Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 338
(३) वामदेवादिप्रारब्धं स्वल्पभोगहेतुरासीत्। अतः तेषां
सदाऽरुच्युत्पत्तेर्भोगेषु प्रवृत्तिरेव नाभूत्।
(४) शिखिध्वजस्य ज्ञानानन्तरं राज्यादिष्वधिका प्रवृत्तिः
कथ्यते वासिष्ठे। इत्थं ज्ञानिनां नानाप्रकारा विलक्षणव्यवहाराः कथिताः॥
सर्वेषामपि तेषां (१) सममेव ज्ञानं। फलमपि मोक्षरूपं समानमेव। व्यवहारस्तु
प्रारब्धभेदान्नानाप्रकाराः (२)। व्यवहारलोपाज्जीवन्मुक्तिसुखमधिक्रियते।
व्यवहाराधिक्ये जीवन्मुक्तिसुखं न्यूनतां व्रजेत्।
(४८५) ज्ञानिनो विदेहमोक्षत्यागः परलोकेच्छा च न जायते।
अत्र केचनाक्षिपन्ति – जीवन्मुक्तिसुखं
त्यक्त्वा तुच्छविषयभोगे प्रवृत्तो विदेहमोक्षमपि त्वक्त्वा वैकुन्ठादिलोकेच्छया
तत्तल्लोकमपि प्राप्नुयादिति।
————————————————————————-
(१) ज्ञानं सर्वेषां सममित्यत्रायं श्लोकः प्रसिद्धतया कथ्यते –
कृष्णो भोगी शुकस्त्यागी नृपौ जनकराघवौ।
वसिष्ठः कर्मकर्ता च त एते ज्ञानिनः समाः ॥ इति।
इत्थमेतेषां प्रारब्धभेदाद्वयवहारभेदेऽपि ज्ञानं सर्वेषां समानमेवेति साम्प्रदायिकश्लोकार्थः।
ननु तत्वबोधवतामपि रागादिमत्वेन वैषम्योपलम्भाज्ज्ञानस्यापि मुक्तिहेतुत्वं निस्चेतुं न शक्यमित्याशङ्क्य – रागादेर्व्याध्यादिवदारब्धकर्मफलत्वान्मुक्तिप्रतिबन्धकत्वमसिद्धम्। अतो न शास्त्राधि विप्रतिपत्तव्यमित्याहुः विद्यारण्य स्वामिनः –
प्रारब्धकर्मनानात्वाद् बुद्धानामन्यथाऽन्यथा।
वर्तनं तेन शास्त्रार्थे भ्रमितव्यं न पण्डितैः । (चि दी २८७) इति।
कथं तर्हि प्रतिपत्तव्यमित्यप्याहुः
स्वस्वकर्मानुसारेण वर्तन्तां ते यथा तथा।
अविशिष्टः सर्वबोधः सर्वा मुक्तिरिति स्थितिः ॥ २८८॥ इति।
(२) अहं ब्रह्मास्मि” इति ज्ञानोदय काल एवाविद्यात्मकोपादानकारणं विनश्यति। तत्कार्यभूता जगच्चिदाभासादयोऽपि बाध्यन्ते एव। तथापि प्रारब्धकर्मरूपं निमित्तं यावदवतिष्ठते, तावत् ज्ञानबाधिता अपि देहजगच्चिदाभासादयोऽनुवर्तमाना एव प्रतीयेरन्। प्रारब्धावसाने च न प्रतीयेरन्। इयमेव विदेहमुक्तिः। उत्तममध्यमकनिष्ठाधमतराधमतमभेदेन पञ्चविधं प्रारब्धम्। (१) सर्वदाऽऽजन्ममरणं वैराग्यहेतुभूतं निवृत्तिप्रधानं प्रारब्धमुत्तमं। यथा शुकवामदेव-सन्कादि प्रारब्धम्। (२) आदौ प्रवृत्तिहेतुभूतमपि पश्चान्निवृत्तिहेतुभूतं प्रारब्धं मध्यमम्। यथा याज्ञवल्क्यादि प्रारब्धम्। (३) सदा प्रवृत्तिहेतुभूतं प्रारब्धं कनिष्ठम्। यथा जनकादिप्रारब्धम्। (४) आदौ निवृत्तिहेतुभूतं सत् पश्चात्प्रवृत्तिहेतुभूतं प्रारब्धं अधमतरम्। यथा शिखिध्वजालर्क- हूगण-प्रियव्रतादि प्रारब्धम्। (५) कामचारकामवादकामभक्षादिहेतुभूतं प्रारब्धमतमम्। यथा दत्तात्रेयादि प्रारब्धम्।
Top ↑
Page 338
(3) vAmadevAdiprArabdhaM
svalpabhogaheturAsIt. ataH teShAM sadA.aruchyutpatterbhogeShu pravR^ittireva
nAbhUt.
