Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

                             

Page 334

(५) अस्या एकाग्रतायाः प्रवाहवृद्धिरेव निरोध इत्युच्यते ।

इमाश्च भूमयः पञ्चापि अन्तःकरणस्यैव अवस्थाविशेषाः । पञ्चभूमिकाविशिष्टस्यान्तःकरणस्यैव क्रमात् क्षिप्तं, मूढं विक्षिप्तं एकाग्रं, निरुद्धमिति नाम। तत्र क्षिप्तमूढान्तःकरणयोर्नास्ति समाध्यधिकारः । विक्षिप्तान्तःकरणस्य त्वधिकारोऽस्ति । एकाग्रनिरुध्धान्तःकरणयोः सम्भवः समाधिकाले ॥ एतत्सर्वं योगशास्त्रे विस्तरतः कथ्यते ॥

अत्राक्षेपः – ननु रागादिदोषदूषितमन्तःकरणं क्षिप्तमेव वर्तते । क्षिप्तान्तःकरणस्य च योगेऽधिकार एव नास्तीत्युक्तम् । तत्कथं रागादिदोषरूपः कषायः समाधि(१) विघ्नरूप इत्युच्यते, इति चेत् उच्यते । बाह्यान्तर्भावेन विद्यमाना (२) रागादयः क्षिप्तान्तःकरण एव जायन्ते । तस्य चान्तःकरणस्याधिकारो नस्ति योगे । तथापि अनेकजन्मसु प्रागनुभूतबाह्याभ्यन्तरविषयकरागद्वेषादयो ये तेषां सूक्ष्मः संस्कारो विक्षिप्ताद्यन्तःकरणेऽपि सम्भवेत् । तस्मात्, रागद्वेषादीनां न कषाय इति नाम । किन्तु रागद्वेषादिसंस्कारस्यैव (३) कषाय इति नाम । स च संस्कारो यावदन्तःकरणस्यावस्थितिः, तावदनुवर्तेतैव । यद्यपि समाध्यवस्थायाप्यन्तःकरणं वर्तत एव । तथापि रागस्वेषादीनामुद्भूतः संस्कार एव समधिविरोधी । न त्वनुद्भूतः । उद्भूतः = बहिः प्रकटीकृतः ।

—————————————————————————————–

(१) अयमत्राशयः । यस्य हि राजगृहप्रवेशेऽधिकारोऽस्ति तं द्वारपालः कदाचिन्नरुणद्धीतिः प्रसक्तस्य प्रतिषेधो युज्यते । यस्य पुनस्तत्र अधिकार एव नास्ति तस्य कथं निरोधप्रसक्तिः । एवं क्षिप्तान्तःकरणस्य समाधावधिकारप्रसक्तौ तस्य रागादिदोषरूपः कषायः विघ्नकरः स्यात् । तस्य तु समाध्यधिकार एव नास्ति । तत्कथं रागादिदोषरूपः कषायः समाधिविघ्नकृत्, इति ।

(२) रागादयोऽत्र त्रिप्रकारा भवन्तीति कापि प्रक्रिया । सा चैवं – (१) बाह्याः (२) आन्तराः (३) वासनारूपाश्चेति ॥ (१) बाह्यप्रवृत्तिहेतुभूता रागादयो बाह्याः उद्युक्ता इति चोच्यन्ते । (२) मनोराज्यात्मका रागादयः आन्तराः आशात्मका इत्युच्यन्ते । (३) जन्मान्तरेषु प्रागनुभूतविषयरागादिसंस्काराः वासनारूपा इत्युच्यन्ते ॥ वासनाश्च उद्बुद्धानुद्बुद्धभेदेन द्विविधाः । तन्निरूपणं च विद्यारण्यस्वामिकृते जीवन्मुक्तिविवेके द्रष्टव्यम् ॥

(३) अत्रायं दृष्टान्तः – राजदर्शनाय स्वगृहात्प्रस्थितं आद्यं राजद्वारमागतं जागरूको द्वारपालो यया निवारयति । तथा सकलसंसारविषयेभ्यो दुःखभयान्निर्विकल्पसमाधिसुखानुभवायान्तर्मुखीभूतं योगिनो मनः समाध्यानन्दलाभात्प्रागन्तराले उद्भूतरागादिसंस्काररूपः कषायो निवारयति । तस्मात् स एव समाधिविध्न इत्युच्यते ।



Top

 

Page 334

(5) asyA ekAgratAyAH pravAhavR^iddhireva nirodha ityuchyate .

