विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
तस्मात् केवलं ज्ञानं मोक्षहेतुः। कर्मोपासनज्ञानानि त्रीणि न मोक्ष कारणानि।
(४०३) कर्मोपासने ज्ञानस्य साधने न मोक्षस्य –
वृक्षदृष्टान्तोऽप्यसङ्गतः –
पूर्वपक्षिणा प्रदर्शितो वृक्षदृष्टान्तोऽसङ्गतः। यद्यपि जलसेचनं वृक्षस्योत्पत्तौ रक्षणे च हेतुस्तथापि फलोत्पत्तौ न हेतुः। तथाहि वृद्धो यो वृक्षस्तस्य जलसेचनं रक्षणायैव न फलाय। जलेन पुष्टो यो वृक्षः स फलहेतुरिति सत्यम्। न तु जलसेचनं फलोत्पत्तिं प्रति हेतुः। एवमेव कर्मोपासने ज्ञानोत्पत्तौ हेतूभवतः, न तु मोक्षे। तस्माज्ज्ञानोत्पत्तेः प्रागेवान्तःकरणस्य शुद्धये चाञ्चल्यनिवृत्तये च कर्मोपासने अनुष्ठेये। ज्ञानोत्पातेरनन्तरं मोक्षनिमित्तं न ते अनुष्ठेये।
ज्ञानोत्पत्तेः पूर्वमप्यन्तःकरणे यावत्पर्यन्तं मलविक्षेपौ स्तस्तावत्पर्यन्तमेव ते अनुष्ठेये। यस्यान्तःकरणं शुद्धं निश्चलं च जातं स जिज्ञासुः श्रवणविरोधिनी कर्मोपासने त्यजेदेव। विविदिषासन्यासं कुर्यादिति यावत्।
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते।
योगारूढस्य तस्यैव शमः कारणमुच्यते॥ (भ गी ६-३)
जिज्ञासायां संप्रवृत्तौ नाद्रियेत्कर्मचोदनाम्।
चित्तस्य शान्तये कर्म न तु वस्तूपलब्धये ॥
वस्तुसिद्धिर्विचारेण नान्यथा कर्मकोटिभिः।
तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ “
इत्यादिवचनेभ्यः। शमः = सन्यासः। मलं नाम पापं। तच्चाशुभवासनाया हेतुः। यावत्पर्यन्तं मलमस्ति तावत्पर्यन्तमशुभवासनाऽस्ति। यदाऽशुभवासना नोदेति तदा मलाभावो निश्चेयः। अन्तःकरणस्य चाञ्चल्यैकाग्र्ये ह्यनुभवसिद्धे। तस्मादुत्तमजिज्ञासोर्विदुषो विषये कर्मोपासने निष्प्रयोजने।
(४०४) कर्मोपासने न ज्ञानरक्षणे उपयुज्येते, ज्ञानविरोधित्वात्तयोः। यदुक्तम् ज्ञानरक्षणनिमित्तम् कर्मोपासने अनुष्ठेये। यथा
(403) karmopaasane GYaanasya saadhane na mokShasya –
vR^ikShadR^iShTaanto.apyasa~NgataH
puurvapakShiNaa pradarshito vR^ikShadR^iShTaanto.asa~NgataH. yadyapi jalasechanaM vR^ikShasyotpattau rakShaNe cha hetustathaapi phalotpattau na hetuH. tathaahi vR^iddho yo vR^ikShastasya jalasechanaM rakShaNaayaiva na phalaaya. jalena puShTo yo vR^ikShaH sa phalaheturiti satyam. na tu jalasechanaM phalotpattiM prati hetuH. evameva karmopaasane GYaanotpattau hetuubhavataH, na tu mokShe. tasmaajGYaanotpatteH praagevaantaHkaraNasya shuddhaye chaa~nchalyanivR^ittaye cha karmopaasane anuShTheye. GYaanotpaateranantaraM mokShanimittaM na te anuShTheye.