(4) shikhidhvajasya
GYAnAnantaraM rAjyAdiShvadhikA pravR^ittiH kathyate vAsiShThe. itthaM GYAninAM
nAnAprakArA vilakShaNavyavahArAH kathitAH.. sarveShAmapi teShAM (1) samameva
GYAnaM. phalamapi mokSharUpaM samAnameva. vyavahArastu
prArabdhabhedAnnAnAprakArAH (2). vyavahAralopAjjIvanmuktisukhamadhikriyate.
vyavahArAdhikye jIvanmuktisukhaM nyUnatAM vrajet.
(485) GYAnino
videhamokShatyAgaH paralokechChA cha na jAyate.
atra kechanAkShipanti –
jIvanmuktisukhaM tyaktvA tuchChaviShayabhoge pravR^itto videhamokShamapi
tvaktvA vaikunThAdilokechChayA tattallokamapi prApnuyAditi.
————————————————————————-
(1) GYAnaM sarveShAM samamityatrAyaM shlokaH prasiddhatayA kathyate –
kR^iShNo bhogI shukastyAgI nR^ipau janakarAghavau.
vasiShThaH karmakartA cha ta ete GYAninaH samAH .. iti.
itthameteShAM prArabdhabhedAdvayavahArabhede.api GYAnaM sarveShAM samAnameveti sAmpradAyikashlokArthaH.
nanu tatvabodhavatAmapi rAgAdimatvena vaiShamyopalambhAjGYAnasyApi muktihetutvaM nischetuM na shakyamityAsha~Nkya – rAgAdervyAdhyAdivadArabdhakarmaphalatvAnmuktipratibandhakatvamasiddham. ato na shAstrAdhi vipratipattavyamityAhuH vidyAraNya svAminaH –
prArabdhakarmanAnAtvAd buddhAnAmanyathA.anyathA.
vartanaM tena shAstrArthe bhramitavyaM na paNDitaiH . (chi dI 287) iti.
kathaM tarhi pratipattavyamityapyAhuH
svasvakarmAnusAreNa vartantAM te yathA tathA.
avishiShTaH sarvabodhaH sarvA muktiriti sthitiH .. 288.. iti.
(2) ahaM brahmAsmi” iti GYAnodaya kAla evAvidyAtmakopAdAnakAraNaM vinashyati. tatkAryabhUtA jagachchidAbhAsAdayo.api bAdhyante eva. tathApi prArabdhakarmarUpaM nimittaM yAvadavatiShThate, tAvat GYAnabAdhitA api dehajagachchidAbhAsAdayo.anuvartamAnA eva pratIyeran. prArabdhAvasAne cha na pratIyeran. iyameva videhamuktiH. uttamamadhyamakaniShThAdhamatarAdhamatamabhedena pa~nchavidhaM prArabdham. (1) sarvadA.a.ajanmamaraNaM vairAgyahetubhUtaM nivR^ittipradhAnaM prArabdhamuttamaM. yathA shukavAmadeva-sankAdi prArabdham. (2) Adau pravR^ittihetubhUtamapi pashchAnnivR^ittihetubhUtaM prArabdhaM madhyamam. yathA yAGYavalkyAdi prArabdham. (3) sadA pravR^ittihetubhUtaM prArabdhaM kaniShTham. yathA janakAdiprArabdham. (4) Adau nivR^ittihetubhUtaM sat pashchAtpravR^ittihetubhUtaM prArabdhaM adhamataram. yathA shikhidhvajAlarka- hUgaNa-priyavratAdi prArabdham. (5) kAmachArakAmavAdakAmabhakShAdihetubhUtaM prArabdhamatamam. yathA dattAtreyAdi prArabdham.
