganAshahetUni . kAnichit prANAyAmAdisamAdhya~NgasAdhakAni. idantu siddhAsanaM samAdhikAlopayogitvAdatyantaM pradhAnamuchyate. idameva vajrAsanam, muktAsanam, guptAsanamityanekadhochye .
(473) prANAyAmaH – (1)
AsanasidhyanantaraM prANAyAmaH kartavyaH . prANAyAmastvanekavidhaH (2). tathApi tallakShaNaM sa~NgraheNochyate – (1) nAsikAyAH vAmachChidrastheDAkhyanADIdvArA vAyorantaH pUraNaM kAryam . tadeva pUrakamityuchyate (3) – (2) dakShiNAsikAsthapi~NgalAkhyanADIdvArA vAyorbahiH niHsaraNaM kAryam . tadeva rechakamityuchyate (4) – (3) suShumnAdvArA vAyornirodhanaM kAryam. tadeva kumbhakamityuchyate (5). itthaM kriyamANAnAM
—————————————————————————-
(1) chittAdi sarvabhAveShu brahmatvenaiva bhAvanAt .
nirodhaH sarvavR^ittInAM prANAyAmaH sa uchyate ..
(2) kechana prANAyAmaM – (1) bAhyam (2) Abhyantaram (3) stambhavR^ittikamiti vadanti . nishvAsaM kR^itvA tadgatinirodho bAhyaH . prANochChvAsaM kR^itvA tannirodhaH AbhyantaraH . bAhyantargateH samakAlaM nirodhaH stambhavR^ittiriti .. iti cha.
(3) ahaM brahmAsmIti bhAvana pUrakaH .
(4) anAtmaprapa~nchaniShedho rechakaH .
(5) akhaNDakAravR^ittyAchalatA kumbhakaH .
Page 329
gudāvṛṣaṇayormadhye vāmapādaṃ niyojayet .
dakṣapādāgrabhāgaśca vāmajaṅghāntare nyaset ..
hastayugmaṃ nyasedaṅke siddhāsanamitīritam .
kuṇḍalībodhakaṃ śīgraṃ samādheścopakārakam .. iti ..
tatraiva matāntaram –
meḍhrāpuri vinyasya savyagulphaṃ tathopari .
gulphāntaraśca nikṣipya siddhāsanamidaṃ bhavet ..
etat siddhāsanaṃ prāhuranye vajrāsanaṃ viduḥ .
muktāsanaṃ vadantyeke prāhurguptāsanaṃ pare .. iti ..
saṃpīḍya sīvinīṃ sūkṣmāṃ gulphenaiva ca savyataḥ .
savyaṃ dakṣiṇagulphena muktāsanamitīritam .. iti ..
nipīḍya sīvinīṃ sūkṣmāṃ dakṣiṇetaragulphataḥ .
vāmaṃ yāpyena gulphena muktāsanamidaṃ bhavet .. iti ca ..
idameva siddhāsanamatyantaṃ pradhānam. kānicidāsanāni roganāśahetūni . kānicit prāṇāyāmādisamādhyaṅgasādhakāni. idantu siddhāsanaṃ samādhikālopayogitvādatyantaṃ pradhānamucyate. idameva vajrāsanam, muktāsanam, guptāsanamityanekadhocye .
(473) prāṇāyāmaḥ – (1)
āsanasidhyanantaraṃ prāṇāyāmaḥ kartavyaḥ . prāṇāyāmastvanekavidhaḥ (2). tathāpi tallakṣaṇaṃ saṅgraheṇocyate – (1) nāsikāyāḥ vāmacchidrastheḍākhyanāḍīdvārā vāyorantaḥ pūraṇaṃ kāryam . tadeva pūrakamityucyate (3) – (2) dakṣiṇāsikāsthapiṅgalākhyanāḍīdvārā vāyorbahiḥ niḥsaraṇaṃ kāryam . tadeva recakamityucyate (4) – (3) suṣumnādvārā vāyornirodhanaṃ kāryam. tadeva kumbhakamityucyate (5). itthaṃ kriyamāṇānāṃ
—————————————————————————-
(1) cittādi sarvabhāveṣu brahmatvenaiva bhāvanāt .
nirodhaḥ sarvavṛttīnāṃ prāṇāyāmaḥ sa ucyate ..
(2) kecana prāṇāyāmaṃ – (1) bāhyam (2) ābhyantaram (3) stambhavṛttikamiti vadanti . niśvāsaṃ kṛtvā tadgatinirodho bāhyaḥ . prāṇocchvāsaṃ kṛtvā tannirodhaḥ ābhyantaraḥ . bāhyantargateḥ samakālaṃ nirodhaḥ stambhavṛttiriti .. iti ca.
(3) ahaṃ brahmāsmīti bhāvana pūrakaḥ .
(4) anātmaprapañcaniṣedho recakaḥ .
(5) akhaṇḍakāravṛttyācalatā kumbhakaḥ .
Page 329
கு³தா³வ்ருʼஷணயோர்மத்⁴யே வாமபாத³ம்ʼ நியோஜயேத் .