imAshcha bhUmayaH pa~nchApi antaHkaraNasyaiva avasthAvisheShAH . pa~nchabhUmikAvishiShTasyAntaHkaraNasyaiva kramAt kShiptaM, mUDhaM vikShiptaM ekAgraM, niruddhamiti nAma. tatra kShiptamUDhAntaHkaraNayornAsti samAdhyadhikAraH . vikShiptAntaHkaraNasya tvadhikAro.asti . ekAgranirudhdhAntaHkaraNayoH sambhavaH samAdhikAle .. etatsarvaM yogashAstre vistarataH kathyate ..

atrAkShepaH – nanu rAgAdidoShadUShitamantaHkaraNaM kShiptameva vartate . kShiptAntaHkaraNasya cha yoge.adhikAra eva nAstItyuktam . tatkathaM rAgAdidoSharUpaH kaShAyaH samAdhi(1) vighnarUpa ityuchyate, iti chet uchyate . bAhyAntarbhAvena vidyamAnA (2) rAgAdayaH kShiptAntaHkaraNa eva jAyante . tasya chAntaHkaraNasyAdhikAro nasti yoge . tathApi anekajanmasu prAganubhUtabAhyAbhyantaraviShayakarAgadveShAdayo ye teShAM sUkShmaH saMskAro vikShiptAdyantaHkaraNe.api sambhavet . tasmAt, rAgadveShAdInAM na kaShAya iti nAma . kintu rAgadveShAdisaMskArasyaiva (3) kaShAya iti nAma . sa cha saMskAro yAvadantaHkaraNasyAvasthitiH, tAvadanuvartetaiva . yadyapi samAdhyavasthAyApyantaHkaraNaM vartata eva . tathApi rAgasveShAdInAmudbhUtaH saMskAra eva samadhivirodhI . na tvanudbhUtaH . udbhUtaH = bahiH prakaTIkR^itaH .

—————————————————————————————–

(1) ayamatrAshayaH . yasya hi rAjagR^ihapraveshe.adhikAro.asti taM dvArapAlaH kadAchinnaruNaddhItiH prasaktasya pratiShedho yujyate . yasya punastatra adhikAra eva nAsti tasya kathaM nirodhaprasaktiH . evaM kShiptAntaHkaraNasya samAdhAvadhikAraprasaktau tasya rAgAdidoSharUpaH kaShAyaH vighnakaraH syAt . tasya tu samAdhyadhikAra eva nAsti . tatkathaM rAgAdidoSharUpaH kaShAyaH samAdhivighnakR^it, iti .

(2) rAgAdayo.atra triprakArA bhavantIti kApi prakriyA . sA chaivaM – (1) bAhyAH (2) AntarAH (3) vAsanArUpAshcheti .. (1) bAhyapravR^ittihetubhUtA rAgAdayo bAhyAH udyuktA iti chochyante . (2) manorAjyAtmakA rAgAdayaH AntarAH AshAtmakA ityuchyante . (3) janmAntareShu prAganubhUtaviShayarAgAdisaMskArAH vAsanArUpA ityuchyante .. vAsanAshcha udbuddhAnudbuddhabhedena dvividhAH . tannirUpaNaM cha vidyAraNyasvAmikR^ite jIvanmuktiviveke draShTavyam ..

 

(3) atrAyaM dR^iShTAntaH – rAjadarshanAya svagR^ihAtprasthitaM AdyaM rAjadvAramAgataM jAgarUko dvArapAlo yayA nivArayati . tathA sakalasaMsAraviShayebhyo duHkhabhayAnnirvikalpasamAdhisukhAnubhavAyAntarmukhIbhUtaM yogino manaH samAdhyAnandalAbhAtprAgantarAle udbhUtarAgAdisaMskArarUpaH kaShAyo nivArayati . tasmAt sa eva samAdhividhna ityuchyate .

Top

 
 

Page 334

(5) asyā ekāgratāyāḥ pravāhavṛddhireva nirodha ityucyate .

imāśca bhūmayaḥ pañcāpi antaḥkaraṇasyaiva avasthāviśeṣāḥ . pañcabhūmikāviśiṣṭasyāntaḥkaraṇasyaiva kramāt kṣiptaṃ, mūḍhaṃ vikṣiptaṃ ekāgraṃ, niruddhamiti nāma. tatra kṣiptamūḍhāntaḥkaraṇayornāsti samādhyadhikāraḥ . vikṣiptāntaḥkaraṇasya tvadhikāro’sti . ekāgranirudhdhāntaḥkaraṇayoḥ sambhavaḥ samādhikāle .. etatsarvaṃ yogaśāstre vistarataḥ kathyate ..

