Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

                             

Page 328

(४६९-४७५) समाध्यष्टाङ्गनिरूपणम् ।

४६९ – समाध्याङ्गान्यष्टौ ।

तानि च – १) यमः २) नियमः ३) आसनम् ४) प्राणायामः ५) प्रत्याहारः ६) धाऱणा ७) ध्यानम् ८) समाधिः सविकल्प इति ।

४७० – तत्र यमः (१)

*अहिंसा * सत्यं * अस्तेयं * ब्रह्मचर्यं *अपरिग्रह इति पञ्चविधो यमः ॥

४७१- नियमः (२)

* शौचम् * सन्तोषः * तपः * स्वाध्यायः *ईश्वरप्रणिधानम् इति पञ्चविधो नियमः ॥ ज्ञानसमुद्राख्ये ग्रन्थे दशविधो यमः, दशविध नियमश्चोक्तः । सा च पौराणिकी रीतिः । वेदान्तसम्प्रदायरीत्या तु प्रत्येकं तयोः पञ्च पञ्चैव भेदाः ।

४७२ – आसनम् –

अनन्ताः ह्यासन्भेदाः – तत्र * स्वस्तिकम् *गोमुखम् *वीरम् *कूर्मम् *पद्मम् *कुक्कुटम् *उत्तानम् *कूर्मकम् *धानुष्कम् *मत्स्यम् *पश्चिमतानम् *मयूरम् *शवम् *सिम्हम् *भद्रस् *सिद्धम् इति प्रक्रम्य चतुरशीत्यासनानि(८४) योगग्रन्थेषु निरूपितानि । तत्रैव तानि तल्लक्षणान्यपि विस्तरशो ज्ञेयानि। अत्र तु ग्रन्थविस्तरभ्यात्, तेषां वेदान्तेऽत्यन्तोपयोगाभावाच्च न लिख्यन्ते। तेषु सिम्हम् भद्रम् पद्मम् सिद्धमिति चत्वारि मुख्यान्यासनानि। तत्रापि सिद्धासनमेवात्यन्तसाधनम्। तल्लक्षणश्चैकत्रोक्तम् –

योनिस्थानकमंघ्रिमूलघटितं कृत्वा दृढं विन्यसे –
न्मेढ्रे पादमथैकमेव हृदये कृत्वा हनुं सुस्थिरम् ।
स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्येद्भ्रुवोरंतरम्
ह्येतन्मोक्षकपाटभेदजनकं सिद्धासनं प्रोच्यते ॥ इति ॥

—————————————————————-

(१) यमादिलक्षणं हठयोगप्रदीपिकायां पातञ्जलसूत्रेऽन्यत्र तत्तटिप्पण्यादौ चोक्तम् । राजयोगानुसारेण तु श्रीभगवत्पादप्रणीतापरोक्षानुभूति ग्रन्थोक्तं प्रकारमवलंब्यात्र किञ्चिन्निरूप्यते –सर्वं ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः

यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ॥ न केवलमहिंसा ॥

(२) सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ।

नियमो हि परमानन्दो नियमात्क्रियते बुधैः ॥ न केवलं शौचादिः ॥

(३) सुखेनैष भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् ।

 

आसनं तद्विजानीयान्नेतरत्सुखनाशनम् ॥ न केवलं कम्बलादिकम् ॥

 

 

 

Top

 

Page 328

(469-475) samAdhyaShTA~NganirUpaNam .

469 – samAdhyA~NgAnyaShTau .

tAni cha – 1) yamaH 2) niyamaH 3) Asanam 4) prANAyAmaH 5) pratyAhAraH 6) dhARaNA 7) dhyAnam 8) samAdhiH savikalpa iti .

470 – tatra yamaH (1)

*ahiMsA * satyaM * asteyaM * brahmacharyaM *aparigraha iti pa~nchavidho yamaH ..

471- niyamaH (2)

* shaucham * santoShaH * tapaH * svAdhyAyaH *IshvarapraNidhAnam iti pa~nchavidho niyamaH .. GYAnasamudrAkhye granthe dashavidho yamaH, dashavidha niyamashchoktaH . sA cha paurANikI rItiH . vedAntasampradAyarItyA tu pratyekaM tayoH pa~ncha pa~nchaiva bhedAH .

