Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 327
विलक्षण(१)प्रारब्धमपि ज्ञानप्रतिबन्धकमेव। प्रतिबन्धकसद्भावदशायां क्रियमाणं ज्ञानसाधनीभूतं श्रवणमननादिकं सर्वं प्रतिबन्धकनिवृत्यनन्तरमेव चिरकालप्रतिबद्धमपि प्रथमजन्मकृतमेव सत् शरीरान्तरे ज्ञानमुत्पादयति । तद्यथा – (२) वामदेवस्य किलर्षेः पूर्वजन्मनि कृतश्रवणादेरपि प्रारब्धकर्मफलभूतेनैकेन शरीरेण शेषभूतेन बलवता प्रतिबन्धान्न ज्ञानं उद्भूतं श्रवणाद्यनुष्ठानदशायामेव। शरीरपातेन शरीरान्तरप्राप्तिसमये पूर्वजन्मकृतमेव श्रवणादिकं तस्य गर्भ एव ज्ञानं जनयति स्म। तस्माज्ज्ञानानन्तरं शरीरान्तरसम्बन्धो नैव स्यात्। ज्ञानिनो वर्तमानशरीरचेष्टा तु प्रारब्धकर्माधीनतया जायते। तत्रापि शरीरनिर्वाहकत्वेन यावदाक्षितं कर्म तावदेव स्यात्। रागजन्याधिक यथेष्टचेष्ठाधिकं नैव स्यात्। तस्मात्सर्वप्रवृत्तिशून्य एव ज्ञानी स्यात्॥
(४३८) इत्थं निवृत्तिप्रधान एव स्याज्ज्ञानिनो व्यवहारः ।
अत्रेयमाशङ्का – ” मनसो हि अत्यन्तचाञ्चल्यमेव स्वभावः । तस्य च न निरालम्बनतया स्थितिः क्षणमात्रमपि सम्भवति। यत्किञ्चिदालम्बनमाश्रित्यैव मनसः स्थितिः स्यात्। अतो मनसो यत्किञ्चिदालम्बनप्राप्तये ज्ञानिनोऽपि प्रवृत्तिः स्यात् इति॥
तत्रेदं प्रतिवचनम् – असमाहितचित्तस्य समाध्यनुष्ठानशून्यस्य चित्तसमाधानाभावेन मनसश्चाञ्चल्येऽपि समाहितचित्तस्यानवरतं समाधिमनुष्ठितस्तन्न स्य़त्। ज्ञानी तु समाधौ सदा स्थितो भवति। तस्मान्नैव स्यात् कदाचिदपि प्रवृत्तिर्ज्ञानिनः । इति।
—————————————————————————-
प्रतिबन्धो वर्तमानो विषयासक्तिलक्षणः ।
प्रज्ञामन्द्यं कुतर्कश्च विपर्ययदुराग्रहः ॥
शमाद्यैः श्रवणाद्यैश्च तत्र तत्रोचितैः क्षयम्।
नीतेऽस्मिन् प्रतिबन्धेऽतः स्वस्य ब्रह्मत्वमश्नुते ॥
आगामिप्रतिबन्धश्च वामदेवे समीरितः ।
एकेन जन्मना क्षीणो भरतस्य त्रिजन्मभिः ॥
योगभ्रष्टस्य गीतायां अतीते बहुजन्मनि ।
पर्तिबन्धक्षयः प्रोक्तो न विचारोऽप्यनर्थकः ॥
(१) जन्मान्तरहेतुभूतः प्रारब्धशेषः ॥
(२) अत्र वामदेवशब्देन ऋषभदेवपुत्रो जडभरतोऽपि गृह्यते । तस्य जन्मत्रयहेतुभूतप्रारब्धशेषोऽवर्तत । ततः साधनसम्पत्तौ सत्यामपि नाभूज्ज्ञानम् । तृतीये जन्मन्यन्तरेणैवोपदेशं प्रागनुष्ठितविचारबलादेवापरोक्षज्ञानं सम्बभूव ॥
Top ↑
Page 327
vilakShaNa(1)prArabdhamapi GYAnapratibandhakameva. pratibandhakasadbhAvadashAyAM kriyamANaM GYAnasAdhanIbhUtaM shravaNamananAdikaM sarvaM pratibandhakanivR^ityanantarameva chirakAlapratibaddhamapi prathamajanmakR^itameva sat sharIrAntare GYAnamutpAdayati . tadyathA – (2) vAmadevasya kilarSheH pUrvajanmani kR^itashravaNAderapi prArabdhakarmaphalabhUtenaikena sharIreNa sheShabhUtena balavatA pratibandhAnna GYAnaM udbhUtaM shravaNAdyanuShThAnadashAyAmeva. sharIrapAtena sharIrAntaraprAptisamaye pUrvajanmakR^itameva shravaNAdikaM tasya garbha eva GYAnaM janayati sma. tasmAjGYAnAnantaraM sharIrAntarasambandho naiva syAt. GYAnino vartamAnasharIracheShTA tu prArabdhakarmAdhInatayA jAyate. tatrApi sharIranirvAhakatvena yAvadAkShitaM karma tAvadeva syAt. rAgajanyAdhika yatheShTacheShThAdhikaM naiva syAt. tasmAtsarvapravR^ittishUnya eva GYAnI syAt..
