Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 328
(४६९-४७५) समाध्यष्टाङ्गनिरूपणम् ।
४६९ – समाध्याङ्गान्यष्टौ ।
तानि च – १) यमः २) नियमः ३) आसनम् ४) प्राणायामः ५) प्रत्याहारः ६) धाऱणा ७) ध्यानम् ८) समाधिः सविकल्प इति ।
४७० – तत्र यमः (१)
*अहिंसा * सत्यं * अस्तेयं * ब्रह्मचर्यं *अपरिग्रह इति पञ्चविधो यमः ॥
४७१- नियमः (२)
* शौचम् * सन्तोषः * तपः * स्वाध्यायः *ईश्वरप्रणिधानम् इति पञ्चविधो नियमः ॥ ज्ञानसमुद्राख्ये ग्रन्थे दशविधो यमः, दशविध नियमश्चोक्तः । सा च पौराणिकी रीतिः । वेदान्तसम्प्रदायरीत्या तु प्रत्येकं तयोः पञ्च पञ्चैव भेदाः ।
४७२ – आसनम् –
अनन्ताः ह्यासन्भेदाः – तत्र * स्वस्तिकम् *गोमुखम् *वीरम् *कूर्मम् *पद्मम् *कुक्कुटम् *उत्तानम् *कूर्मकम् *धानुष्कम् *मत्स्यम् *पश्चिमतानम् *मयूरम् *शवम् *सिम्हम् *भद्रस् *सिद्धम् इति प्रक्रम्य चतुरशीत्यासनानि(८४) योगग्रन्थेषु निरूपितानि । तत्रैव तानि तल्लक्षणान्यपि विस्तरशो ज्ञेयानि। अत्र तु ग्रन्थविस्तरभ्यात्, तेषां वेदान्तेऽत्यन्तोपयोगाभावाच्च न लिख्यन्ते। तेषु सिम्हम् भद्रम् पद्मम् सिद्धमिति चत्वारि मुख्यान्यासनानि। तत्रापि सिद्धासनमेवात्यन्तसाधनम्। तल्लक्षणश्चैकत्रोक्तम् –
योनिस्थानकमंघ्रिमूलघटितं कृत्वा दृढं विन्यसे –
न्मेढ्रे पादमथैकमेव हृदये कृत्वा हनुं सुस्थिरम् ।
स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्येद्भ्रुवोरंतरम्
ह्येतन्मोक्षकपाटभेदजनकं सिद्धासनं प्रोच्यते ॥ इति ॥
—————————————————————-
(१) यमादिलक्षणं हठयोगप्रदीपिकायां पातञ्जलसूत्रेऽन्यत्र तत्तटिप्पण्यादौ चोक्तम् । राजयोगानुसारेण तु श्रीभगवत्पादप्रणीतापरोक्षानुभूति ग्रन्थोक्तं प्रकारमवलंब्यात्र किञ्चिन्निरूप्यते – “सर्वं ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः” ।
यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ॥ न केवलमहिंसा ॥
(२) सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ।
नियमो हि परमानन्दो नियमात्क्रियते बुधैः ॥ न केवलं शौचादिः ॥
(३) सुखेनैष भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् ।
आसनं तद्विजानीयान्नेतरत्सुखनाशनम् ॥ न केवलं कम्बलादिकम् ॥
Top ↑
Page 328
(469-475) samAdhyaShTA~NganirUpaNam .
469 – samAdhyA~NgAnyaShTau .
tAni cha – 1) yamaH 2) niyamaH 3) Asanam 4) prANAyAmaH 5) pratyAhAraH 6) dhARaNA 7) dhyAnam 8) samAdhiH savikalpa iti .
470 – tatra yamaH (1)
*ahiMsA * satyaM * asteyaM * brahmacharyaM *aparigraha iti pa~nchavidho yamaH ..
471- niyamaH (2)
* shaucham * santoShaH * tapaH * svAdhyAyaH *IshvarapraNidhAnam iti pa~nchavidho niyamaH .. GYAnasamudrAkhye granthe dashavidho yamaH, dashavidha niyamashchoktaH . sA cha paurANikI rItiH . vedAntasampradAyarItyA tu pratyekaM tayoH pa~ncha pa~nchaiva bhedAH .
472 – Asanam –
anantAH hyAsanbhedAH – tatra * svastikam *gomukham *vIram *kUrmam *padmam *kukkuTam *uttAnam *kUrmakam *dhAnuShkam *matsyam *pashchimatAnam *mayUram *shavam *simham *bhadras *siddham iti prakramya chaturashItyAsanAni(84) yogagrantheShu nirUpitAni . tatraiva tAni tallakShaNAnyapi vistarasho GYeyAni. atra tu granthavistarabhyAt, teShAM vedAnte.atyantopayogAbhAvAchcha na likhyante. teShu simham bhadram padmam siddhamiti chatvAri mukhyAnyAsanAni. tatrApi siddhAsanamevAtyantasAdhanam. tallakShaNashchaikatroktam –
yonisthAnakamaMghrimUlaghaTitaM kR^itvA dR^iDhaM vinyase –
nmeDhre pAdamathaikameva hR^idaye kR^itvA hanuM susthiram .
sthANuH saMyamitendriyo.achaladR^ishA pashyedbhruvoraMtaram
hyetanmokShakapATabhedajanakaM siddhAsanaM prochyate .. iti ..