Page 338
(3) vāmadevādiprārabdhaṃ svalpabhogaheturāsīt. ataḥ teṣāṃ sadā’rucyutpatterbhogeṣu pravṛttireva nābhūt.
(4) śikhidhvajasya jñānānantaraṃ rājyādiṣvadhikā pravṛttiḥ kathyate vāsiṣṭhe. itthaṃ jñānināṃ nānāprakārā vilakṣaṇavyavahārāḥ kathitāḥ.. sarveṣāmapi teṣāṃ (1) samameva jñānaṃ. phalamapi mokṣarūpaṃ samānameva. vyavahārastu prārabdhabhedānnānāprakārāḥ (2). vyavahāralopājjīvanmuktisukhamadhikriyate. vyavahārādhikye jīvanmuktisukhaṃ nyūnatāṃ vrajet.
(485) jñānino videhamokṣatyāgaḥ paralokecchā ca na jāyate.
atra kecanākṣipanti – jīvanmuktisukhaṃ tyaktvā tucchaviṣayabhoge pravṛtto videhamokṣamapi tvaktvā vaikunṭhādilokecchayā tattallokamapi prāpnuyāditi.
————————————————————————-
(1) jñānaṃ sarveṣāṃ samamityatrāyaṃ ślokaḥ prasiddhatayā kathyate –
kṛṣṇo bhogī śukastyāgī nṛpau janakarāghavau.
vasiṣṭhaḥ karmakartā ca ta ete jñāninaḥ samāḥ .. iti.
itthameteṣāṃ prārabdhabhedādvayavahārabhede’pi jñānaṃ sarveṣāṃ samānameveti sāmpradāyikaślokārthaḥ.
nanu tatvabodhavatāmapi rāgādimatvena vaiṣamyopalambhājjñānasyāpi muktihetutvaṃ niscetuṃ na śakyamityāśaṅkya – rāgādervyādhyādivadārabdhakarmaphalatvānmuktipratibandhakatvamasiddham. ato na śāstrādhi vipratipattavyamityāhuḥ vidyāraṇya svāminaḥ –
prārabdhakarmanānātvād buddhānāmanyathā’nyathā.
vartanaṃ tena śāstrārthe bhramitavyaṃ na paṇḍitaiḥ . (ci dī 287) iti.
kathaṃ tarhi pratipattavyamityapyāhuḥ
svasvakarmānusāreṇa vartantāṃ te yathā tathā.
aviśiṣṭaḥ sarvabodhaḥ sarvā muktiriti sthitiḥ .. 288.. iti.
