Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
पुण्यपापे तदाश्रयान्तःकरणम् च परमार्थतो न सन्ति। “अतोऽन्यदार्तम्।” (बृ: ३-७-२३) “न तु तद् द्वितीयमस्ति।” (बृ: ४-३-२३-३0) “यत्र नान्यत्पश्यति।” (छा:७-२४-१) इत्यादिश्रुतिभ्यः। अविद्यया तानि मिथ्या प्रतीयन्ते। साऽविद्या मिथ्याप्रतीतिश्च ज्ञानवतो न स्तः। तस्माच्छुभकर्मत्यागेनाशुभकर्मानुष्ठानेन वा ज्ञानिनः पापं न संभवेत्।
“अहं ब्रह्मेति विज्ञानात्फलकोटिशतार्जितम्।
सञ्चितं विलयं याति प्रबोधात्स्वप्नकर्मवत्॥
यत्कृतं स्वप्नवॆलायां पुण्यं वा पापमुल्बणम्।
सुप्तोत्थितस्य किं तत्स्यात् स्वर्गाय नरकाय वा॥ “
“पुण्यानि पापानि निरीन्द्रियस्य
निश्चेतसो निर्विकृतेर्निराकृतेः। कुतो ममाखण्डसुखानुभूते
ब्रूते ह्यनन्वागतमित्यपि श्रुतिः ॥
हयमेध सहस्राण्यथवा कुरुताद्ब्रह्मतिलक्षाणि।परमार्थविन्न पुण्यैर्न च पापैः स्पृश्यते विमलः॥ ” इत्यभियुक्तोक्तैः।
(४०६) जीवन्मुक्तानन्दस्य ब्रह्माकारवृत्तिरेव कारणं, अतोऽपि ज्ञानिनः कर्मोपासने नापेक्षिते —
अत्रायं सिद्धान्तः – मन्दं दृढं चेति ज्ञानं द्विविधम्। (१) संशयादि सहितं ज्ञानं मन्दम्। (२) संशयादि रहितं ज्ञानं दृढम्। दृढज्ञानवतःकिञ्चिदपि कर्तव्यं नास्ति। सकृदुत्पन्नं संशयादिरहितमन्तःकरणवृत्तिरूपं ज्ञानमेवाविद्यां निश्शेशं नाशयति। आलोक इव तमः। तस्य वृत्ति रूपज्ञानस्य नाशेऽपि सम्यज्ज्ञाते आत्मनि भूयोऽपि भ्रान्तिर्नोदेति। भ्रान्तिकारणाविद्यायाः सकृदुत्पन्नज्ञानेनैव नष्टत्वात्। तस्मात् भ्रातेरविद्यायाश्चाभावात् पुनरपि वृत्ति ज्ञानोत्पत्तौ किञ्चिदपि प्रयोजनं नास्ति।
जीवन्मुक्तानन्दस्यानुवृत्तिसिद्धये यदि कश्चिद्वृत्तिज्ञानस्यावृत्तिमपेक्षते, तदा स भूयोभूयो वेदान्तार्थमनुचिन्तयतु। वेदान्तार्थानुसन्धानबलेनैव
Top ↑
puNyapApe tadAshrayAntaHkaraNam cha pramArthato na santi. “ato.anyadArtam.” (bR^i: 3-7-23) “na tu taddvitIyamasti.” (bR^i: 4-3-23-30) “yatra nAnyatpashyati.” (ChA:7-24-1) ityAdishrutibhyaH. avidyayA tAni mithyA pratIyante. sA.avidyA mithyApratItishcha GYAnavato na staH. tasmAchChubhakarmatyAgenAshubha- karmAnuShThAnena vA GYAninaH pApaM na saMbhavet.
ahaM brahmeti viGYAnAtphalakoTishatArjitam.
sa~nchitaM vilayaM yAti prabodhAtsvapnakarmavat..
yatkR^itaM svapnavElAyAM puNyaM vA pApamulbaNam.
suptotthitasya kiM tatsyAt svargAya narakAya vA..
puNyAni pApAni nirIndriyasya
nishchetaso nirvikR^iternirAkR^iteH.
kuto mamAkhaNDasukhAnubhUte brUte
hyananvAgatamityapi shrutiH ..
hayamedha sahasrANyathavA kurutAdbrahmatilakShANi. paramArthavinna puNyairna cha pApaiH spR^ishyate vimalaH.. ityabhiyuktoktaiH.