த³க்ஷபாதா³க்³ரபா⁴க³ஶ்ச வாமஜங்கா⁴ந்தரே ந்யஸேத் ..
ஹஸ்தயுக்³மம்ʼ ந்யஸேத³ங்கே ஸித்³தா⁴ஸனமிதீரிதம் .
குண்ட³லீபோ³த⁴கம்ʼ ஶீக்³ரம்ʼ ஸமாதே⁴ஶ்சோபகாரகம் .. இதி ..
தத்ரைவ மதாந்தரம் –
மேட்⁴ராபுரி வின்யஸ்ய ஸவ்யகு³ல்ப²ம்ʼ ததோ²பரி .
கு³ல்பா²ந்தரஶ்ச நிக்ஷிப்ய ஸித்³தா⁴ஸனமித³ம்ʼ ப⁴வேத் ..
ஏதத் ஸித்³தா⁴ஸனம்ʼ ப்ராஹுரன்யே வஜ்ராஸனம்ʼ விது³꞉ .
முக்தாஸனம்ʼ வத³ந்த்யேகே ப்ராஹுர்கு³ப்தாஸனம்ʼ பரே .. இதி ..
ஸம்பீட்³ய ஸீவினீம்ʼ ஸூக்ஷ்மாம்ʼ கு³ல்பே²னைவ ச ஸவ்யத꞉ .
ஸவ்யம்ʼ த³க்ஷிணகு³ல்பே²ன முக்தாஸனமிதீரிதம் .. இதி ..
நிபீட்³ய ஸீவினீம்ʼ ஸூக்ஷ்மாம்ʼ த³க்ஷிணேதரகு³ல்ப²த꞉ .
வாமம்ʼ யாப்யேன கு³ல்பே²ன முக்தாஸனமித³ம்ʼ ப⁴வேத் .. இதி ச ..
இத³மேவ ஸித்³தா⁴ஸனமத்யந்தம்ʼ ப்ரதா⁴னம். கானிசிதா³ஸனானி ரோக³நாஶஹேதூனி . கானிசித் ப்ராணாயாமாதி³ஸமாத்⁴யங்க³ஸாத⁴கானி. இத³ந்து ஸித்³தா⁴ஸனம்ʼ ஸமாதி⁴காலோபயோகி³த்வாத³த்யந்தம்ʼ ப்ரதா⁴னமுச்யதே. இத³மேவ வஜ்ராஸனம், முக்தாஸனம், கு³ப்தாஸனமித்யனேகதோ⁴ச்யே .
(473) ப்ராணாயாம꞉ – (1)
ஆஸனஸித்⁴யனந்தரம்ʼ ப்ராணாயாம꞉ கர்தவ்ய꞉ . ப்ராணாயாமஸ்த்வனேகவித⁴꞉ (2). ததா²பி தல்லக்ஷணம்ʼ ஸங்க்³ரஹேணோச்யதே – (1) நாஸிகாயா꞉ வாமச்சி²த்³ரஸ்தே²டா³க்²யநாடீ³த்³வாரா வாயோரந்த꞉ பூரணம்ʼ கார்யம் . ததே³வ பூரகமித்யுச்யதே (3) – (2) த³க்ஷிணாஸிகாஸ்த²பிங்க³லாக்²யநாடீ³த்³வாரா வாயோர்ப³ஹி꞉ நி꞉ஸரணம்ʼ கார்யம் . ததே³வ ரேசகமித்யுச்யதே (4) – (3) ஸுஷும்நாத்³வாரா வாயோர்நிரோத⁴னம்ʼ கார்யம். ததே³வ கும்ப⁴கமித்யுச்யதே (5). இத்த²ம்ʼ க்ரியமாணானாம்ʼ
—————————————————————————-
(1) சித்தாதி³ ஸர்வபா⁴வேஷு ப்³ரஹ்மத்வேனைவ பா⁴வனாத் .
நிரோத⁴꞉ ஸர்வவ்ருʼத்தீனாம்ʼ ப்ராணாயாம꞉ ஸ உச்யதே ..
(2) கேசன ப்ராணாயாமம்ʼ – (1) பா³ஹ்யம் (2) ஆப்⁴யந்தரம் (3) ஸ்தம்ப⁴வ்ருʼத்திகமிதி வத³ந்தி . நிஶ்வாஸம்ʼ க்ருʼத்வா தத்³க³திநிரோதோ⁴ பா³ஹ்ய꞉ . ப்ராணோச்ச்²வாஸம்ʼ க்ருʼத்வா தந்நிரோத⁴꞉ ஆப்⁴யந்தர꞉ . பா³ஹ்யந்தர்க³தே꞉ ஸமகாலம்ʼ நிரோத⁴꞉ ஸ்தம்ப⁴வ்ருʼத்திரிதி .. இதி ச.
(3) அஹம்ʼ ப்³ரஹ்மாஸ்மீதி பா⁴வன பூரக꞉ .
(4) அனாத்மப்ரபஞ்சநிஷேதோ⁴ ரேசக꞉ .
(5) அக²ண்ட³காரவ்ருʼத்த்யாசலதா கும்ப⁴க꞉ .