Click ↓ on your preferred language to read on!
उपदेश साहस्री/ upadesha sAhasrI/ upadeśa sāhasrī/ உபதே³ஶ ஸாஹஸ்ரீ
Chapter 18 : Verses 61-80
प्रसिद्धिर्मूढलोकस्य यदि ग्राह्य निरात्मता ।
लौकायतिक सिद्धान्तः सा चानिष्टा प्रसज्यन्ते ॥ ६१ ॥
अभियुक्तप्रसिद्धिश्चेत् पूर्ववद्युविवेकता ।
गतिशून्यं न वेदोऽयं प्रमाणं सम्वदत्युत ॥ ६२ ॥
आदर्शे मुख सामान्यं मुखस्येष्टं हि मानवैः ।
मुखस्य प्रतिबिम्बो हि मुखाकारेण दृश्यते ॥ ६३ ॥
यत्र यस्यावभासस्तु तयोरेवाविवेकितः ।
जानातीति किर्यां सर्वो लोको वक्ति स्वभावतः ॥ ६४ ॥
बुद्धेः कर्तृत्वमध्यस्य जानातीति ज्ञ उच्यते ।
तथा चैतन्यमध्यस्य ज्ञत्वं बुद्धेरिहोच्यते ॥ ६५ ॥
स्वरूपं चात्मनो ज्ञानं नित्यं ज्योतिः श्रुतेर्यतः ।
न बुद्ध्या क्रियते तस्मात् नात्मनान्येन वा सदा ॥ ६६ ॥
देहेऽहम्प्रत्ययो यद्वज्जानातीति च लौकिकाः ।
वदन्ति ज्ञानकर्तृत्वं तद्वद् बुद्धेस्तथात्मनः ॥ ६७ ॥
बौद्धैस्तु प्रत्ययैरेवं क्रियमाणैश्च चिन्निभैः ।
मोहिताः क्रियते ज्ञानम् इत्याहुस्तार्क्किका जनाः ॥ ६८ ॥
तस्माज्ज्ञाभासबुद्धीनाम् अविवेकात्प्रवर्त्तिताः ।
जानातीत्यादिशब्दश्च प्रत्ययो या च तत्स्मृतिः ॥ ६९ ॥
आदर्शानुविधायित्वं छायाया अस्यते मुखे ।
बुद्धिधर्मानुकारित्वं ज्ञाभासस्य तथेष्यते ॥ ७० ॥
बुद्धेस्तु प्रत्ययास्तस्माद् आत्माभासेन दीपिताः ।
ग्राहका इव भासन्ते दहन्तीवोल्मुकादयः ॥ ७१ ॥
स्वयमेवावभास्यन्ते ग्राहकाः स्वयमेव च ।
इत्येवं ग्राहकास्तित्वं प्रतिषिद्ध्यन्ति सौगताः ॥ ७२ ॥
यद्येवं नान्यदृश्यास्ते किं तद्वारणमुच्यताम् ।
भावाभावौ हि तेषां यौ नान्यग्राह्यौ सता यदि ॥ ७३ ॥
अन्वयी ग्राहकस्तेषां इत्येतदपि तत्समम् ।
अचितित्वस्य तुल्यत्वाद् अन्यस्मिन् ग्राहके सति ॥ ७४ ॥
अध्यक्षस्य समीपे तु सिद्धिः स्यादिति चेन्मतम् ।
नाध्यक्षेऽनुपकारित्वादन्यत्रापि प्रसङ्गतः ॥७५ ॥
अर्थी दुःखी च यः श्रोता स त्वध्यक्षोऽथवेतरः ।
अध्यक्षस्य च दुःखित्वम् अर्थित्वं च न ते मतम् ॥ ७६ ॥
कर्ताध्यक्षः सदस्मीति नैव सद्ग्रहमर्हति ।
सदेवासीति मिथ्योक्तिः श्रुतेरपि न युज्यते ॥ ७७ ॥
अविविच्चोभयं वक्ति श्रुतिश्चेत्स्याद्ग्रहस्तथा ।
अस्मदस्तु विविच्यैव त्वमेवेति वदेद्यदि ॥ ७८ ॥
प्रत्ययान्वयिनिष्ठित्वम् उक्तदोषः प्रसज्यते ।
त्वमित्यध्यक्ष निष्ठश्चेद् अहमध्यक्षयोः कथम् ॥ ७९ ॥
द्रष्टृ दृश्यत्व संबन्धो यद्यध्यक्षेऽक्रिये कथम् ॥ ८० ॥
Top ↑
Chapter 18 : Verses 61-80
prasiddhirmUDhalokasya yadi grAhya nirAtmatA .
laukAyatika siddhAntaH sA chAniShTA prasajyante ..