(406) jIvanmuktAnandasya brahmAkAravR^ittireva kAraNaM, ato.api GYAninaH karmopAsane nApekShite —
atrAyaM siddhAntaH – mandaM dR^iDhaM cheti GYAnaM dvividham. (1) saMshayAdi sahitaM GYAnaM mandam. (2) saMshayAdi rahitaM GYAnaM dR^iDham. dR^iDhaGYAnavataH ki~nchidapi kartavyaM nAsti. sakR^idutpannaM saMshayAdirahitamantaHkaraNa-vR^ittirUpaM GYAnamevAvidyAM nishsheshaM nAshayati. Aloka iva tamaH. tasya vR^itti rUpaGYAnasya nAshe.api samyajGYAte Atmani bhUyo.api bhrAntirnodeti. bhrAntikAraNAvidyAyAH sakR^idutpannaGYAnenaiva naShTatvAt. tasmAt bhrAteravidyAyAshchAbhAvAt punarapi vR^itti GYAnotpattau ki~nchidapi prayojanaM nAsti.
jIvanmuktAnandasyAnuvR^ittisiddhaye yadi kashchidvR^ittiGYAnasyAvR^ittimapekShate, tadA sa bhUyobhUyo vedAntArthamanuchintayatu. vedAntArthAnusandhAnabalenaiva.
puṇyapāpe tadāśrayāntaḥkaraṇam ca paramārthato na santi. “ato’nyadārtam.” (bṛ: 3-7-23) “na tu tad dvitīyamasti.” (bṛ: 4-3-23-30) “yatra nānyatpaśyati.” (chā:7-24-1) ityādiśrutibhyaḥ. avidyayā tāni mithyā pratīyante. sā’vidyā mithyāpratītiśca jñānavato na staḥ. tasmācchubhakarmatyāgenāśubha-karmānuṣṭhānena vā jñāninaḥ pāpaṃ na saṃbhavet.
“ahaṃ brahmeti vijñānātphalakoṭiśatārjitam.
sañcitaṃ vilayaṃ yāti prabodhātsvapnakarmavat..
yatkṛtaṃ svapnavĕlāyāṃ puṇyaṃ vā pāpamulbaṇam.
suptotthitasya kiṃ tatsyāt svargāya narakāya vā.. “
“puṇyāni pāpāni nirīndriyasya
niścetaso nirvikṛternirākṛteḥ.
kuto mamākhaṇḍasukhānubhūte
brūte hyananvāgatamityapi śrutiḥ ..
hayamedha sahasrāṇyathavā kurutādbrahmatilakṣāṇi. paramārthavinna puṇyairna ca pāpaiḥ spṛśyate vimalaḥ.. ” ityabhiyuktoktaiḥ.
(406) jīvanmuktānandasya brahmākāravṛttireva kāraṇaṃ, ato’pi jñāninaḥ karmopāsane nāpekṣite —
atrāyaṃ siddhāntaḥ – mandaṃ dṛḍhaṃ ceti jñānaṃ dvividham. (1) saṃśayādi sahitaṃ jñānaṃ mandam. (2) saṃśayādi rahitaṃ jñānaṃ dṛḍham. dṛḍhajñānavataḥ kiñcidapi kartavyaṃ nāsti. sakṛdutpannaṃ saṃśayādirahitamantaḥkaraṇavṛttirūpaṃ jñānamevāvidyāṃ niśśeśaṃ nāśayati. āloka iva tamaḥ. tasya vṛtti rūpajñānasya nāśe’pi samyajjñāte ātmani bhūyo’pi bhrāntirnodeti. bhrāntikāraṇāvidyāyāḥ sakṛdutpannajñānenaiva naṣṭatvāt. tasmāt bhrāteravidyāyāścābhāvāt punarapi vṛtti jñānotpattau kiñcidapi prayojanaṃ nāsti.
jīvanmuktānandasyānuvṛttisiddhaye yadi kaścidvṛttijñānasyāvṛttimapekṣate, tadā sa bhūyobhūyo vedāntārthamanucintayatu. vedāntārthānusandhānabalenaiva
புண்யபாபே ததா³ஶ்ரயாந்த꞉கரணம் ச பரமார்த²தோ ந ஸந்தி. “அதோ(அ)ன்யதா³ர்தம்.” (ப்³ருʼ: 3-7-23) “ந து தத்³ த்³விதீயமஸ்தி.” (ப்³ருʼ: 4-3-23-30) “யத்ர நான்யத்பஶ்யதி.” (சா²:7-24-1) இத்யாதி³ஶ்ருதிப்⁴ய꞉. அவித்³யயா தானி மித்²யா ப்ரதீயந்தே. ஸா(அ)வித்³யா மித்²யாப்ரதீதிஶ்ச ஜ்ஞானவதோ ந ஸ்த꞉. தஸ்மாச்சு²ப⁴கர்மத்யாகே³நாஶுப⁴கர்மானுஷ்டா²னேன வா ஜ்ஞானின꞉ பாபம்ʼ ந ஸம்ப⁴வேத்.
