Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 340
बन्धभ्रान्त्यभाव एव सशरीरस्य ज्ञानिनो जीवन्मुक्तिरित्युच्यते। देहादिप्रवृत्तिनिवृत्त्यादौ चिदात्मनि बन्ध्भ्रान्तिर्न ज्ञानिनः सम्भवति। तस्माद्बाह्यप्रवृत्यापि जीवन्मुक्तिर्न निवर्तते। तथापि बाह्यप्रवृत्तौ जीवन्मुक्ते विलक्षणं सुखं न जायते। एकाग्रतापन्नान्तःकरणपरिणामवशादेव तत्सुखं जायते। स चैकाग्रतापरिणामो बाह्यप्रवृत्या प्रतिबध्यते। इत्थं प्रारब्धभेदवशाज्ज्ञानिनोव्यवहारो नानाप्रकारः। परन्तु यस्य प्रारब्धमधिकप्रवृत्तिहेतुः, तस्य तन्मन्द (१) प्रारब्धमित्युच्यते। यतो हि अधिका प्रवृत्तिरेकाग्रताविरोधिनी। अन्तरेण चैकाग्र्यं निरुपाधिकानन्दो न प्रतीयेत। एतच्च समाधिनिरूपणप्रकरणे कतिथम् (२)।
(४८७-४८८) ज्ञानिनो व्यवहारोऽनियतः
(४८७) – १ यदुक्तं ज्ञानिनः सकलानात्मपदार्थेषु मिथ्याबुद्धिसद्भावात् न रागः सम्भवति। अतः प्रवृत्तिरेव नस्यादिति। नैतद्युज्ज्यते। कुतः, यथा देहे मिथ्यात्वबुद्धौ सत्यामपि ज्ञानिनः देहानुकूलभिक्षादौ केवलं प्रारब्धबलात् प्रवृत्तिर्जायते, तथा यस्य ज्ञानिनोऽधिकभोगार्थं प्रारब्धं वर्तते, तस्याधिकापि प्रवृत्तिर्जायेतैव।
यथा च ऐन्द्रजालिकमायां मिथ्येति जानन्तोऽपि तद्दिदृक्षया सर्वे जनाः प्रवर्तन्ते। तथा सर्वेष्वपि पदार्थेषु मिथ्यात्वबुद्धौ सत्यामपि तद्भोगार्थं ज्ञानिनः प्रवर्तन्ते।
(४८८) अत्राक्षेपसमाधाने।
यस्य पुनःयस्मिन् पदार्थे दोषदृष्टिरस्ति तत्र तस्य राग एव न भवेत्। तस्मात्प्रवृत्तिरपि तस्य तदधीना न स्यात् इति चेत् तत्रेदं समाधानम्। यस्यापथ्यस्य सेवनेनान्वयव्यतिरेकाभ्यां रोगाधिक्यं तत्र दोषनिश्चये सत्यपि यथा प्रारब्धवशाद्रोगिणो जानतोऽपि प्रवृत्तिर्जायते, प्रारब्धबलात्तथा(३) ज्ञानिनोऽपि सर्वव्यवहारेषु प्रवृत्तिः सत्यामपि दोषदृष्टौ जायत एव।
—————————————————————————————
(१) सर्वस्वातन्त्र्येण भुवं पालयतो राज्ञो रोगकारणीभूतं प्रारब्धं कर्म प्रतिबन्धकत्वान्मन्द इत्युच्यते यथा तथाऽविद्यातत्कार्यभूतशत्रून् संहृत्य ब्रह्मीभूतस्य ज्ञानिनोऽधिक प्रवृत्तिहेतुभूतं प्रारब्धं एकाग्रताया विरोधित्वान्मन्दमित्युच्यते। मन्दमित्यस्य पदस्य निकृष्टमित्यत्रार्थः।
(२) षष्टे तरङ्ग उक्तम्।
(३) अत्रायं विवेकः – (१) मन्दम् (२) तीव्रम् (३) तीव्रतरम् इति प्रारब्धं कर्म त्रिविधम्।
Top ↑
Page 340
bandhabhrAntyabhAva eva sasharIrasya GYAnino jIvanmuktirityuchyate. dehAdipravR^ittinivR^ittyAdau chidAtmani bandhbhrAntirna GYAninaH sambhavati. tasmAdbAhyapravR^ityApi jIvanmuktirna nivartate. tathApi bAhyapravR^ittau jIvanmukte vilakShaNaM sukhaM na jAyate. ekAgratApannAntaHkaraNapariNAmavashAdeva tatsukhaM jAyate. sa chaikAgratApariNAmo bAhyapravR^ityA pratibadhyate. itthaM prArabdhabhedavashAjGYAninovyavahAro nAnAprakAraH. parantu yasya prArabdhamadhikapravR^ittihetuH, tasya tanmanda (1) prArabdhamityuchyate. yato hi adhikA pravR^ittirekAgratAvirodhinI. antareNa chaikAgryaM nirupAdhikAnando na pratIyeta. etachcha samAdhinirUpaNaprakaraNe katitham (2).
