विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
जलेनोत्पन्नौ वृक्षो जलेन रक्ष्यते। जलसंबन्धाभावे वृद्धोऽपि वृक्षः शुष्यति, तथा कर्मोपासनाभ्यामुत्पन्नं ज्ञानं कर्मोपासनाभ्यां रक्षितं भवति। यदि ज्ञानी कर्मोपासने न कुर्यात्तदा पुनरप्यन्तःकरणमशुद्धं चञ्चलं च भवेत्। शुष्कभूमौ वृक्ष इवाशुद्धे चञ्चले चान्तःकरणे पूर्वोत्पन्नमपि ज्ञानं नश्येत्। तस्माज्ज्ञानवानपि कर्मोपासने अनुतिष्ठेत् इति। तन्न युज्यते – आभाससहिते अथवा चैतन्यविशेष्टेऽन्तःकरणे ‘अहमसङ्गं ब्रह्मैवास्मि’ इति या वृत्तिरुदेति सैव वेदान्तस्य फलरूपं ज्ञानम्। तच्च कर्मोपासने विना स्वयमेव नश्यति। अथवा चैतन्यस्वरूपे ज्ञाने लीनं भवति।
अथ यद्युच्यते – ‘स्वरूपभूतं ज्ञानं नित्यम्; तस्मात्तस्य नाशो वा रक्षणं वा न युज्यते। परं तु वेदान्तफलभूतं ब्रह्मविद्यारूपं ज्ञानं कर्मोपासनाभ्यामुत्पद्यते। कर्मोपासनपरित्यागे उत्पन्नापि ब्रह्मविद्या नश्यति। तस्मात्तस्यपि रक्षणायकर्मोपासने ज्ञानिनाप्यनुष्ठेये’ इति। तदपि न संभवति। (१) सकृदुत्पन्नया अन्तःकरणस्य ब्रह्माकार वृत्त्या तत्क्षणे एवाज्ञानभ्रान्त्योर्नाशरूपं फलं सिद्ध्यति। अज्ञानभ्रान्तयोर्नाशानन्तरं पुरनपि वृत्तेः संरक्षणे नास्त्युपयोगः। (२) कर्मोपासनाभ्यामन्तःकरणवृत्तेः संरक्षणमप्ययुक्तमेव। तथाहि – कर्मोपासनयोरनुष्ठाणे क्रियमाणे कर्मोपासन सामग्रीविषयकवृत्तिरूपं ज्ञानमेव भवेत्। न तु ब्रह्मज्ञानम्। वृत्त्यन्तरोत्पत्तौ प्रथमा वृत्तिर्नावतिष्ठेतेति नियमात्। तस्मात्कर्मोपासने ज्ञानरूपवृत्त्युत्पत्तौ परम्परया हेतू भवतः। उत्पन्नवृत्तेस्तु विरोधिनी ते। तस्मात्कर्मोपासनाभ्यां ज्ञानरक्षणं न युज्यते।
(आ- ४०५-४०६) ज्ञानिनः पापचाञ्चल्ययोरभावात्तस्य कर्मोपासने अनुपयुक्ते –
(४०५) शुभकर्मत्यागेनाशुभकर्मानुष्ठानेन वा ज्ञानिनः पापासंभवः –
यदुक्तं ‘ज्ञानिनः कर्मत्यागेन पापं संभवेत्’ इति। तदयुक्तम्। तथाहि, (१) शुभकर्मत्यागः १ पापहेत्तुर्न भवति। किन्तु निषिद्धकर्मानुष्ठानमेव पापहेतुः। भाष्यकारादिभिरयमर्थो बहुधा प्रतिपादितः। तस्मात्कर्मत्यागेन पापं न संभवेत्। (२) ज्ञानिनः सर्वप्रकारैः पापासंभव एव। तथाहि –
१ – “नासतो विद्यते भावः।” (भ गी २-१६) “कथमसतः सजायेत।” (छा ६-२-२) इत्यादिवचनेभ्यो नाभावाद्भावोत्पत्तिः संभवति
jalenotpannau vR^ikSho jalena rakShyate. jalasaMbandhaabhaave vR^iddho.api vR^ikShaH shuShyati, tathaa karmopaasanaabhyaamutpannaM GYaanaM karmopaasanaabhyaaM rakShitaM bhavati. yadi GYaanii karmopaasane na kuryaattadaa punarapyantaHkaraNamashuddhaM cha~nchalaM cha bhavet. shuShkabhUmau vR^ikSha ivaashuddhe cha~nchale chaantaHkaraNe pUrvotpannamapi GYaanaM nashyet. tasmaajGYaanavaanapi karmopaasane anutiShThet iti. tanna yujyate – aabhaasasahite athavaa chaitanyavisheShTe.antaHkaraNe ‘ahamasa~NgaM brahmaivaasmi’ iti yaa vR^ittirudeti saiva vedaantasya phalarUpaM GYaanam. tachcha karmopaasane vinaa svayameva nashyati. athavaa chaitanyasvarUpe GYaane lInaM bhavati.