(438) itthaM nivR^ittipradhAna eva syAjGYAnino vyavahAraH .
atreyamAsha~NkA – ” manaso hi atyantachA~nchalyameva svabhAvaH . tasya cha na nirAlambanatayA sthitiH kShaNamAtramapi sambhavati. yatki~nchidAlambanamAshrityaiva manasaH sthitiH syAt. ato manaso yatki~nchidAlambanaprAptaye GYAnino.api pravR^ittiH syAt iti..
tatredaM prativachanam – asamAhitachittasya samAdhyanuShThAnashUnyasya chittasamAdhAnAbhAvena manasashchA~nchalye.api samAhitachittasyAnavarataM samAdhimanuShThitastanna sYat. GYAnI tu samAdhau sadA sthito bhavati. tasmAnnaiva syAt kadAchidapi pravR^ittirGYAninaH . iti.
—————————————————————————-
pratibandho vartamAno viShayAsaktilakShaNaH .
praGYAmandyaM kutarkashcha viparyayadurAgrahaH ..
shamAdyaiH shravaNAdyaishcha tatra tatrochitaiH kShayam.
nIte.asmin pratibandhe.ataH svasya brahmatvamashnute ..
AgAmipratibandhashcha vAmadeve samIritaH .
ekena janmanA kShINo bharatasya trijanmabhiH ..
yogabhraShTasya gItAyAM atIte bahujanmani .
partibandhakShayaH prokto na vichAro.apyanarthakaH ..
(1) janmAntarahetubhUtaH prArabdhasheShaH ..
(2) atra vAmadevashabdena R^iShabhadevaputro jaDabharato.api gR^ihyate . tasya janmatrayahetubhUtaprArabdhasheSho.avartata . tataH sAdhanasampattau satyAmapi nAbhUjGYAnam . tR^itIye janmanyantareNaivopadeshaM prAganuShThitavichArabalAdevAparokShaGYAnaM sambabhUva ..
Page 327
vilakṣaṇa(1)prārabdhamapi jñānapratibandhakameva. pratibandhakasadbhāvadaśāyāṃ kriyamāṇaṃ jñānasādhanībhūtaṃ śravaṇamananādikaṃ sarvaṃ pratibandhakanivṛtyanantarameva cirakālapratibaddhamapi prathamajanmakṛtameva sat śarīrāntare jñānamutpādayati . tadyathā – (2) vāmadevasya kilarṣeḥ pūrvajanmani kṛtaśravaṇāderapi prārabdhakarmaphalabhūtenaikena śarīreṇa śeṣabhūtena balavatā pratibandhānna jñānaṃ udbhūtaṃ śravaṇādyanuṣṭhānadaśāyāmeva. śarīrapātena śarīrāntaraprāptisamaye pūrvajanmakṛtameva śravaṇādikaṃ tasya garbha eva jñānaṃ janayati sma. tasmājjñānānantaraṃ śarīrāntarasambandho naiva syāt. jñānino vartamānaśarīraceṣṭā tu prārabdhakarmādhīnatayā jāyate. tatrāpi śarīranirvāhakatvena yāvadākṣitaṃ karma tāvadeva syāt. rāgajanyādhika yatheṣṭaceṣṭhādhikaṃ naiva syāt. tasmātsarvapravṛttiśūnya eva jñānī syāt..