(487-488) GYAnino vyavahAro.aniyataH
(487) – 1 yaduktaM GYAninaH sakalAnAtmapadArtheShu mithyAbuddhisadbhAvAt na rAgaH sambhavati. ataH pravR^ittireva nasyAditi. naitadyujjyate. kutaH, yathA dehe mithyAtvabuddhau satyAmapi GYAninaH dehAnukUlabhikShAdau kevalaM prArabdhabalAt pravR^ittirjAyate, tathA yasya GYAnino.adhikabhogArthaM prArabdhaM vartate, tasyAdhikApi pravR^ittirjAyetaiva.
yathA cha aindrajAlikamAyAM mithyeti jAnanto.api taddidR^ikShayA sarve janAH pravartante. tathA sarveShvapi padArtheShu mithyAtvabuddhau satyAmapi tadbhogArthaM GYAninaH pravartante.
(488) atrAkShepasamAdhAne.
yasya punaHyasmin padArthe doShadR^iShTirasti tatra tasya rAga eva na bhavet. tasmAtpravR^ittirapi tasya tadadhInA na syAt iti chet tatredaM samAdhAnam. yasyApathyasya sevanenAnvayavyatirekAbhyAM rogAdhikyaM tatra doShanishchaye satyapi yathA prArabdhavashAdrogiNo jAnato.api pravR^ittirjAyate, prArabdhabalAttathA(3) GYAnino.api sarvavyavahAreShu pravR^ittiH satyAmapi doShadR^iShTau jAyata eva.
—————————————————————————————
(1) sarvasvAtantryeNa bhuvaM pAlayato rAGYo rogakAraNIbhUtaM prArabdhaM karma pratibandhakatvAnmanda ityuchyate yathA tathA.avidyAtatkAryabhUtashatrUn saMhR^itya brahmIbhUtasya GYAnino.adhika pravR^ittihetubhUtaM prArabdhaM ekAgratAyA virodhitvAnmandamityuchyate. mandamityasya padasya nikR^iShTamityatrArthaH.
(2) ShaShTe tara~Nga uktam.
(3) atrAyaM vivekaH – (1) mandam (2) tIvram (3) tIvrataram iti prArabdhaM karma trividham.
Page 340
bandhabhrāntyabhāva eva saśarīrasya jñānino jīvanmuktirityucyate. dehādipravṛttinivṛttyādau cidātmani bandhbhrāntirna jñāninaḥ sambhavati. tasmādbāhyapravṛtyāpi jīvanmuktirna nivartate. tathāpi bāhyapravṛttau jīvanmukte vilakṣaṇaṃ sukhaṃ na jāyate. ekāgratāpannāntaḥkaraṇapariṇāmavaśādeva tatsukhaṃ jāyate. sa caikāgratāpariṇāmo bāhyapravṛtyā pratibadhyate. itthaṃ prārabdhabhedavaśājjñāninovyavahāro nānāprakāraḥ. parantu yasya prārabdhamadhikapravṛttihetuḥ, tasya tanmanda (1) prārabdhamityucyate. yato hi adhikā pravṛttirekāgratāvirodhinī. antareṇa caikāgryaṃ nirupādhikānando na pratīyeta. etacca samādhinirūpaṇaprakaraṇe katitham (2).