atha yadyuchyate – ‘svarUpabhUtaM GYaanaM nityam; tasmaattasya naasho vaa rakShaNaM vaa na yujyate. paraM tu vedaantaphalabhUtaM brahmavidyaarUpaM GYaanaM karmopAsanAbhyAmutpadyate. karmopAsanaparityAge utpannApi brahmavidyA nashyati. tasmAttasyapi rakShaNAyakarmopAsane GYAninApyanuShTheye’ iti. tadapi na saMbhavati. (1) sakR^idutpannayA antaHkaraNasya brahmAkAra vR^ittyA tatkShaNe evAGYaanabhrAntyornAsharUpaM phalaM siddhyati. aGYAnabhrAntayornAshAnantaraM puranapi vR^itteH saMrakShaNe naastyupayogaH. (2) karmopAsanAbhyAm-antaHkaraNavR^itteH saMrakShaNamapyayuktameva. tathAhi – karmopAsanayoranuShThANe kriyamANe karmopAsana sAmagrIviShayakavR^ittirUpaM GYaanameva bhavet. na tu brahmaGYaanam. vR^ittyantarotpattau prathamA vR^ittirnaavatiShTheteti niyamAt. tasmAtkarmopAsane GYAnarUpavR^ittyutpattau paramparayA hetU bhavataH. utpannavR^ittestu virodhinI te. tasmAtkarmopAsanAbhyAM GYAnarakShaNaM na yujyate.
(A- 405-406) GYAninaH pApachA~nchalyayorabhAvAttasya karmopAsane anupayukte –
(405) shubhakarmatyAgenAshubhakarmAnuShThAnena vA GYAninaH pApAsaMbhavaH –
yaduktaM ‘GYAninaH karmatyAgena pApaM saMbhavet’ iti. tadayuktam. tathAhi, (1) shubhakarmatyAgaH 1 pApahetturna bhavati. kintu niShiddhakarmAnuShThAnameva pApahetuH. bhAShyakArAdibhirayamartho bahudhA pratipAditaH. tasAtkarmatyAgena pApaM na saMbhavet. (2) GYAninaH sarvaprakAraiH pApAsaMbhava eva. tathAhi –
1 – “nAsato vidyate bhAvaH.” (bha gI 2-16) “kathamasataH sajAyeta.” (ChA 6-2-2) ityAdivachanebhyo nAbhAvAdbhAvotpattiH saMbhavati
jalenotpannau vṛkṣo jalena rakṣyate। jalasaṃbandhābhāve vṛddho’pi vṛkṣaḥ śuṣyati, tathā karmopāsanābhyāmutpannaṃ jñānaṃ karmopāsanābhyāṃ rakṣitaṃ bhavati। yadi jñānī karmopāsane na kuryāttadā punarapyantaḥkaraṇamaśuddhaṃ cañcalaṃ ca bhavet। śuṣkabhūmau vṛkṣa ivāśuddhe cañcale cāntaḥkaraṇe pūrvotpannamapi jñānaṃ naśyet। tasmājjñānavānapi karmopāsane anutiṣṭhet iti। tanna yujyate – ābhāsasahite athavā caitanyaviśeṣṭe’ntaḥkaraṇe ‘ahamasaṅgaṃ brahmaivāsmi’ iti yā vṛttirudeti saiva vedāntasya phalarūpaṃ jñānam। tacca karmopāsane vinā svayameva naśyati। athavā caitanyasvarūpe jñāne līnaṃ bhavati।