472 – Asanam –

anantAH hyAsanbhedAH – tatra * svastikam *gomukham *vIram *kUrmam *padmam *kukkuTam *uttAnam *kUrmakam *dhAnuShkam *matsyam *pashchimatAnam *mayUram *shavam *simham *bhadras *siddham iti prakramya chaturashItyAsanAni(84) yogagrantheShu nirUpitAni . tatraiva tAni tallakShaNAnyapi vistarasho GYeyAni. atra tu granthavistarabhyAt, teShAM vedAnte.atyantopayogAbhAvAchcha na likhyante. teShu simham bhadram padmam siddhamiti chatvAri mukhyAnyAsanAni. tatrApi siddhAsanamevAtyantasAdhanam. tallakShaNashchaikatroktam –

yonisthAnakamaMghrimUlaghaTitaM kR^itvA dR^iDhaM vinyase –
nmeDhre pAdamathaikameva hR^idaye kR^itvA hanuM susthiram .
sthANuH saMyamitendriyo.achaladR^ishA pashyedbhruvoraMtaram
hyetanmokShakapATabhedajanakaM siddhAsanaM prochyate .. iti ..

—————————————————————-

(1) yamAdilakShaNaM haThayogapradIpikAyAM pAta~njalasUtre.anyatra tattaTippaNyAdau choktam . rAjayogAnusAreNa tu shrIbhagavatpAdapraNItAparokShAnubhUti granthoktaM prakAramavalaMbyAtra ki~nchinnirUpyate – “sarvaM brahmeti viGYAnAdindriyagrAmasaMyamaH” .

yamo.ayamiti saMprokto.abhyasanIyo muhurmuhuH .. na kevalamahiMsA ..

(2) sajAtIyapravAhashcha vijAtIyatiraskR^itiH .

niyamo hi paramAnando niyamAtkriyate budhaiH .. na kevalaM shauchAdiH ..

(3) sukhenaiSha bhavedyasminnajasraM brahmachintanam .

 

AsanaM tadvijAnIyAnnetaratsukhanAshanam .. na kevalaM kambalAdikam ..

 

Top

 
 

Page 328

 

(469-475) samādhyaṣṭāṅganirūpaṇam .

469 – samādhyāṅgānyaṣṭau .

tāni ca – 1) yamaḥ 2) niyamaḥ 3) āsanam 4) prāṇāyāmaḥ 5) pratyāhāraḥ 6) dhāṟaṇā 7) dhyānam 8) samādhiḥ savikalpa iti .

470 – tatra yamaḥ (1)

*ahiṃsā * satyaṃ * asteyaṃ * brahmacaryaṃ *aparigraha iti pañcavidho yamaḥ ..

471- niyamaḥ (2)

* śaucam * santoṣaḥ * tapaḥ * svādhyāyaḥ *īśvarapraṇidhānam iti pañcavidho niyamaḥ .. jñānasamudrākhye granthe daśavidho yamaḥ, daśavidha niyamaścoktaḥ . sā ca paurāṇikī rītiḥ . vedāntasampradāyarītyā tu pratyekaṃ tayoḥ pañca pañcaiva bhedāḥ .

472 – āsanam –

anantāḥ hyāsanbhedāḥ – tatra * svastikam *gomukham *vīram *kūrmam *padmam *kukkuṭam *uttānam *kūrmakam *dhānuṣkam *matsyam *paścimatānam *mayūram *śavam *simham *bhadras *siddham iti prakramya caturaśītyāsanāni(84) yogagrantheṣu nirūpitāni . tatraiva tāni tallakṣaṇānyapi vistaraśo jñeyāni. atra tu granthavistarabhyāt, teṣāṃ vedānte’tyantopayogābhāvācca na likhyante. teṣu simham bhadram padmam siddhamiti catvāri mukhyānyāsanāni. tatrāpi siddhāsanamevātyantasādhanam. tallakṣaṇaścaikatroktam –

yonisthānakamaṃghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyase –
nmeḍhre pādamathaikameva hṛdaye kṛtvā hanuṃ susthiram .
sthāṇuḥ saṃyamitendriyo’caladṛśā paśyedbhruvoraṃtaram
hyetanmokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate .. iti ..

—————————————————————-

(1) yamādilakṣaṇaṃ haṭhayogapradīpikāyāṃ pātañjalasūtre’nyatra tattaṭippaṇyādau coktam . rājayogānusāreṇa tu śrībhagavatpādapraṇītāparokṣānubhūti granthoktaṃ prakāramavalaṃbyātra kiñcinnirūpyate – “sarvaṃ brahmeti vijñānādindriyagrāmasaṃyamaḥ” .

yamo’yamiti saṃprokto’bhyasanīyo muhurmuhuḥ .. na kevalamahiṃsā ..

(2) sajātīyapravāhaśca vijātīyatiraskṛtiḥ .

niyamo hi paramānando niyamātkriyate budhaiḥ .. na kevalaṃ śaucādiḥ ..

(3) sukhenaiṣa bhavedyasminnajasraṃ brahmacintanam .

 

āsanaṃ tadvijānīyānnetaratsukhanāśanam .. na kevalaṃ kambalādikam ..