atrākṣepaḥ – nanu rāgādidoṣadūṣitamantaḥkaraṇaṃ kṣiptameva vartate . kṣiptāntaḥkaraṇasya ca yoge’dhikāra eva nāstītyuktam . tatkathaṃ rāgādidoṣarūpaḥ kaṣāyaḥ samādhi(1) vighnarūpa ityucyate, iti cet ucyate . bāhyāntarbhāvena vidyamānā (2) rāgādayaḥ kṣiptāntaḥkaraṇa eva jāyante . tasya cāntaḥkaraṇasyādhikāro nasti yoge . tathāpi anekajanmasu prāganubhūtabāhyābhyantaraviṣayakarāgadveṣādayo ye teṣāṃ sūkṣmaḥ saṃskāro vikṣiptādyantaḥkaraṇe’pi sambhavet . tasmāt, rāgadveṣādīnāṃ na kaṣāya iti nāma . kintu rāgadveṣādisaṃskārasyaiva (3) kaṣāya iti nāma . sa ca saṃskāro yāvadantaḥkaraṇasyāvasthitiḥ, tāvadanuvartetaiva . yadyapi samādhyavasthāyāpyantaḥkaraṇaṃ vartata eva . tathāpi rāgasveṣādīnāmudbhūtaḥ saṃskāra eva samadhivirodhī . na tvanudbhūtaḥ . udbhūtaḥ = bahiḥ prakaṭīkṛtaḥ .

—————————————————————————————–

(1) ayamatrāśayaḥ . yasya hi rājagṛhapraveśe’dhikāro’sti taṃ dvārapālaḥ kadācinnaruṇaddhītiḥ prasaktasya pratiṣedho yujyate . yasya punastatra adhikāra eva nāsti tasya kathaṃ nirodhaprasaktiḥ . evaṃ kṣiptāntaḥkaraṇasya samādhāvadhikāraprasaktau tasya rāgādidoṣarūpaḥ kaṣāyaḥ vighnakaraḥ syāt . tasya tu samādhyadhikāra eva nāsti . tatkathaṃ rāgādidoṣarūpaḥ kaṣāyaḥ samādhivighnakṛt, iti .

(2) rāgādayo’tra triprakārā bhavantīti kāpi prakriyā . sā caivaṃ – (1) bāhyāḥ (2) āntarāḥ (3) vāsanārūpāśceti .. (1) bāhyapravṛttihetubhūtā rāgādayo bāhyāḥ udyuktā iti cocyante . (2) manorājyātmakā rāgādayaḥ āntarāḥ āśātmakā ityucyante . (3) janmāntareṣu prāganubhūtaviṣayarāgādisaṃskārāḥ vāsanārūpā ityucyante .. vāsanāśca udbuddhānudbuddhabhedena dvividhāḥ . tannirūpaṇaṃ ca vidyāraṇyasvāmikṛte jīvanmuktiviveke draṣṭavyam ..

 

(3) atrāyaṃ dṛṣṭāntaḥ – rājadarśanāya svagṛhātprasthitaṃ ādyaṃ rājadvāramāgataṃ jāgarūko dvārapālo yayā nivārayati . tathā sakalasaṃsāraviṣayebhyo duḥkhabhayānnirvikalpasamādhisukhānubhavāyāntarmukhībhūtaṃ yogino manaḥ samādhyānandalābhātprāgantarāle udbhūtarāgādisaṃskārarūpaḥ kaṣāyo nivārayati . tasmāt sa eva samādhividhna ityucyate .

Top

Page 334

(5) அஸ்யா ஏகாக்³ரதாயா ப்ரவாஹவ்ருத்³திரேவ நிரோதஇத்யுச்யதே .

இமாஶ்ச பூமய பஞ்சாபி அந்தகரணஸ்யைவ அவஸ்தா²விஶேஷா . பஞ்சபூமிகாவிஶிஷ்டஸ்யாந்தகரணஸ்யைவ க்ரமாத் க்ஷிப்தம், மூடம் விக்ஷிப்தம் ஏகாக்³ரம், நிருத்³மிதி நாம. தத்ர க்ஷிப்தமூடாந்தகரணயோர்னாஸ்தி ஸமாத்யதிகார . விக்ஷிப்தாந்தகரணஸ்ய த்வதிகாரோ(அ)ஸ்தி . ஏகாக்³ரநிருத்தாந்தகரணயோ ஸம்ப ஸமாதிகாலே .. ஏதத்ஸர்வம் யோக³ஶாஸ்த்ரே விஸ்தரத கத்²யதே ..

