Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 332
(४७८) अद्वैतावस्थानरूपसमाधिसुषुप्त्योर्भेदः ।
अद्वैतावस्थानरूपसमाधेः सुषुप्तेश्चेयान् भेदः। (१) सुषुप्तावन्तःकरणं तद्वृत्तिश्चाज्ञाने लीयते । (२) अद्वैतावस्थानरूपसमाधौ तु वृत्तिर्ब्रह्मप्रकाशचैतन्ये {१} प्रलीयत इति ॥ किञ्च (१) सुषुप्तौ स्वरूपानन्दोऽज्ञानावृत्तो भवति। (२) अत्र तु समाधौ निरावरणौ ब्रह्मानन्दो विभाति ।
(४७९) निर्विकल्पसमाधौ लय–विक्षेप–कषाय–रसास्वादरूप–विघ्नचतुष्टयनिरूपणम् –
निर्विकल्पसमाधौ चत्वारो विघ्नाः स्युः । तन्निवृत्त्यर्थं तत्स्वरूपं कथ्यते । (१) लयः (२) विक्षेपः (३) कषायः (४) रसास्वादः इति विघ्नाः चत्वारः ।
तत्र लयः – आलस्येन निद्रया वा वृत्यभवो लयः इत्युच्यते । तस्मिन्सति सुषुप्तितुल्यावस्था समाधिनिष्ठस्य जायते। ब्रह्मानन्दोऽपि तदा तिरोभवति। तस्मान्निद्रालस्यादिनिमित्तैर्यदा वृत्तिः स्वोपादानेऽन्तःकरणे लीयेत, तदा योगी सावधानः सन् निद्रादिकं निरुध्य वृत्त्युत्पादनं कुर्यात् । इदमेव श्रीगौडपादाचार्यैश्चित्तसम्बोधनमित्युक्तम् {२}। लयरूपस्य विघ्नस्य विरोधि निद्रालस्यादिनिरोधकं वृत्तिप्रवाहरूपं जागरणमेव चित्तसंबोधनम् ।
(४८०) विक्षेपः –
यथाहि बहिर्मार्जारादिभयाच्चटका गृहान्तः प्रविश्य भयक्लेशव्याकुलतादिनिवृत्तियोग्यं स्थलं तत्कालं तत्रापश्यन्ती बहिरेव पुनरागत्य भयं वा मरणादिरूपं दुःधं वा प्राप्नुयात् तथैव बहिरनात्मपदार्थान् दुःखहेतुत्वेन बुद्ध्वाऽद्वैतानन्दं विषयीकर्तुं चित्तवृत्तिरन्तर्मुखीभूय, प्रत्यक्चैतन्य
(१) ननु वृत्तिर्निर्विकारे ब्रह्मप्रकाशचैतन्ये प्रलीयते इत्यसङ्गतमेवोक्त्म् । तस्य तदनुपादानत्वात्। उपादान एव च कार्यलयौचित्यात् इति चेत्। पूर्वोक्ते दृष्टान्तेऽपि हि विचारदृष्ट्या जलबिन्दुर्न तप्तायसि लीयते । अनुपादानत्वात्। किन्तु स्वोपादानभूतेऽग्रावेव । अतो यथा तत्र अयोलयस्त्वौपचारिकः तथात्रापि पूर्वोक्तसमाधिदशायां राजसतामसगुणाणां निःशेषे नाशादाविर्भूते सत्वगुणात्मके स्वोपादन एवाज्ञाने वृत्तेर्लयः । न निर्विकारस्वप्रकाशब्रह्मचैतन्ये । अथापि स्वप्रकाशब्रह्मावभासनिमित्तत्वाद्वृत्तिलयस्य ब्रह्मप्रकाशे वृत्तेर्लयोक्तिरौपचारिकी ॥
अथवा तादृशसमाध्यनुमवितृब्रह्मविद्वरिष्टदृष्ट्या गुणादीनामप्रतीतेः शुद्धं ब्रह्मैव प्रकाशते इति तत्र तद्वृत्त्यभावो जायते । अत एव च ब्रह्मप्रकाशचैतन्ये वृत्तेर्लयः कथ्यते इति मन्तव्यम्।
(२) गौडपादाचार्यैर्माण्डूक्योपनिषत्कारिकाय़ां कथितम् ।
Top ↑
Page 332
(478) advaitAvasthAnarUpasamAdhisuShuptyorbhedaH .
advaitAvasthAnarUpasamAdheH suShupteshcheyAn bhedaH. (1) suShuptAvantaHkaraNaM tadvR^ittishchAGYAne lIyate . (2) advaitAvasthAnarUpasamAdhau tu vR^ittirbrahmaprakAshachaitanye {1} pralIyata iti .. ki~ncha (1) suShuptau svarUpAnando.aGYAnAvR^itto bhavati. (2) atra tu samAdhau nirAvaraNau brahmAnando vibhAti .