 

 

Top

Page 328

(469-475) ஸமாத்யஷ்டாங்க³நிரூபணம் .

469 – ஸமாத்யாங்கா³ன்யஷ்டௌ .

தானி ச – 1) யம 2) நியம 3) ஆஸனம் 4) ப்ராணாயாம 5) ப்ரத்யாஹார 6) தாறணா 7) த்யானம் 8) ஸமாதி ஸவிகல்ப இதி .

470 – தத்ர யம (1)

*அஹிம்ஸா * ஸத்யம் * அஸ்தேயம் * ப்³ரஹ்மசர்யம் *அபரிக்³ரஹ இதி பஞ்சவிதோயம ..

471- நியம (2)

* ஶௌசம் * ஸந்தோஷ * தப * ஸ்வாத்யாய *ஈஶ்வரப்ரணிதானம் இதி பஞ்சவிதோநியம .. ஜ்ஞானஸமுத்³ராக்²யே க்³ரந்தே² ³ஶவிதோயம, ³ஶவிதநியமஶ்சோக்த . ஸா ச பௌராணிகீ ரீதி . வேதா³ந்தஸம்ப்ரதா³யரீத்யா து ப்ரத்யேகம் தயோ பஞ்ச பஞ்சைவ பேதா³ .

472 – ஆஸனம் –

அனந்தா ஹ்யாஸன்பேதா³தத்ர * ஸ்வஸ்திகம் *கோ³முக²ம் *வீரம் *கூர்மம் *பத்³மம் *குக்குடம் *உத்தானம் *கூர்மகம் *தானுஷ்கம் *மத்ஸ்யம் *பஶ்சிமதானம் *மயூரம் *ஶவம் *ஸிம்ஹம் *பத்³ரஸ் *ஸித்³ம் இதி ப்ரக்ரம்ய சதுரஶீத்யாஸனானி(84) யோக³க்³ரந்தே²ஷு நிரூபிதானி . தத்ரைவ தானி தல்லக்ஷணான்யபி விஸ்தரஶோ ஜ்ஞேயானி. அத்ர து க்³ரந்த²விஸ்தரப்யாத், தேஷாம் வேதா³ந்தே(அ)த்யந்தோபயோகா³பாவாச்ச ந லிக்²யந்தே. தேஷு ஸிம்ஹம் பத்³ரம் பத்³மம் ஸித்³மிதி சத்வாரி முக்²யாந்யாஸனானி. தத்ராபி ஸித்³தாஸனமேவாத்யந்தஸாதனம். தல்லக்ஷணஶ்சைகத்ரோக்தம் –

யோநிஸ்தா²னகமங்க்ரிமூலகடிதம் க்ருத்வா த்³ருடம் வின்யஸே –
ந்மேட்ரே பாத³மதை²கமேவ ஹ்ருத³யே க்ருத்வா ஹனும் ஸுஸ்தி²ரம் .
ஸ்தா²ணு ஸம்யமிதேந்த்³ரியோ(அ)சலத்³ருஶா பஶ்யேத்³ப்ருவோரந்தரம்
ஹ்யேதன்மோக்ஷகபாடபே³ஜனகம் ஸித்³தாஸனம் ப்ரோச்யதே .. இதி ..

—————————————————————-

(1) யமாதி³லக்ஷணம் ஹட²யோக³ப்ரதீ³பிகாயாம் பாதஞ்ஜலஸூத்ரே(அ)ன்யத்ர தத்தடிப்பண்யாதௌ³ சோக்தம் . ராஜயோகா³னுஸாரேண து ஶ்ரீப³வத்பாத³ப்ரணீதாபரோக்ஷானுபூதி க்³ரந்தோ²க்தம் ப்ரகாரமவலம்ப்³யாத்ர கிஞ்சிந்நிரூப்யதே –ஸர்வம் ப்³ரஹ்மேதி விஜ்ஞாநாதி³ந்த்³ரியக்³ராமஸம்யம” .

யமோ(அ)யமிதி ஸம்ப்ரோக்தோ(அ)ப்யஸனீயோ முஹுர்முஹு .. ந கேவலமஹிம்ஸா ..

(2) ஸஜாதீயப்ரவாஹஶ்ச விஜாதீயதிரஸ்க்ருதி .

நியமோ ஹி பரமானந்தோ³ நியமாத்க்ரியதே பு³தை .. ந கேவலம் ஶௌசாதி³ ..

(3) ஸுகே²னைஷ பவேத்³யஸ்மின்னஜஸ்ரம் ப்³ரஹ்மசிந்தனம் .

ஆஸனம் தத்³விஜானீயான்னேதரத்ஸுக²நாஶனம் .. ந கேவலம் கம்ப³லாதி³கம் ..

 

 

 

 
 

Top