(487-488) jñānino vyavahāro’niyataḥ
(487) – 1 yaduktaṃ jñāninaḥ sakalānātmapadārtheṣu mithyābuddhisadbhāvāt na rāgaḥ sambhavati. ataḥ pravṛttireva nasyāditi. naitadyujjyate. kutaḥ, yathā dehe mithyātvabuddhau satyāmapi jñāninaḥ dehānukūlabhikṣādau kevalaṃ prārabdhabalāt pravṛttirjāyate, tathā yasya jñānino’dhikabhogārthaṃ prārabdhaṃ vartate, tasyādhikāpi pravṛttirjāyetaiva.
yathā ca aindrajālikamāyāṃ mithyeti jānanto’pi taddidṛkṣayā sarve janāḥ pravartante. tathā sarveṣvapi padārtheṣu mithyātvabuddhau satyāmapi tadbhogārthaṃ jñāninaḥ pravartante.
(488) atrākṣepasamādhāne.
yasya punaḥyasmin padārthe doṣadṛṣṭirasti tatra tasya rāga eva na bhavet. tasmātpravṛttirapi tasya tadadhīnā na syāt iti cet tatredaṃ samādhānam. yasyāpathyasya sevanenānvayavyatirekābhyāṃ rogādhikyaṃ tatra doṣaniścaye satyapi yathā prārabdhavaśādrogiṇo jānato’pi pravṛttirjāyate, prārabdhabalāttathā(3) jñānino’pi sarvavyavahāreṣu pravṛttiḥ satyāmapi doṣadṛṣṭau jāyata eva.
—————————————————————————————
(1) sarvasvātantryeṇa bhuvaṃ pālayato rājño rogakāraṇībhūtaṃ prārabdhaṃ karma pratibandhakatvānmanda ityucyate yathā tathā’vidyātatkāryabhūtaśatrūn saṃhṛtya brahmībhūtasya jñānino’dhika pravṛttihetubhūtaṃ prārabdhaṃ ekāgratāyā virodhitvānmandamityucyate. mandamityasya padasya nikṛṣṭamityatrārthaḥ.
(2) ṣaṣṭe taraṅga uktam.
(3) atrāyaṃ vivekaḥ – (1) mandam (2) tīvram (3) tīvrataram iti prārabdhaṃ karma trividham.
Page 340
ப³ந்த⁴ப்⁴ராந்த்யபா⁴வ ஏவ ஸஶரீரஸ்ய ஜ்ஞானினோ ஜீவன்முக்திரித்யுச்யதே. தே³ஹாதி³ப்ரவ்ருத்திநிவ்ருத்த்யாதௌ³ சிதா³த்மனி ப³ந்த்⁴ப்⁴ராந்திர்ன ஜ்ஞானின꞉ ஸம்ப⁴வதி. தஸ்மாத்³பா³ஹ்யப்ரவ்ருத்யாபி ஜீவன்முக்திர்ன நிவர்ததே. ததா²பி பா³ஹ்யப்ரவ்ருத்தௌ ஜீவன்முக்தே விலக்ஷணம் ஸுக²ம் ந ஜாயதே. ஏகாக்³ரதாபன்னாந்த꞉கரணபரிணாமவஶாதே³வ தத்ஸுக²ம் ஜாயதே. ஸ சைகாக்³ரதாபரிணாமோ பா³ஹ்யப்ரவ்ருத்யா ப்ரதிப³த்⁴யதே. இத்த²ம் ப்ராரப்³த⁴பே⁴த³வஶாஜ்ஜ்ஞானினோவ்யவஹாரோ நானாப்ரகார꞉. பரந்து யஸ்ய ப்ராரப்³த⁴மதி⁴கப்ரவ்ருத்திஹேது꞉, தஸ்ய தன்மந்த³ (1) ப்ராரப்³த⁴மித்யுச்யதே. யதோ ஹி அதி⁴கா ப்ரவ்ருத்திரேகாக்³ரதாவிரோதி⁴னீ. அந்தரேண சைகாக்³ர்யம் நிருபாதி⁴கானந்தோ³ ந ப்ரதீயேத. ஏதச்ச ஸமாதி⁴நிரூபணப்ரகரணே கதித²ம் (2).