GYaanotpatteH puurvamapyantaHkaraNe yaavatparyantaM malavikShepau stastaavatparyantameva te anuShTheye. yasyaantaHkaraNaM shuddhaM nishchalaM cha jaataM sa jiGYaasuH shravaNavirodhinii karmopaasane tyajedeva. vividiShaasanyaasaM kuryaaditi yaavat.
aarurukShormuneryogaM karma kaaraNamuchyate.
yogaaruuDhasya tasyaiva shamaH kaaraNamuchyate.. (bha gii 6-3)
jiGYaasaayaaM saMpravR^ittau naadriyetkarmachodanaam.
chittasya shaantaye karma na tu vastuupalabdhaye ..
vastusiddhirvichaareNa naanyathaa karmakoTibhiH.
tasmaat karma na kurvanti yatayaH paaradarshinaH .. “
ityaadivachanebhyaH. shamaH = sanyaasaH. malaM naama paapaM. tachchaashubhavaasanaayaa hetuH. yaavatparyantaM malamasti taavatparyantamashubhavaasanaa.asti. yadaa.ashubhavaasanaa nodeti tadaa malaabhaavo nishcheyaH. antaHkaraNasya chaa~nchalyaikaagrye hyanubhavasiddhe. tasmaaduttamajiGYaasorviduSho viShaye karmopaasane niShprayojane.
(404) karmopaasane na GYaanarakShaNe upayujyete, GYaanavirodhitvaattayoH. yaduktam GYaanarakShaNanimittam karmopaasane anuShTheye. yathaa.
Top ↑
tasmāt kevalaṃ jñānaṃ mokṣahetuḥ। karmopāsanajñānāni trīṇi na mokṣa kāraṇāni। (403) karmopāsane jñānasya sādhane na mokṣasya –vṛkṣadṛṣṭānto’pyasaṅgataḥ – pūrvapakṣiṇā pradarśito vṛkṣadṛṣṭānto’saṅgataḥ। yadyapi jalasecanaṃ vṛkṣasyotpattau rakṣaṇe ca hetustathāpi phalotpattau na hetuḥ। tathāhi vṛddho yo vṛkṣastasya jalasecanaṃ rakṣaṇāyaiva na phalāya। jalena puṣṭo yo vṛkṣaḥ sa phalaheturiti satyam। na tu jalasecanaṃ phalotpattiṃ prati hetuḥ। evameva karmopāsane jñānotpattau hetūbhavataḥ, na tu mokṣe। tasmājjñānotpatteḥ prāgevāntaḥkaraṇasya śuddhaye cāñcalyanivṛttaye ca karmopāsane anuṣṭheye। jñānotpāteranantaraṃ mokṣanimittaṃ na te anuṣṭheye। jñānotpatteḥ pūrvamapyantaḥkaraṇe yāvatparyantaṃ malavikṣepau stastāvatparyantameva te anuṣṭheye। yasyāntaḥkaraṇaṃ śuddhaṃ niścalaṃ ca jātaṃ sa jijñāsuḥ śravaṇavirodhinī karmopāsane tyajedeva। vividiṣāsanyāsaṃ kuryāditi yāvat। ārurukṣormuneryogaṃ karma kāraṇamucyate। jijñāsāyāṃ saṃpravṛttau nādriyetkarmacodanām। vastusiddhirvicāreṇa nānyathā karmakoṭibhiḥ। tasmāt karma na kurvanti yatayaḥ pāradarśinaḥ ॥ “ ityādivacanebhyaḥ। śamaḥ = sanyāsaḥ। malaṃ nāma pāpaṃ। taccāśubhavāsanāyā hetuḥ। yāvatparyantaṃ malamasti tāvatparyantamaśubhavāsanā’sti। yadā’śubhavāsanā nodeti tadā malābhāvo niśceyaḥ। antaḥkaraṇasya cāñcalyaikāgrye hyanubhavasiddhe। tasmāduttamajijñāsorviduṣo viṣaye karmopāsane niṣprayojane। (404) karmopāsane na jñānarakṣaṇe upayujyete, jñānavirodhitvāttayoḥ। yaduktam jñānarakṣaṇanimittam karmopāsane anuṣṭheye। yathā |
தஸ்மாத் கேவலம்ʼ ஜ்ஞானம்ʼ மோக்ஷஹேது꞉. கர்மோபாஸனஜ்ஞானானி த்ரீணி ந மோக்ஷ காரணானி.