—————————————————————-
(1) yamAdilakShaNaM haThayogapradIpikAyAM pAta~njalasUtre.anyatra tattaTippaNyAdau choktam . rAjayogAnusAreNa tu shrIbhagavatpAdapraNItAparokShAnubhUti granthoktaM prakAramavalaMbyAtra ki~nchinnirUpyate – “sarvaM brahmeti viGYAnAdindriyagrAmasaMyamaH” .
yamo.ayamiti saMprokto.abhyasanIyo muhurmuhuH .. na kevalamahiMsA ..
(2) sajAtIyapravAhashcha vijAtIyatiraskR^itiH .
niyamo hi paramAnando niyamAtkriyate budhaiH .. na kevalaM shauchAdiH ..
(3) sukhenaiSha bhavedyasminnajasraM brahmachintanam .
AsanaM tadvijAnIyAnnetaratsukhanAshanam .. na kevalaM kambalAdikam ..
Page 328
(469-475) samādhyaṣṭāṅganirūpaṇam .
469 – samādhyāṅgānyaṣṭau .
tāni ca – 1) yamaḥ 2) niyamaḥ 3) āsanam 4) prāṇāyāmaḥ 5) pratyāhāraḥ 6) dhāṟaṇā 7) dhyānam 8) samādhiḥ savikalpa iti .
470 – tatra yamaḥ (1)
*ahiṃsā * satyaṃ * asteyaṃ * brahmacaryaṃ *aparigraha iti pañcavidho yamaḥ ..
471- niyamaḥ (2)
* śaucam * santoṣaḥ * tapaḥ * svādhyāyaḥ *īśvarapraṇidhānam iti pañcavidho niyamaḥ .. jñānasamudrākhye granthe daśavidho yamaḥ, daśavidha niyamaścoktaḥ . sā ca paurāṇikī rītiḥ . vedāntasampradāyarītyā tu pratyekaṃ tayoḥ pañca pañcaiva bhedāḥ .
472 – āsanam –
anantāḥ hyāsanbhedāḥ – tatra * svastikam *gomukham *vīram *kūrmam *padmam *kukkuṭam *uttānam *kūrmakam *dhānuṣkam *matsyam *paścimatānam *mayūram *śavam *simham *bhadras *siddham iti prakramya caturaśītyāsanāni(84) yogagrantheṣu nirūpitāni . tatraiva tāni tallakṣaṇānyapi vistaraśo jñeyāni. atra tu granthavistarabhyāt, teṣāṃ vedānte’tyantopayogābhāvācca na likhyante. teṣu simham bhadram padmam siddhamiti catvāri mukhyānyāsanāni. tatrāpi siddhāsanamevātyantasādhanam. tallakṣaṇaścaikatroktam –
yonisthānakamaṃghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyase –
nmeḍhre pādamathaikameva hṛdaye kṛtvā hanuṃ susthiram .
sthāṇuḥ saṃyamitendriyo’caladṛśā paśyedbhruvoraṃtaram
hyetanmokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate .. iti ..
—————————————————————-
(1) yamādilakṣaṇaṃ haṭhayogapradīpikāyāṃ pātañjalasūtre’nyatra tattaṭippaṇyādau coktam . rājayogānusāreṇa tu śrībhagavatpādapraṇītāparokṣānubhūti granthoktaṃ prakāramavalaṃbyātra kiñcinnirūpyate – “sarvaṃ brahmeti vijñānādindriyagrāmasaṃyamaḥ” .
yamo’yamiti saṃprokto’bhyasanīyo muhurmuhuḥ .. na kevalamahiṃsā ..
(2) sajātīyapravāhaśca vijātīyatiraskṛtiḥ .
niyamo hi paramānando niyamātkriyate budhaiḥ .. na kevalaṃ śaucādiḥ ..
(3) sukhenaiṣa bhavedyasminnajasraṃ brahmacintanam .
āsanaṃ tadvijānīyānnetaratsukhanāśanam .. na kevalaṃ kambalādikam ..
Page 328
(469-475) ஸமாத்⁴யஷ்டாங்க³நிரூபணம் .
469 – ஸமாத்⁴யாங்கா³ன்யஷ்டௌ .
தானி ச – 1) யம꞉ 2) நியம꞉ 3) ஆஸனம் 4) ப்ராணாயாம꞉ 5) ப்ரத்யாஹார꞉ 6) தா⁴றணா 7) த்⁴யானம் 8) ஸமாதி⁴꞉ ஸவிகல்ப இதி .