“அஹம்ʼ ப்³ரஹ்மேதி விஜ்ஞானாத் ப²லகோடிஶதார்ஜிதம்.
ஸஞ்சிதம்ʼ விலயம்ʼ யாதி ப்ரபோ³தா⁴த்ஸ்வப்னகர்மவத்..
யத்க்ருʼதம்ʼ ஸ்வப்னவெலாயாம்ʼ புண்யம்ʼ வா பாபமுல்ப³ணம்.
ஸுப்தோத்தி²தஸ்ய கிம்ʼ தத்ஸ்யாத் ஸ்வர்கா³ய நரகாய வா.. “
“புண்யானி பாபானி நிரீந்த்³ரியஸ்ய
நிஶ்சேதஸோ நிர்விக்ருʼதேர்நிராக்ருʼதே꞉.
குதோ மமாக²ண்ட³ஸுகா²னுபூ⁴தே
ப்³ரூதே ஹ்யனன்வாக³தமித்யபி ஶ்ருதி꞉ ..
ஹயமேத⁴ ஸஹஸ்ராண்யத²வா குருதாத்³ப்³ரஹ்மதிலக்ஷாணி. பரமார்த²வின்ன புண்யைர்ன ச பாபை꞉ ஸ்ப்ருʼஶ்யதே விமல꞉.. ” இத்யபி⁴யுக்தோக்தை꞉.
(406) ஜீவன்முக்தானந்த³ஸ்ய ப்³ரஹ்மாகாரவ்ருʼத்திரேவ காரணம்ʼ, அதோ(அ)பி ஜ்ஞானின꞉ கர்மோபாஸனே நாபேக்ஷிதே —
அத்ராயம்ʼ ஸித்³தா⁴ந்த꞉ – மந்த³ம்ʼ த்³ருʼட⁴ம்ʼ சேதி ஜ்ஞானம்ʼ த்³விவித⁴ம். (1) ஸம்ʼஶயாதி³ ஸஹிதம்ʼ ஜ்ஞானம்ʼ மந்த³ம். (2) ஸம்ʼஶயாதி³ ரஹிதம்ʼ ஜ்ஞானம்ʼ த்³ருʼட⁴ம். த்³ருʼட⁴ஜ்ஞானவத꞉ கிஞ்சித³பி கர்தவ்யம்ʼ நாஸ்தி. ஸக்ருʼது³த்பன்னம்ʼ ஸம்ʼஶயாதி³ரஹிதமந்த꞉கரணவ்ருʼத்திரூபம்ʼ ஜ்ஞானமேவாவித்³யாம்ʼ நிஶ்ஶேஶம்ʼ நாஶயதி. ஆலோக இவ தம꞉. தஸ்ய வ்ருʼத்தி ரூபஜ்ஞானஸ்ய நாஶே(அ)பி ஸம்யஜ்ஜ்ஞாதே ஆத்மனி பூ⁴யோ(அ)பி ப்⁴ராந்திர்னோதே³தி. ப்⁴ராந்திகாரணாவித்³யாயா꞉ ஸக்ருʼது³த்பன்னஜ்ஞானேனைவ நஷ்டத்வாத். தஸ்மாத் ப்⁴ராதேரவித்³யாயாஶ்சாபா⁴வாத் புனரபி வ்ருʼத்தி ஜ்ஞானோத்பத்தௌ கிஞ்சித³பி ப்ரயோஜனம்ʼ நாஸ்தி.
ஜீவன்முக்தானந்த³ஸ்யானு-வ்ருʼத்திஸித்³த⁴யே யதி³ கஶ்சித்³வ்ருʼத்திஜ்ஞானஸ்யா-வ்ருʼத்திமபேக்ஷதே, ததா³ ஸ பூ⁴யோபூ⁴யோ வேதா³ந்தார்த²மனுசிந்தயது. வேதா³ந்தார்தா²னுஸந்தா⁴னப³லேனைவ