atha yadyucyate – ‘svarūpabhūtaṃ jñānaṃ nityam; tasmāttasya nāśo vā rakṣaṇaṃ vā na yujyate। paraṃ tu vedāntaphalabhūtaṃ brahmavidyārūpaṃ jñānaṃ karmopāsanābhyāmutpadyate। karmopāsanaparityāge utpannāpi brahmavidyā naśyati। tasmāttasyapi rakṣaṇāyakarmopāsane jñānināpyanuṣṭheye’ iti। tadapi na saṃbhavati। (1) sakṛdutpannayā antaḥkaraṇasya brahmākāra vṛttyā tatkṣaṇe evājñānabhrāntyornāśarūpaṃ phalaṃ siddhyati। ajñānabhrāntayornāśānantaraṃ puranapi vṛtteḥ saṃrakṣaṇe nāstyupayogaḥ। (2) karmopāsanābhyām-antaḥkaraṇavṛtteḥ saṃrakṣaṇamapyayuktameva। tathāhi – karmopāsanayoranuṣṭhāṇe kriyamāṇe karmopāsana sāmagrīviṣayakavṛttirūpaṃ jñānameva bhavet। na tu brahmajñānam। vṛttyantarotpattau prathamā vṛttirnāvatiṣṭheteti niyamāt। tasmātkarmopāsane jñānarūpavṛttyutpattau paramparayā hetū bhavataḥ। utpannavṛttestu virodhinī te। tasmātkarmopāsanābhyāṃ jñānarakṣaṇaṃ na yujyate।
(ā- 405-406) jñāninaḥ pāpacāñcalyayorabhāvāttasya karmopāsane anupayukte –
(405) śubhakarmatyāgenāśubhakarmānuṣṭhānena vā jñāninaḥ pāpāsaṃbhavaḥ –
yaduktaṃ ‘jñāninaḥ karmatyāgena pāpaṃ saṃbhavet’ iti। tadayuktam। tathāhi, (1) śubhakarmatyāgaḥ 1 pāpahetturna bhavati। kintu niṣiddhakarmānuṣṭhānameva pāpahetuḥ। bhāṣyakārādibhirayamartho bahudhā pratipāditaḥ। tasmātkarmatyāgena pāpaṃ na saṃbhavet। (2) jñāninaḥ sarvaprakāraiḥ pāpāsaṃbhava eva। tathāhi –
1 – “nāsato vidyate bhāvaḥ।” (bha gī 2-16) “kathamasataḥ sajāyeta।” (chā 6-2-2) ityādivacanebhyo nābhāvādbhāvotpattiḥ saṃbhavati
ஜலேனோத்பன்னௌ வ்ருʼக்ஷோ ஜலேன ரக்ஷ்யதே. ஜலஸம்ப³ந்தா⁴பா⁴வே வ்ருʼத்³தோ⁴(அ)பி வ்ருʼக்ஷ꞉ ஶுஷ்யதி, ததா² கர்மோபாஸநாப்⁴யாமுத்பன்னம்ʼ ஜ்ஞானம்ʼ கர்மோபாஸநாப்⁴யாம்ʼ ரக்ஷிதம்ʼ ப⁴வதி. யதி³ ஜ்ஞானீ கர்மோபாஸனே ந குர்யாத்ததா³ புனரப்யந்த꞉கரணமஶுத்³த⁴ம்ʼ சஞ்சலம்ʼ ச ப⁴வேத். ஶுஷ்கபூ⁴மௌ வ்ருʼக்ஷ இவாஶுத்³தே⁴ சஞ்சலே சாந்த꞉கரணே பூர்வோத்பன்னமபி ஜ்ஞானம்ʼ நஶ்யேத். தஸ்மாஜ்ஜ்ஞானவானபி கர்மோபாஸனே அனுதிஷ்டே²த் இதி. தன்ன யுஜ்யதே – ஆபா⁴ஸஸஹிதே அத²வா சைதன்யவிஶேஷ்டே(அ)ந்த꞉கரணே ‘அஹமஸங்க³ம்ʼ ப்³ரஹ்மைவாஸ்மி’ இதி யா வ்ருʼத்திருதே³தி ஸைவ வேதா³ந்தஸ்ய ப²லரூபம்ʼ ஜ்ஞானம். தச்ச கர்மோபாஸனே வினா ஸ்வயமேவ நஶ்யதி. அத²வா சைதன்யஸ்வரூபே ஜ்ஞானே லீனம்ʼ ப⁴வதி.