(403) கர்மோபாஸனே ஜ்ஞானஸ்ய ஸாத⁴னே ந மோக்ஷஸ்ய –
வ்ருʼக்ஷத்³ருʼஷ்டாந்தோ(அ)ப்யஸங்க³த꞉ –
பூர்வபக்ஷிணா ப்ரத³ர்ஶிதோ வ்ருʼக்ஷத்³ருʼஷ்டாந்தோ(அ)ஸங்க³த꞉. யத்³யபி ஜலஸேசனம்ʼ வ்ருʼக்ஷஸ்யோத்பத்தௌ ரக்ஷணே ச ஹேதுஸ்ததா²பி ப²லோத்பத்தௌ ந ஹேது꞉. ததா²ஹி வ்ருʼத்³தோ⁴ யோ வ்ருʼக்ஷஸ்தஸ்ய ஜலஸேசனம்ʼ ரக்ஷணாயைவ ந ப²லாய. ஜலேன புஷ்டோ யோ வ்ருʼக்ஷ꞉ ஸ ப²லஹேதுரிதி ஸத்யம். ந து ஜலஸேசனம்ʼ ப²லோத்பத்திம்ʼ ப்ரதி ஹேது꞉. ஏவமேவ கர்மோபாஸனே ஜ்ஞானோத்பத்தௌ ஹேதூப⁴வத꞉, ந து மோக்ஷே. தஸ்மாஜ்ஜ்ஞானோத்பத்தே꞉ ப்ராகே³வாந்த꞉கரணஸ்ய ஶுத்³த⁴யே சாஞ்சல்யநிவ்ருʼத்தயே ச கர்மோபாஸனே அனுஷ்டே²யே. ஜ்ஞானோத்பாதேரனந்தரம்ʼ மோக்ஷநிமித்தம்ʼ ந தே அனுஷ்டே²யே.
ஜ்ஞானோத்பத்தே꞉ பூர்வமப்யந்த꞉கரணே யாவத்பர்யந்தம்ʼ மலவிக்ஷேபௌ ஸ்தஸ்தாவத்பர்யந்தமேவ தே அனுஷ்டே²யே. யஸ்யாந்த꞉கரணம்ʼ ஶுத்³த⁴ம்ʼ நிஶ்சலம்ʼ ச ஜாதம்ʼ ஸ ஜிஜ்ஞாஸு꞉ ஶ்ரவணவிரோதி⁴னீ கர்மோபாஸனே த்யஜேதே³வ. விவிதி³ஷாஸந்யாஸம்ʼ குர்யாதி³தி யாவத்.
ஆருருக்ஷோர்முனேர்யோக³ம்ʼ கர்ம காரணமுச்யதே.
யோகா³ரூட⁴ஸ்ய தஸ்யைவ ஶம꞉ காரணமுச்யதே.. (ப⁴ கீ³ 6-3)
ஜிஜ்ஞாஸாயாம்ʼ ஸம்ப்ரவ்ருʼத்தௌ நாத்³ரியேத்கர்மசோத³னாம். சித்தஸ்ய ஶாந்தயே கர்ம ந து வஸ்தூபலப்³த⁴யே ..
வஸ்துஸித்³தி⁴ர்விசாரேண நான்யதா² கர்மகோடிபி⁴꞉.
தஸ்மாத் கர்ம ந குர்வந்தி யதய꞉ பாரத³ர்ஶின꞉ .. “
இத்யாதி³வசனேப்⁴ய꞉. ஶம꞉ = ஸந்யாஸ꞉. மலம்ʼ நாம பாபம்ʼ. தச்சாஶுப⁴வாஸனாயா ஹேது꞉. யாவத்பர்யந்தம்ʼ மலமஸ்தி தாவத்பர்யந்தமஶுப⁴வாஸனா(அ)ஸ்தி. யதா³(அ)ஶுப⁴வாஸனா நோதே³தி ததா³ மலாபா⁴வோ நிஶ்சேய꞉. அந்த꞉கரணஸ்ய சாஞ்சல்யைகாக்³ர்யே ஹ்யனுப⁴வஸித்³தே⁴. தஸ்மாது³த்தமஜிஜ்ஞாஸோர்விது³ஷோ விஷயே கர்மோபாஸனே நிஷ்ப்ரயோஜனே.
(404) கர்மோபாஸனே ந ஜ்ஞாநரக்ஷணே உபயுஜ்யேதே, ஜ்ஞானவிரோதி⁴த்வாத்தயோ꞉. யது³க்தம் ஜ்ஞாநரக்ஷணநிமித்தம் கர்மோபாஸனே அனுஷ்டே²யே. யதா²