(479) nirvikalpasamAdhau laya-vikShepa-kaShAya-rasAsvAdarUpa-vighnachatuShTayanirUpaNam –
nirvikalpasamAdhau chatvAro vighnAH syuH . tannivR^ittyarthaM tatsvarUpaM kathyate . (1) layaH (2) vikShepaH (3) kaShAyaH (4) rasAsvAdaH iti vighnAH chatvAraH .
tatra layaH – Alasyena nidrayA vA vR^ityabhavo layaH ityuchyate . tasminsati suShuptitulyAvasthA samAdhiniShThasya jAyate. brahmAnando.api tadA tirobhavati. tasmAnnidrAlasyAdinimittairyadA vR^ittiH svopAdAne.antaHkaraNe lIyeta, tadA yogI sAvadhAnaH san nidrAdikaM nirudhya vR^ittyutpAdanaM kuryAt . idameva shrIgauDapAdAchAryaishchittasambodhanamityuktam {2}. layarUpasya vighnasya virodhi nidrAlasyAdinirodhakaM vR^ittipravAharUpaM jAgaraNameva chittasaMbodhanam .
(480) vikShepaH –
yathAhi bahirmArjArAdibhayAchchaTakA gR^ihAntaH pravishya bhayakleshavyAkulatAdinivR^ittiyogyaM sthalaM tatkAlaM tatrApashyantI bahireva punarAgatya bhayaM vA maraNAdirUpaM duHdhaM vA prApnuyAt tathaiva bahiranAtmapadArthAn duHkhahetutvena buddhvA.advaitAnandaM viShayIkartuM chittavR^ittirantarmukhIbhUya, pratyakchaitanya
(1) nanu vR^ittirnirvikAre brahmaprakAshachaitanye pralIyate ityasa~Ngatamevoktm . tasya tadanupAdAnatvAt. upAdAna eva cha kAryalayauchityAt iti chet. pUrvokte dR^iShTAnte.api hi vichAradR^iShTyA jalabindurna taptAyasi lIyate . anupAdAnatvAt. kintu svopAdAnabhUte.agrAveva . ato yathA tatra ayolayastvaupachArikaH tathAtrApi pUrvoktasamAdhidashAyAM rAjasatAmasaguNANAM niHsheShe nAshAdAvirbhUte satvaguNAtmake svopAdana evAGYAne vR^itterlayaH . na nirvikArasvaprakAshabrahmachaitanye . athApi svaprakAshabrahmAvabhAsanimittatvAdvR^ittilayasya brahmaprakAshe vR^itterlayoktiraupachArikI ..
athavA tAdR^ishasamAdhyanumavitR^ibrahmavidvariShTadR^iShTyA guNAdInAmapratIteH shuddhaM brahmaiva prakAshate iti tatra tadvR^ittyabhAvo jAyate . ata eva cha brahmaprakAshachaitanye vR^itterlayaH kathyate iti mantavyam.
(2) gauDapAdAchAryairmANDUkyopaniShatkArikAYAM kathitam .
Page 332
(478) advaitāvasthānarūpasamādhisuṣuptyorbhedaḥ .
advaitāvasthānarūpasamādheḥ suṣupteśceyān bhedaḥ. (1) suṣuptāvantaḥkaraṇaṃ tadvṛttiścājñāne līyate . (2) advaitāvasthānarūpasamādhau tu vṛttirbrahmaprakāśacaitanye {1} pralīyata iti .. kiñca (1) suṣuptau svarūpānando’jñānāvṛtto bhavati. (2) atra tu samādhau nirāvaraṇau brahmānando vibhāti .