(487-488) ஜ்ஞானினோ வ்யவஹாரோ(அ)நியத꞉
(487) – 1 யது³க்தம் ஜ்ஞானின꞉ ஸகலானாத்மபதா³ர்தே²ஷு மித்²யாபு³த்³தி⁴ஸத்³பா⁴வாத் ந ராக³꞉ ஸம்ப⁴வதி. அத꞉ ப்ரவ்ருத்திரேவ நஸ்யாதி³தி. நைதத்³யுஜ்ஜ்யதே. குத꞉, யதா² தே³ஹே மித்²யாத்வபு³த்³தௌ⁴ ஸத்யாமபி ஜ்ஞானின꞉ தே³ஹானுகூலபி⁴க்ஷாதௌ³ கேவலம் ப்ராரப்³த⁴ப³லாத் ப்ரவ்ருத்திர்ஜாயதே, ததா² யஸ்ய ஜ்ஞானினோ(அ)தி⁴கபோ⁴கா³ர்த²ம் ப்ராரப்³த⁴ம் வர்ததே, தஸ்யாதி⁴காபி ப்ரவ்ருத்திர்ஜாயேதைவ.
யதா² ச ஐந்த்³ரஜாலிகமாயாம் மித்²யேதி ஜானந்தோ(அ)பி தத்³தி³த்³ருக்ஷயா ஸர்வே ஜனா꞉ ப்ரவர்தந்தே. ததா² ஸர்வேஷ்வபி பதா³ர்தே²ஷு மித்²யாத்வபு³த்³தௌ⁴ ஸத்யாமபி தத்³போ⁴கா³ர்த²ம் ஜ்ஞானின꞉ ப்ரவர்தந்தே.
(488) அத்ராக்ஷேபஸமாதா⁴னே.
யஸ்ய புன꞉யஸ்மின் பதா³ர்தே² தோ³ஷத்³ருஷ்டிரஸ்தி தத்ர தஸ்ய ராக³ ஏவ ந ப⁴வேத். தஸ்மாத்ப்ரவ்ருத்திரபி தஸ்ய தத³தீ⁴னா ந ஸ்யாத் இதி சேத் தத்ரேத³ம் ஸமாதா⁴னம். யஸ்யாபத்²யஸ்ய ஸேவனேனான்வயவ்யதிரேகாப்⁴யாம் ரோகா³தி⁴க்யம் தத்ர தோ³ஷநிஶ்சயே ஸத்யபி யதா² ப்ராரப்³த⁴வஶாத்³ரோகி³ணோ ஜானதோ(அ)பி ப்ரவ்ருத்திர்ஜாயதே, ப்ராரப்³த⁴ப³லாத்ததா²(3) ஜ்ஞானினோ(அ)பி ஸர்வவ்யவஹாரேஷு ப்ரவ்ருத்தி꞉ ஸத்யாமபி தோ³ஷத்³ருஷ்டௌ ஜாயத ஏவ.
—————————————————————————————
(1) ஸர்வஸ்வாதந்த்ர்யேண பு⁴வம் பாலயதோ ராஜ்ஞோ ரோக³காரணீபூ⁴தம் ப்ராரப்³த⁴ம் கர்ம ப்ரதிப³ந்த⁴கத்வான்மந்த³ இத்யுச்யதே யதா² ததா²(அ)வித்³யாதத்கார்யபூ⁴தஶத்ரூன் ஸம்ஹ்ருத்ய ப்³ரஹ்மீபூ⁴தஸ்ய ஜ்ஞானினோ(அ)தி⁴க ப்ரவ்ருத்திஹேதுபூ⁴தம் ப்ராரப்³த⁴ம் ஏகாக்³ரதாயா விரோதி⁴த்வான்மந்த³மித்யுச்யதே. மந்த³மித்யஸ்ய பத³ஸ்ய நிக்ருஷ்டமித்யத்ரார்த²꞉.
(2) ஷஷ்டே தரங்க³ உக்தம்.
(3) அத்ராயம் விவேக꞉ – (1) மந்த³ம் (2) தீவ்ரம் (3) தீவ்ரதரம் இதி ப்ராரப்³த⁴ம் கர்ம த்ரிவித⁴ம்.