அத² யத்³யுச்யதே – ‘ஸ்வரூபபூ⁴தம்ʼ ஜ்ஞானம்ʼ நித்யம்; தஸ்மாத்தஸ்ய நாஶோ வா ரக்ஷணம்ʼ வா ந யுஜ்யதே. பரம்ʼ து வேதா³ந்தப²லபூ⁴தம்ʼ ப்³ரஹ்மவித்³யாரூபம்ʼ ஜ்ஞானம்ʼ கர்மோபாஸநாப்⁴யாமுத்பத்³யதே. கர்மோபாஸனபரித்யாகே³ உத்பன்னாபி ப்³ரஹ்மவித்³யா நஶ்யதி. தஸ்மாத்தஸ்யபி ரக்ஷணாயகர்மோபாஸனே ஜ்ஞானினாப்யனுஷ்டே²யே’ இதி. தத³பி ந ஸம்ப⁴வதி. (1) ஸக்ருʼது³த்பன்னயா அந்த꞉கரணஸ்ய ப்³ரஹ்மாகார வ்ருʼத்த்யா தத்க்ஷணே ஏவாஜ்ஞானப்⁴ராந்த்யோர்நாஶரூபம்ʼ ப²லம்ʼ ஸித்³த்⁴யதி. அஜ்ஞானப்⁴ராந்தயோர்நாஶானந்தரம்ʼ புரனபி வ்ருʼத்தே꞉ ஸம்ʼரக்ஷணே நாஸ்த்யுபயோக³꞉. (2) கர்மோபாஸநாப்⁴யாமந்த꞉கரணவ்ருʼத்தே꞉ ஸம்ʼரக்ஷணமப்யயுக்தமேவ. ததா²ஹி – கர்மோபாஸனயோரனுஷ்டா²ணே க்ரியமாணே கர்மோபாஸன ஸாமக்³ரீவிஷயகவ்ருʼத்திரூபம்ʼ ஜ்ஞானமேவ ப⁴வேத். ந து ப்³ரஹ்மஜ்ஞானம். வ்ருʼத்த்யந்தரோத்பத்தௌ ப்ரத²மா வ்ருʼத்திர்னாவதிஷ்டே²தேதி நியமாத். தஸ்மாத்கர்மோபாஸனே ஜ்ஞானரூபவ்ருʼத்த்யுத்பத்தௌ பரம்பரயா ஹேதூ ப⁴வத꞉. உத்பன்னவ்ருʼத்தேஸ்து விரோதி⁴னீ தே. தஸ்மாத்கர்மோபாஸநாப்⁴யாம்ʼ ஜ்ஞாநரக்ஷணம்ʼ ந யுஜ்யதே.
(ஆ- 405-406) ஜ்ஞானின꞉ பாபசாஞ்சல்யயோரபா⁴வாத்தஸ்ய கர்மோபாஸனே அனுபயுக்தே –
(405) ஶுப⁴கர்மத்யாகே³நாஶுப⁴கர்மானுஷ்டா²னேன வா ஜ்ஞானின꞉ பாபாஸம்ப⁴வ꞉ –
யது³க்தம்ʼ ‘ஜ்ஞானின꞉ கர்மத்யாகே³ன பாபம்ʼ ஸம்ப⁴வேத்’ இதி. தத³யுக்தம். ததா²ஹி, (1) ஶுப⁴கர்மத்யாக³꞉ 1 பாபஹேத்துர்ன ப⁴வதி. கிந்து நிஷித்³த⁴கர்மானுஷ்டா²னமேவ பாபஹேது꞉. பா⁴ஷ்யகாராதி³பி⁴ரயமர்தோ² ப³ஹுதா⁴ ப்ரதிபாதி³த꞉. தஸ்மாத்கர்மத்யாகே³ன பாபம்ʼ ந ஸம்ப⁴வேத். (2) ஜ்ஞானின꞉ ஸர்வப்ரகாரை꞉ பாபாஸம்ப⁴வ ஏவ. ததா²ஹி –
1 – “நாஸதோ வித்³யதே பா⁴வ꞉.” (ப⁴ கீ³ 2-16) “கத²மஸத꞉ ஸஜாயேத.” (சா² 6-2-2) இத்யாதி³வசனேப்⁴யோ நாபா⁴வாத்³பா⁴வோத்பத்தி꞉ ஸம்ப⁴வதி