(479) nirvikalpasamādhau laya-vikṣepa-kaṣāya-rasāsvādarūpa-vighnacatuṣṭayanirūpaṇam –
nirvikalpasamādhau catvāro vighnāḥ syuḥ . tannivṛttyarthaṃ tatsvarūpaṃ kathyate . (1) layaḥ (2) vikṣepaḥ (3) kaṣāyaḥ (4) rasāsvādaḥ iti vighnāḥ catvāraḥ .
tatra layaḥ – ālasyena nidrayā vā vṛtyabhavo layaḥ ityucyate . tasminsati suṣuptitulyāvasthā samādhiniṣṭhasya jāyate. brahmānando’pi tadā tirobhavati. tasmānnidrālasyādinimittairyadā vṛttiḥ svopādāne’ntaḥkaraṇe līyeta, tadā yogī sāvadhānaḥ san nidrādikaṃ nirudhya vṛttyutpādanaṃ kuryāt . idameva śrīgauḍapādācāryaiścittasambodhanamityuktam {2}. layarūpasya vighnasya virodhi nidrālasyādinirodhakaṃ vṛttipravāharūpaṃ jāgaraṇameva cittasaṃbodhanam .
(480) vikṣepaḥ –
yathāhi bahirmārjārādibhayāccaṭakā gṛhāntaḥ praviśya bhayakleśavyākulatādinivṛttiyogyaṃ sthalaṃ tatkālaṃ tatrāpaśyantī bahireva punarāgatya bhayaṃ vā maraṇādirūpaṃ duḥdhaṃ vā prāpnuyāt tathaiva bahiranātmapadārthān duḥkhahetutvena buddhvā’dvaitānandaṃ viṣayīkartuṃ cittavṛttirantarmukhībhūya, pratyakcaitanya
(1) nanu vṛttirnirvikāre brahmaprakāśacaitanye pralīyate ityasaṅgatamevoktm . tasya tadanupādānatvāt. upādāna eva ca kāryalayaucityāt iti cet. pūrvokte dṛṣṭānte’pi hi vicāradṛṣṭyā jalabindurna taptāyasi līyate . anupādānatvāt. kintu svopādānabhūte’grāveva . ato yathā tatra ayolayastvaupacārikaḥ tathātrāpi pūrvoktasamādhidaśāyāṃ rājasatāmasaguṇāṇāṃ niḥśeṣe nāśādāvirbhūte satvaguṇātmake svopādana evājñāne vṛtterlayaḥ . na nirvikārasvaprakāśabrahmacaitanye . athāpi svaprakāśabrahmāvabhāsanimittatvādvṛttilayasya brahmaprakāśe vṛtterlayoktiraupacārikī ..
athavā tādṛśasamādhyanumavitṛbrahmavidvariṣṭadṛṣṭyā guṇādīnāmapratīteḥ śuddhaṃ brahmaiva prakāśate iti tatra tadvṛttyabhāvo jāyate . ata eva ca brahmaprakāśacaitanye vṛtterlayaḥ kathyate iti mantavyam.
(2) gauḍapādācāryairmāṇḍūkyopaniṣatkārikāẏāṃ kathitam .
Page 332
(478) அத்³வைதாவஸ்தா²னரூபஸமாதி⁴ஸுஷுப்த்யோர்பே⁴த³꞉ .
அத்³வைதாவஸ்தா²னரூபஸமாதே⁴꞉ ஸுஷுப்தேஶ்சேயான் பே⁴த³꞉. (1) ஸுஷுப்தாவந்த꞉கரணம்ʼ தத்³வ்ருʼத்திஶ்சாஜ்ஞானே லீயதே . (2) அத்³வைதாவஸ்தா²னரூபஸமாதௌ⁴ து வ்ருʼத்திர்ப்³ரஹ்மப்ரகாஶசைதன்யே {1} ப்ரலீயத இதி .. கிஞ்ச (1) ஸுஷுப்தௌ ஸ்வரூபானந்தோ³(அ)ஜ்ஞானாவ்ருʼத்தோ ப⁴வதி. (2) அத்ர து ஸமாதௌ⁴ நிராவரணௌ ப்³ரஹ்மானந்தோ³ விபா⁴தி .