(438) itthaṃ nivṛttipradhāna eva syājjñānino vyavahāraḥ .
atreyamāśaṅkā – ” manaso hi atyantacāñcalyameva svabhāvaḥ . tasya ca na nirālambanatayā sthitiḥ kṣaṇamātramapi sambhavati. yatkiñcidālambanamāśrityaiva manasaḥ sthitiḥ syāt. ato manaso yatkiñcidālambanaprāptaye jñānino’pi pravṛttiḥ syāt iti..
tatredaṃ prativacanam – asamāhitacittasya samādhyanuṣṭhānaśūnyasya cittasamādhānābhāvena manasaścāñcalye’pi samāhitacittasyānavarataṃ samādhimanuṣṭhitastanna sẏat. jñānī tu samādhau sadā sthito bhavati. tasmānnaiva syāt kadācidapi pravṛttirjñāninaḥ . iti.
—————————————————————————-
pratibandho vartamāno viṣayāsaktilakṣaṇaḥ .
prajñāmandyaṃ kutarkaśca viparyayadurāgrahaḥ ..
śamādyaiḥ śravaṇādyaiśca tatra tatrocitaiḥ kṣayam.
nīte’smin pratibandhe’taḥ svasya brahmatvamaśnute ..
āgāmipratibandhaśca vāmadeve samīritaḥ .
ekena janmanā kṣīṇo bharatasya trijanmabhiḥ ..
yogabhraṣṭasya gītāyāṃ atīte bahujanmani .
partibandhakṣayaḥ prokto na vicāro’pyanarthakaḥ ..
(1) janmāntarahetubhūtaḥ prārabdhaśeṣaḥ ..
(2) atra vāmadevaśabdena ṛṣabhadevaputro jaḍabharato’pi gṛhyate . tasya janmatrayahetubhūtaprārabdhaśeṣo’vartata . tataḥ sādhanasampattau satyāmapi nābhūjjñānam . tṛtīye janmanyantareṇaivopadeśaṃ prāganuṣṭhitavicārabalādevāparokṣajñānaṃ sambabhūva ..
Page 327
விலக்ஷண(1)ப்ராரப்³த⁴மபி ஜ்ஞானப்ரதிப³ந்த⁴கமேவ. ப்ரதிப³ந்த⁴கஸத்³பா⁴வத³ஶாயாம்ʼ க்ரியமாணம்ʼ ஜ்ஞானஸாத⁴னீபூ⁴தம்ʼ ஶ்ரவணமனநாதி³கம்ʼ ஸர்வம்ʼ ப்ரதிப³ந்த⁴கநிவ்ருʼத்யனந்தரமேவ சிரகாலப்ரதிப³த்³த⁴மபி ப்ரத²மஜன்மக்ருʼதமேவ ஸத் ஶரீராந்தரே ஜ்ஞானமுத்பாத³யதி . தத்³யதா² – (2) வாமதே³வஸ்ய கிலர்ஷே꞉ பூர்வஜன்மனி க்ருʼதஶ்ரவணாதே³ரபி ப்ராரப்³த⁴கர்மப²லபூ⁴தேனைகேன ஶரீரேண ஶேஷபூ⁴தேன ப³லவதா ப்ரதிப³ந்தா⁴ன்ன ஜ்ஞானம்ʼ உத்³பூ⁴தம்ʼ ஶ்ரவணாத்³யனுஷ்டா²னத³ஶாயாமேவ. ஶரீரபாதேன ஶரீராந்தரப்ராப்திஸமயே பூர்வஜன்மக்ருʼதமேவ ஶ்ரவணாதி³கம்ʼ தஸ்ய க³ர்ப⁴ ஏவ ஜ்ஞானம்ʼ ஜனயதி ஸ்ம. தஸ்மாஜ்ஜ்ஞானானந்தரம்ʼ ஶரீராந்தரஸம்ப³ந்தோ⁴ நைவ ஸ்யாத். ஜ்ஞானினோ வர்தமானஶரீரசேஷ்டா து ப்ராரப்³த⁴கர்மாதீ⁴னதயா ஜாயதே. தத்ராபி ஶரீரநிர்வாஹகத்வேன யாவதா³க்ஷிதம்ʼ கர்ம தாவதே³வ ஸ்யாத். ராக³ஜன்யாதி⁴க யதே²ஷ்டசேஷ்டா²தி⁴கம்ʼ நைவ ஸ்யாத். தஸ்மாத்ஸர்வப்ரவ்ருʼத்திஶூன்ய ஏவ ஜ்ஞானீ ஸ்யாத்..