(2) ahaṃ brahmāsmi” iti jñānodaya kāla evāvidyātmakopādānakāraṇaṃ vinaśyati. tatkāryabhūtā jagaccidābhāsādayo’pi bādhyante eva. tathāpi prārabdhakarmarūpaṃ nimittaṃ yāvadavatiṣṭhate, tāvat jñānabādhitā api dehajagaccidābhāsādayo’nuvartamānā eva pratīyeran. prārabdhāvasāne ca na pratīyeran. iyameva videhamuktiḥ. uttamamadhyamakaniṣṭhādhamatarādhamatamabhedena pañcavidhaṃ prārabdham. (1) sarvadā”janmamaraṇaṃ vairāgyahetubhūtaṃ nivṛttipradhānaṃ prārabdhamuttamaṃ. yathā śukavāmadeva-sankādi prārabdham. (2) ādau pravṛttihetubhūtamapi paścānnivṛttihetubhūtaṃ prārabdhaṃ madhyamam. yathā yājñavalkyādi prārabdham. (3) sadā pravṛttihetubhūtaṃ prārabdhaṃ kaniṣṭham. yathā janakādiprārabdham. (4) ādau nivṛttihetubhūtaṃ sat paścātpravṛttihetubhūtaṃ prārabdhaṃ adhamataram. yathā śikhidhvajālarka- hūgaṇa-priyavratādi prārabdham. (5) kāmacārakāmavādakāmabhakṣādihetubhūtaṃ prārabdhamatamam. yathā dattātreyādi prārabdham.
Page 338
(3) வாமதே³வாதி³ப்ராரப்³த⁴ம் ஸ்வல்பபோ⁴க³ஹேதுராஸீத். அத꞉ தேஷாம் ஸதா³(அ)ருச்யுத்பத்தேர்போ⁴கே³ஷு ப்ரவ்ருத்திரேவ நாபூ⁴த்.
(4) ஶிகி²த்⁴வஜஸ்ய ஜ்ஞானானந்தரம் ராஜ்யாதி³ஷ்வதி⁴கா ப்ரவ்ருத்தி꞉ கத்²யதே வாஸிஷ்டே². இத்த²ம் ஜ்ஞானினாம் நானாப்ரகாரா விலக்ஷணவ்யவஹாரா꞉ கதி²தா꞉.. ஸர்வேஷாமபி தேஷாம் (1) ஸமமேவ ஜ்ஞானம். ப²லமபி மோக்ஷரூபம் ஸமானமேவ. வ்யவஹாரஸ்து ப்ராரப்³த⁴பே⁴தா³ன்னானாப்ரகாரா꞉ (2). வ்யவஹாரலோபாஜ்ஜீவன்முக்திஸுக²மதி⁴க்ரியதே. வ்யவஹாராதி⁴க்யே ஜீவன்முக்திஸுக²ம் ந்யூனதாம் வ்ரஜேத்.
(485) ஜ்ஞானினோ விதே³ஹமோக்ஷத்யாக³꞉ பரலோகேச்சா² ச ந ஜாயதே.
அத்ர கேசனாக்ஷிபந்தி – ஜீவன்முக்திஸுக²ம் த்யக்த்வா துச்ச²விஷயபோ⁴கே³ ப்ரவ்ருத்தோ விதே³ஹமோக்ஷமபி த்வக்த்வா வைகுன்டா²தி³லோகேச்ச²யா தத்தல்லோகமபி ப்ராப்னுயாதி³தி.