61 ..
abhiyuktaprasiddhishchet pUrvavadyuvivekatA .
gatishUnyaM na vedo.ayaM pramANaM samvadatyuta ..
62 ..
Adarshe mukha sAmAnyaM mukhasyeShTaM hi mAnavaiH .
mukhasya pratibimbo hi mukhAkAreNa dR^ishyate .. 63
..
yatra yasyAvabhAsastu tayorevAvivekitaH .
jAnAtIti kiryAM sarvo loko vakti svabhAvataH .. 64
..
buddheH kartR^itvamadhyasya jAnAtIti GYa uchyate .
tathA chaitanyamadhyasya GYatvaM buddherihochyate
.. 65 ..
svarUpaM chAtmano GYAnaM nityaM jyotiH shruteryataH
.
na buddhyA kriyate tasmAt nAtmanAnyena vA sadA ..
66 ..
dehe.ahampratyayo yadvajjAnAtIti cha laukikAH .
vadanti GYAnakartR^itvaM tadvad buddhestathAtmanaH
.. 67 ..
bauddhaistu pratyayairevaM kriyamANaishcha
chinnibhaiH .
mohitAH kriyate GYAnam ityAhustArkkikA janAH .. 68
..
tasmAjGYAbhAsabuddhInAm avivekAtpravarttitAH .
jAnAtItyAdishabdashcha pratyayo yA cha tatsmR^itiH
.. 69 ..
AdarshAnuvidhAyitvaM ChAyAyA asyate mukhe .
buddhidharmAnukAritvaM GYAbhAsasya tatheShyate ..
70 ..
buddhestu pratyayAstasmAd AtmAbhAsena dIpitAH .
grAhakA iva bhAsante dahantIvolmukAdayaH .. 71 ..
svayamevAvabhAsyante grAhakAH svayameva cha .
ityevaM grAhakAstitvaM pratiShiddhyanti saugatAH ..
72 ..
yadyevaM nAnyadR^ishyAste kiM tadvAraNamuchyatAm .
bhAvAbhAvau hi teShAM yau nAnyagrAhyau satA yadi ..
73 ..
anvayI grAhakasteShAM ityetadapi tatsamam .
achititvasya tulyatvAd anyasmin grAhake sati .. 74
..
adhyakShasya samIpe tu siddhiH syAditi chenmatam .
nAdhyakShe.anupakAritvAdanyatrApi prasa~NgataH ..75
..
arthI duHkhI cha yaH shrotA sa
tvadhyakSho.athavetaraH .
adhyakShasya cha duHkhitvam arthitvaM cha na te
matam .. 76 ..
kartAdhyakShaH sadasmIti naiva sadgrahamarhati .
sadevAsIti mithyoktiH shruterapi na yujyate .. 77
..
avivichchobhayaM vakti shrutishchetsyAdgrahastathA
.
asmadastu vivichyaiva tvameveti vadedyadi .. 78 ..
pratyayAnvayiniShThitvam uktadoShaH prasajyate .
tvamityadhyakSha niShThashched ahamadhyakShayoH
katham .. 79 ..
draShTR^i dR^ishyatva saMbandho
yadyadhyakShe.akriye katham .. 80 ..
Chapter 18 : Verses 61-80
prasiddhirmūḍhalokasya yadi grāhya nirātmatā .
laukāyatika siddhāntaḥ sā cāniṣṭā prasajyante .. 61 ..
abhiyuktaprasiddhiścet pūrvavadyuvivekatā .
gatiśūnyaṃ na vedo’yaṃ pramāṇaṃ samvadatyuta .. 62 ..