(438) இத்த²ம்ʼ நிவ்ருʼத்திப்ரதா⁴ன ஏவ ஸ்யாஜ்ஜ்ஞானினோ வ்யவஹார꞉ .
அத்ரேயமாஶங்கா – ” மனஸோ ஹி அத்யந்தசாஞ்சல்யமேவ ஸ்வபா⁴வ꞉ . தஸ்ய ச ந நிராலம்ப³னதயா ஸ்தி²தி꞉ க்ஷணமாத்ரமபி ஸம்ப⁴வதி. யத்கிஞ்சிதா³லம்ப³னமாஶ்ரித்யைவ மனஸ꞉ ஸ்தி²தி꞉ ஸ்யாத். அதோ மனஸோ யத்கிஞ்சிதா³லம்ப³னப்ராப்தயே ஜ்ஞானினோ(அ)பி ப்ரவ்ருʼத்தி꞉ ஸ்யாத் இதி..
தத்ரேத³ம்ʼ ப்ரதிவசனம் – அஸமாஹிதசித்தஸ்ய ஸமாத்⁴யனுஷ்டா²னஶூன்யஸ்ய சித்தஸமாதா⁴நாபா⁴வேன மனஸஶ்சாஞ்சல்யே(அ)பி ஸமாஹிதசித்தஸ்யானவரதம்ʼ ஸமாதி⁴மனுஷ்டி²தஸ்தன்ன ஸ்ஃயத். ஜ்ஞானீ து ஸமாதௌ⁴ ஸதா³ ஸ்தி²தோ ப⁴வதி. தஸ்மான்னைவ ஸ்யாத் கதா³சித³பி ப்ரவ்ருʼத்திர்ஜ்ஞானின꞉ . இதி.
—————————————————————————-
ப்ரதிப³ந்தோ⁴ வர்தமானோ விஷயாஸக்திலக்ஷண꞉ .
ப்ரஜ்ஞாமந்த்³யம்ʼ குதர்கஶ்ச விபர்யயது³ராக்³ரஹ꞉ ..
ஶமாத்³யை꞉ ஶ்ரவணாத்³யைஶ்ச தத்ர தத்ரோசிதை꞉ க்ஷயம்.
நீதே(அ)ஸ்மின் ப்ரதிப³ந்தே⁴(அ)த꞉ ஸ்வஸ்ய ப்³ரஹ்மத்வமஶ்னுதே ..
ஆகா³மிப்ரதிப³ந்த⁴ஶ்ச வாமதே³வே ஸமீரித꞉ .
ஏகேன ஜன்மனா க்ஷீணோ ப⁴ரதஸ்ய த்ரிஜன்மபி⁴꞉ ..
யோக³ப்⁴ரஷ்டஸ்ய கீ³தாயாம்ʼ அதீதே ப³ஹுஜன்மனி .
பர்திப³ந்த⁴க்ஷய꞉ ப்ரோக்தோ ந விசாரோ(அ)ப்யனர்த²க꞉ ..
(1) ஜன்மாந்தரஹேதுபூ⁴த꞉ ப்ராரப்³த⁴ஶேஷ꞉ ..
(2) அத்ர வாமதே³வஶப்³தே³ன ருʼஷப⁴தே³வபுத்ரோ ஜட³ப⁴ரதோ(அ)பி க்³ருʼஹ்யதே . தஸ்ய ஜன்மத்ரயஹேதுபூ⁴தப்ராரப்³த⁴ஶேஷோ(அ)வர்தத . தத꞉ ஸாத⁴னஸம்பத்தௌ ஸத்யாமபி நாபூ⁴ஜ்ஜ்ஞானம் . த்ருʼதீயே ஜன்மன்யந்தரேணைவோபதே³ஶம்ʼ ப்ராக³னுஷ்டி²தவிசாரப³லாதே³வாபரோக்ஷஜ்ஞானம்ʼ ஸம்ப³பூ⁴வ ..