470 – தத்ர யம꞉ (1)
*அஹிம்ஸா * ஸத்யம் * அஸ்தேயம் * ப்³ரஹ்மசர்யம் *அபரிக்³ரஹ இதி பஞ்சவிதோ⁴ யம꞉ ..
471- நியம꞉ (2)
* ஶௌசம் * ஸந்தோஷ꞉ * தப꞉ * ஸ்வாத்⁴யாய꞉ *ஈஶ்வரப்ரணிதா⁴னம் இதி பஞ்சவிதோ⁴ நியம꞉ .. ஜ்ஞானஸமுத்³ராக்²யே க்³ரந்தே² த³ஶவிதோ⁴ யம꞉, த³ஶவித⁴ நியமஶ்சோக்த꞉ . ஸா ச பௌராணிகீ ரீதி꞉ . வேதா³ந்தஸம்ப்ரதா³யரீத்யா து ப்ரத்யேகம் தயோ꞉ பஞ்ச பஞ்சைவ பே⁴தா³꞉ .
472 – ஆஸனம் –
அனந்தா꞉ ஹ்யாஸன்பே⁴தா³꞉ – தத்ர * ஸ்வஸ்திகம் *கோ³முக²ம் *வீரம் *கூர்மம் *பத்³மம் *குக்குடம் *உத்தானம் *கூர்மகம் *தா⁴னுஷ்கம் *மத்ஸ்யம் *பஶ்சிமதானம் *மயூரம் *ஶவம் *ஸிம்ஹம் *ப⁴த்³ரஸ் *ஸித்³த⁴ம் இதி ப்ரக்ரம்ய சதுரஶீத்யாஸனானி(84) யோக³க்³ரந்தே²ஷு நிரூபிதானி . தத்ரைவ தானி தல்லக்ஷணான்யபி விஸ்தரஶோ ஜ்ஞேயானி. அத்ர து க்³ரந்த²விஸ்தரப்⁴யாத், தேஷாம் வேதா³ந்தே(அ)த்யந்தோபயோகா³பா⁴வாச்ச ந லிக்²யந்தே. தேஷு ஸிம்ஹம் ப⁴த்³ரம் பத்³மம் ஸித்³த⁴மிதி சத்வாரி முக்²யாந்யாஸனானி. தத்ராபி ஸித்³தா⁴ஸனமேவாத்யந்தஸாத⁴னம். தல்லக்ஷணஶ்சைகத்ரோக்தம் –
யோநிஸ்தா²னகமங்க்⁴ரிமூலக⁴டிதம் க்ருத்வா த்³ருட⁴ம் வின்யஸே –
ந்மேட்⁴ரே பாத³மதை²கமேவ ஹ்ருத³யே க்ருத்வா ஹனும் ஸுஸ்தி²ரம் .
ஸ்தா²ணு꞉ ஸம்யமிதேந்த்³ரியோ(அ)சலத்³ருஶா பஶ்யேத்³ப்⁴ருவோரந்தரம்
ஹ்யேதன்மோக்ஷகபாடபே⁴த³ஜனகம் ஸித்³தா⁴ஸனம் ப்ரோச்யதே .. இதி ..
—————————————————————-
(1) யமாதி³லக்ஷணம் ஹட²யோக³ப்ரதீ³பிகாயாம் பாதஞ்ஜலஸூத்ரே(அ)ன்யத்ர தத்தடிப்பண்யாதௌ³ சோக்தம் . ராஜயோகா³னுஸாரேண து ஶ்ரீப⁴க³வத்பாத³ப்ரணீதாபரோக்ஷானுபூ⁴தி க்³ரந்தோ²க்தம் ப்ரகாரமவலம்ப்³யாத்ர கிஞ்சிந்நிரூப்யதே – “ஸர்வம் ப்³ரஹ்மேதி விஜ்ஞாநாதி³ந்த்³ரியக்³ராமஸம்யம꞉” .
யமோ(அ)யமிதி ஸம்ப்ரோக்தோ(அ)ப்⁴யஸனீயோ முஹுர்முஹு꞉ .. ந கேவலமஹிம்ஸா ..
(2) ஸஜாதீயப்ரவாஹஶ்ச விஜாதீயதிரஸ்க்ருதி꞉ .
நியமோ ஹி பரமானந்தோ³ நியமாத்க்ரியதே பு³தை⁴꞉ .. ந கேவலம் ஶௌசாதி³꞉ ..
(3) ஸுகே²னைஷ ப⁴வேத்³யஸ்மின்னஜஸ்ரம் ப்³ரஹ்மசிந்தனம் .
ஆஸனம் தத்³விஜானீயான்னேதரத்ஸுக²நாஶனம் .. ந கேவலம் கம்ப³லாதி³கம் ..