ādarśe mukha sāmānyaṃ mukhasyeṣṭaṃ hi mānavaiḥ .
mukhasya pratibimbo hi mukhākāreṇa dṛśyate .. 63 ..
yatra yasyāvabhāsastu tayorevāvivekitaḥ .
jānātīti kiryāṃ sarvo loko vakti svabhāvataḥ .. 64 ..
buddheḥ kartṛtvamadhyasya jānātīti jña ucyate .
tathā caitanyamadhyasya jñatvaṃ buddherihocyate .. 65 ..
svarūpaṃ cātmano jñānaṃ nityaṃ jyotiḥ śruteryataḥ .
na buddhyā kriyate tasmāt nātmanānyena vā sadā .. 66 ..
dehe’hampratyayo yadvajjānātīti ca laukikāḥ .
vadanti jñānakartṛtvaṃ tadvad buddhestathātmanaḥ .. 67 ..
bauddhaistu pratyayairevaṃ kriyamāṇaiśca cinnibhaiḥ .
mohitāḥ kriyate jñānam ityāhustārkkikā janāḥ .. 68 ..
tasmājjñābhāsabuddhīnām avivekātpravarttitāḥ .
jānātītyādiśabdaśca pratyayo yā ca tatsmṛtiḥ .. 69 ..
ādarśānuvidhāyitvaṃ chāyāyā asyate mukhe .
buddhidharmānukāritvaṃ jñābhāsasya tatheṣyate .. 70 ..
buddhestu pratyayāstasmād ātmābhāsena dīpitāḥ .
grāhakā iva bhāsante dahantīvolmukādayaḥ .. 71 ..
svayamevāvabhāsyante grāhakāḥ svayameva ca .
ityevaṃ grāhakāstitvaṃ pratiṣiddhyanti saugatāḥ .. 72 ..
yadyevaṃ nānyadṛśyāste kiṃ tadvāraṇamucyatām .
bhāvābhāvau hi teṣāṃ yau nānyagrāhyau satā yadi .. 73 ..
anvayī grāhakasteṣāṃ ityetadapi tatsamam .
acititvasya tulyatvād anyasmin grāhake sati .. 74 ..
adhyakṣasya samīpe tu siddhiḥ syāditi cenmatam .
nādhyakṣe’nupakāritvādanyatrāpi prasaṅgataḥ ..75 ..
arthī duḥkhī ca yaḥ śrotā sa tvadhyakṣo’thavetaraḥ .
adhyakṣasya ca duḥkhitvam arthitvaṃ ca na te matam .. 76 ..
kartādhyakṣaḥ sadasmīti naiva sadgrahamarhati .
sadevāsīti mithyoktiḥ śruterapi na yujyate .. 77 ..
aviviccobhayaṃ vakti śrutiścetsyādgrahastathā .
asmadastu vivicyaiva tvameveti vadedyadi .. 78 ..
pratyayānvayiniṣṭhitvam uktadoṣaḥ prasajyate .
tvamityadhyakṣa niṣṭhaśced ahamadhyakṣayoḥ katham .. 79 ..
draṣṭṛ dṛśyatva saṃbandho yadyadhyakṣe’kriye katham .. 80 ..
Chapter 18 : Verses 61-80
ப்ரஸித்³தி⁴ர்மூட⁴லோகஸ்ய யதி³ க்³ராஹ்ய நிராத்மதா .
லௌகாயதிக ஸித்³தா⁴ந்த꞉ ஸா சாநிஷ்டா ப்ரஸஜ்யந்தே .. 61 ..
அபி⁴யுக்தப்ரஸித்³தி⁴ஶ்சேத் பூர்வவத்³யுவிவேகதா .
க³திஶூன்யம் ந வேதோ³(அ)யம் ப்ரமாணம் ஸம்வத³த்யுத .. 62 ..
ஆத³ர்ஶே முக² ஸாமான்யம் முக²ஸ்யேஷ்டம் ஹி மானவை꞉ .
முக²ஸ்ய ப்ரதிபி³ம்போ³ ஹி முகா²காரேண த்³ருஶ்யதே .. 63 ..
யத்ர யஸ்யாவபா⁴ஸஸ்து தயோரேவாவிவேகித꞉ .
ஜானாதீதி கிர்யாம் ஸர்வோ லோகோ வக்தி ஸ்வபா⁴வத꞉ .. 64 ..
பு³த்³தே⁴꞉ கர்த்ருத்வமத்⁴யஸ்ய ஜானாதீதி ஜ்ஞ உச்யதே .
ததா² சைதன்யமத்⁴யஸ்ய ஜ்ஞத்வம் பு³த்³தே⁴ரிஹோச்யதே .. 65 ..
ஸ்வரூபம் சாத்மனோ ஜ்ஞானம் நித்யம் ஜ்யோதி꞉ ஶ்ருதேர்யத꞉ .