————————————————————————-
(1) ஜ்ஞானம் ஸர்வேஷாம் ஸமமித்யத்ராயம் ஶ்லோக꞉ ப்ரஸித்³த⁴தயா கத்²யதே –
க்ருஷ்ணோ போ⁴கீ³ ஶுகஸ்த்யாகீ³ ந்ருபௌ ஜனகராக⁴வௌ. வஸிஷ்ட²꞉ கர்மகர்தா ச த ஏதே ஜ்ஞானின꞉ ஸமா꞉ .. இதி. இத்த²மேதேஷாம் ப்ராரப்³த⁴பே⁴தா³த்³வயவஹாரபே⁴தே³(அ)பி ஜ்ஞானம் ஸர்வேஷாம் ஸமானமேவேதி ஸாம்ப்ரதா³யிகஶ்லோகார்த²꞉. நனு தத்வபோ³த⁴வதாமபி ராகா³தி³மத்வேன வைஷம்யோபலம்பா⁴ஜ்ஜ்ஞானஸ்யாபி முக்திஹேதுத்வம் நிஸ்சேதும் ந ஶக்யமித்யாஶங்க்ய - ராகா³தே³ர்வ்யாத்⁴யாதி³வதா³ரப்³த⁴கர்மப²லத்வான்முக்திப்ரதிப³ந்த⁴கத்வமஸித்³த⁴ம். அதோ ந ஶாஸ்த்ராதி⁴ விப்ரதிபத்தவ்யமித்யாஹு꞉ வித்³யாரண்ய ஸ்வாமின꞉ - ப்ராரப்³த⁴கர்மனானாத்வாத்³ பு³த்³தா⁴நாமன்யதா²(அ)ன்யதா². வர்தனம் தேன ஶாஸ்த்ரார்தே² ப்⁴ரமிதவ்யம் ந பண்டி³தை꞉ . (சி தீ³ 287) இதி. கத²ம் தர்ஹி ப்ரதிபத்தவ்யமித்யப்யாஹு꞉ ஸ்வஸ்வகர்மானுஸாரேண வர்தந்தாம் தே யதா² ததா². அவிஶிஷ்ட꞉ ஸர்வபோ³த⁴꞉ ஸர்வா முக்திரிதி ஸ்தி²தி꞉ .. 288.. இதி. (2) அஹம் ப்³ரஹ்மாஸ்மி" இதி ஜ்ஞானோத³ய கால ஏவாவித்³யாத்மகோபாதா³னகாரணம் வினஶ்யதி. தத்கார்யபூ⁴தா ஜக³ச்சிதா³பா⁴ஸாத³யோ(அ)பி பா³த்⁴யந்தே ஏவ. ததா²பி ப்ராரப்³த⁴கர்மரூபம் நிமித்தம் யாவத³வதிஷ்ட²தே, தாவத் ஜ்ஞானபா³தி⁴தா அபி தே³ஹஜக³ச்சிதா³பா⁴ஸாத³யோ(அ)னுவர்தமானா ஏவ ப்ரதீயேரன். ப்ராரப்³தா⁴வஸானே ச ந ப்ரதீயேரன். இயமேவ விதே³ஹமுக்தி꞉. உத்தமமத்⁴யமகநிஷ்டா²த⁴மதராத⁴மதமபே⁴தே³ன பஞ்சவித⁴ம் ப்ராரப்³த⁴ம். (1) ஸர்வதா³(ஆ)ஜன்மமரணம் வைராக்³யஹேதுபூ⁴தம் நிவ்ருத்திப்ரதா⁴னம் ப்ராரப்³த⁴முத்தமம். யதா² ஶுகவாமதே³வ-ஸன்காதி³ ப்ராரப்³த⁴ம். (2) ஆதௌ³ ப்ரவ்ருத்திஹேதுபூ⁴தமபி பஶ்சாந்நிவ்ருத்திஹேதுபூ⁴தம் ப்ராரப்³த⁴ம் மத்⁴யமம். யதா² யாஜ்ஞவல்க்யாதி³ ப்ராரப்³த⁴ம். (3) ஸதா³ ப்ரவ்ருத்திஹேதுபூ⁴தம் ப்ராரப்³த⁴ம் கநிஷ்ட²ம். யதா² ஜனகாதி³ப்ராரப்³த⁴ம். (4) ஆதௌ³ நிவ்ருத்திஹேதுபூ⁴தம் ஸத் பஶ்சாத்ப்ரவ்ருத்திஹேதுபூ⁴தம் ப்ராரப்³த⁴ம் அத⁴மதரம். யதா² ஶிகி²த்⁴வஜாலர்க- ஹூக³ண-ப்ரியவ்ரதாதி³ ப்ராரப்³த⁴ம். (5) காமசாரகாமவாத³காமப⁴க்ஷாதி³ஹேதுபூ⁴தம் ப்ராரப்³த⁴மதமம். யதா² த³த்தாத்ரேயாதி³ ப்ராரப்³த⁴ம்.