அத்ராக்ஷேபநனு ராகா³தி³தோ³ஷதூ³ஷிதமந்தகரணம் க்ஷிப்தமேவ வர்ததே . க்ஷிப்தாந்தகரணஸ்ய ச யோகே³(அ)திகார ஏவ நாஸ்தீத்யுக்தம் . தத்கத²ம் ராகா³தி³தோ³ஷரூப கஷாய ஸமாதி⁴(1) விக்னரூப இத்யுச்யதே, இதி சேத் உச்யதே . பா³ஹ்யாந்தர்பாவேன வித்³யமானா (2) ராகா³³ க்ஷிப்தாந்தகரண ஏவ ஜாயந்தே . தஸ்ய சாந்தகரணஸ்யாதிகாரோ நஸ்தி யோகே³ . ததா²பி அனேகஜன்மஸு ப்ராக³னுபூதபா³ஹ்யாப்யந்தரவிஷயகராக³த்³வேஷாத³யோ யே தேஷாம் ஸூக்ஷ்ம ஸம்ஸ்காரோ விக்ஷிப்தாத்³யந்தகரணே(அ)பி ஸம்பவேத் . தஸ்மாத், ராக³த்³வேஷாதீ³னாம் ந கஷாய இதி நாம . கிந்து ராக³த்³வேஷாதி³ஸம்ஸ்காரஸ்யைவ (3) கஷாய இதி நாம . ஸ ச ஸம்ஸ்காரோ யாவத³ந்தகரணஸ்யாவஸ்தி²தி, தாவத³னுவர்தேதைவ . யத்³யபி ஸமாத்யவஸ்தா²யாப்யந்தகரணம் வர்தத ஏவ . ததா²பி ராக³ஸ்வேஷாதீ³நாமுத்³பூ ஸம்ஸ்கார ஏவ ஸமதிவிரோதீ⁴ . ந த்வனுத்³பூ . உத்³பூ = ³ஹி ப்ரகடீக்ருத .

—————————————————————————————–

(1) அயமத்ராஶய . யஸ்ய ஹி ராஜக்³ருஹப்ரவேஶே(அ)திகாரோ(அ)ஸ்தி தம் த்³வாரபால கதா³சின்னருணத்³தீதி ப்ரஸக்தஸ்ய ப்ரதிஷேதோயுஜ்யதே . யஸ்ய புனஸ்தத்ர அதிகார ஏவ நாஸ்தி தஸ்ய கத²ம் நிரோதப்ரஸக்தி . ஏவம் க்ஷிப்தாந்தகரணஸ்ய ஸமாதாவதிகாரப்ரஸக்தௌ தஸ்ய ராகா³தி³தோ³ஷரூப கஷாய விக்னகர ஸ்யாத் . தஸ்ய து ஸமாத்யதிகார ஏவ நாஸ்தி . தத்கத²ம் ராகா³தி³தோ³ஷரூப கஷாய ஸமாதிவிக்னக்ருத், இதி .

(2) ராகா³³யோ(அ)த்ர த்ரிப்ரகாரா பவந்தீதி காபி ப்ரக்ரியா . ஸா சைவம் – (1) பா³ஹ்யா (2) ஆந்தரா (3) வாஸனாரூபாஶ்சேதி .. (1) பா³ஹ்யப்ரவ்ருத்திஹேதுபூதா ராகா³³யோ பா³ஹ்யா உத்³யுக்தா இதி சோச்யந்தே . (2) மனோராஜ்யாத்மகா ராகா³³ ஆந்தரா ஆஶாத்மகா இத்யுச்யந்தே . (3) ஜன்மாந்தரேஷு ப்ராக³னுபூதவிஷயராகா³தி³ஸம்ஸ்காரா வாஸனாரூபா இத்யுச்யந்தே .. வாஸநாஶ்ச உத்³பு³த்³தானுத்³பு³த்³பேதே³ன த்³விவிதா . தந்நிரூபணம் ச வித்³யாரண்யஸ்வாமிக்ருதே ஜீவன்முக்திவிவேகே த்³ரஷ்டவ்யம் ..

 

(3) அத்ராயம் த்³ருஷ்டாந்தராஜத³ர்ஶனாய ஸ்வக்³ருஹாத்ப்ரஸ்தி²தம் ஆத்³யம் ராஜத்³வாரமாக³தம் ஜாக³ரூகோ த்³வாரபாலோ யயா நிவாரயதி . ததா² ஸகலஸம்ஸாரவிஷயேப்யோ து³²யாந்நிர்விகல்பஸமாதிஸுகா²னுபவாயாந்தர்முகீ²பூதம் யோகி³னோ மன ஸமாத்யானந்த³லாபாத்ப்ராக³ந்தராலே உத்³பூதராகா³தி³ஸம்ஸ்காரரூப கஷாயோ நிவாரயதி . தஸ்மாத் ஸ ஏவ ஸமாதிவித்ன இத்யுச்யதே .

 

Top