ந பு³த்³த்⁴யா க்ரியதே தஸ்மாத் நாத்மனான்யேன வா ஸதா³ .. 66 ..
தே³ஹே(அ)ஹம்ப்ரத்யயோ யத்³வஜ்ஜானாதீதி ச லௌகிகா꞉ .
வத³ந்தி ஜ்ஞானகர்த்ருத்வம் தத்³வத்³ பு³த்³தே⁴ஸ்ததா²த்மன꞉ .. 67 ..
பௌ³த்³தை⁴ஸ்து ப்ரத்யயைரேவம் க்ரியமாணைஶ்ச சின்னிபை⁴꞉ .
மோஹிதா꞉ க்ரியதே ஜ்ஞானம் இத்யாஹுஸ்தார்க்கிகா ஜனா꞉ .. 68 ..
தஸ்மாஜ்ஜ்ஞாபா⁴ஸபு³த்³தீ⁴னாம் அவிவேகாத்ப்ரவர்த்திதா꞉ .
ஜானாதீத்யாதி³ஶப்³த³ஶ்ச ப்ரத்யயோ யா ச தத்ஸ்ம்ருதி꞉ .. 69 ..
ஆத³ர்ஶானுவிதா⁴யித்வம் சா²யாயா அஸ்யதே முகே² .
பு³த்³தி⁴த⁴ர்மானுகாரித்வம் ஜ்ஞாபா⁴ஸஸ்ய ததே²ஷ்யதே .. 70 ..
பு³த்³தே⁴ஸ்து ப்ரத்யயாஸ்தஸ்மாத்³ ஆத்மாபா⁴ஸேன தீ³பிதா꞉ .
க்³ராஹகா இவ பா⁴ஸந்தே த³ஹந்தீவோல்முகாத³ய꞉ .. 71 ..
ஸ்வயமேவாவபா⁴ஸ்யந்தே க்³ராஹகா꞉ ஸ்வயமேவ ச .
இத்யேவம் க்³ராஹகாஸ்தித்வம் ப்ரதிஷித்³த்⁴யந்தி ஸௌக³தா꞉ .. 72 ..
யத்³யேவம் நான்யத்³ருஶ்யாஸ்தே கிம் தத்³வாரணமுச்யதாம் .
பா⁴வாபா⁴வௌ ஹி தேஷாம் யௌ நான்யக்³ராஹ்யௌ ஸதா யதி³ .. 73 ..
அன்வயீ க்³ராஹகஸ்தேஷாம் இத்யேதத³பி தத்ஸமம் .
அசிதித்வஸ்ய துல்யத்வாத்³ அன்யஸ்மின் க்³ராஹகே ஸதி .. 74 ..
அத்⁴யக்ஷஸ்ய ஸமீபே து ஸித்³தி⁴꞉ ஸ்யாதி³தி சேன்மதம் .
நாத்⁴யக்ஷே(அ)னுபகாரித்வாத³ன்யத்ராபி ப்ரஸங்க³த꞉ ..75 ..
அர்தீ² து³꞉கீ² ச ய꞉ ஶ்ரோதா ஸ த்வத்⁴யக்ஷோ(அ)த²வேதர꞉ .
அத்⁴யக்ஷஸ்ய ச து³꞉கி²த்வம் அர்தி²த்வம் ச ந தே மதம் .. 76 ..
கர்தாத்⁴யக்ஷ꞉ ஸத³ஸ்மீதி நைவ ஸத்³க்³ரஹமர்ஹதி .
ஸதே³வாஸீதி மித்²யோக்தி꞉ ஶ்ருதேரபி ந யுஜ்யதே .. 77 ..
அவிவிச்சோப⁴யம் வக்தி ஶ்ருதிஶ்சேத்ஸ்யாத்³க்³ரஹஸ்ததா² .
அஸ்மத³ஸ்து விவிச்யைவ த்வமேவேதி வதே³த்³யதி³ .. 78 ..
ப்ரத்யயான்வயிநிஷ்டி²த்வம் உக்ததோ³ஷ꞉ ப்ரஸஜ்யதே .
த்வமித்யத்⁴யக்ஷ நிஷ்ட²ஶ்சேத்³ அஹமத்⁴யக்ஷயோ꞉ கத²ம் .. 79 ..
த்³ரஷ்ட்ரு த்³ருஶ்யத்வ ஸம்ப³ந்தோ⁴ யத்³யத்⁴யக்ஷே(அ)க்ரியே கத²ம் .. 80 ..