(479) நிர்விகல்பஸமாதௌ⁴ லய–விக்ஷேப–கஷாய–ரஸாஸ்வாத³ரூப–விக்⁴னசதுஷ்டயநிரூபணம் –
நிர்விகல்பஸமாதௌ⁴ சத்வாரோ விக்⁴னா꞉ ஸ்யு꞉ . தந்நிவ்ருʼத்த்யர்த²ம்ʼ தத்ஸ்வரூபம்ʼ கத்²யதே . (1) லய꞉ (2) விக்ஷேப꞉ (3) கஷாய꞉ (4) ரஸாஸ்வாத³꞉ இதி விக்⁴னா꞉ சத்வார꞉ .
தத்ர லய꞉ – ஆலஸ்யேன நித்³ரயா வா வ்ருʼத்யப⁴வோ லய꞉ இத்யுச்யதே . தஸ்மின்ஸதி ஸுஷுப்திதுல்யாவஸ்தா² ஸமாதி⁴நிஷ்ட²ஸ்ய ஜாயதே. ப்³ரஹ்மானந்தோ³(அ)பி ததா³ திரோப⁴வதி. தஸ்மாந்நித்³ராலஸ்யாதி³நிமித்தைர்யதா³ வ்ருʼத்தி꞉ ஸ்வோபாதா³னே(அ)ந்த꞉கரணே லீயேத, ததா³ யோகீ³ ஸாவதா⁴ன꞉ ஸன் நித்³ராதி³கம்ʼ நிருத்⁴ய வ்ருʼத்த்யுத்பாத³னம்ʼ குர்யாத் . இத³மேவ ஶ்ரீகௌ³ட³பாதா³சார்யைஶ்சித்தஸம்போ³த⁴னமித்யுக்தம் {2}. லயரூபஸ்ய விக்⁴னஸ்ய விரோதி⁴ நித்³ராலஸ்யாதி³நிரோத⁴கம்ʼ வ்ருʼத்திப்ரவாஹரூபம்ʼ ஜாக³ரணமேவ சித்தஸம்போ³த⁴னம் .
(480) விக்ஷேப꞉ –
யதா²ஹி ப³ஹிர்மார்ஜாராதி³ப⁴யாச்சடகா க்³ருஹாந்த꞉ ப்ரவிஶ்ய ப⁴யக்லேஶவ்யாகுலதாதி³நிவ்ருத்தியோக்³யம் ஸ்த²லம் தத்காலம் தத்ராபஶ்யந்தீ ப³ஹிரேவ புனராக³த்ய ப⁴யம் வா மரணாதி³ரூபம் து³꞉த⁴ம் வா ப்ராப்னுயாத் ததை²வ ப³ஹிரனாத்மபதா³ர்தா²ன் து³꞉க²ஹேதுத்வேன பு³த்³த்⁴வா(அ)த்³வைதானந்த³ம் விஷயீகர்தும் சித்தவ்ருத்திரந்தர்முகீ²பூ⁴ய, ப்ரத்யக்சைதன்ய
(1) நனு வ்ருத்திர்நிர்விகாரே ப்³ரஹ்மப்ரகாஶசைதன்யே ப்ரலீயதே இத்யஸங்க³தமேவோக்த்ம் . தஸ்ய தத³னுபாதா³னத்வாத். உபாதா³ன ஏவ ச கார்யலயௌசித்யாத் இதி சேத். பூர்வோக்தே த்³ருஷ்டாந்தே(அ)பி ஹி விசாரத்³ருஷ்ட்யா ஜலபி³ந்து³ர்ன தப்தாயஸி லீயதே . அனுபாதா³னத்வாத். கிந்து ஸ்வோபாதா³னபூ⁴தே(அ)க்³ராவேவ . அதோ யதா² தத்ர அயோலயஸ்த்வௌபசாரிக꞉ ததா²த்ராபி பூர்வோக்தஸமாதி⁴த³ஶாயாம் ராஜஸதாமஸகு³ணாணாம் நி꞉ஶேஷே நாஶாதா³விர்பூ⁴தே ஸத்வகு³ணாத்மகே ஸ்வோபாத³ன ஏவாஜ்ஞானே வ்ருத்தேர்லய꞉ . ந நிர்விகாரஸ்வப்ரகாஶப்³ரஹ்மசைதன்யே . அதா²பி ஸ்வப்ரகாஶப்³ரஹ்மாவபா⁴ஸநிமித்தத்வாத்³வ்ருத்திலயஸ்ய ப்³ரஹ்மப்ரகாஶே வ்ருத்தேர்லயோக்திரௌபசாரிகீ ..
அத²வா தாத்³ருஶஸமாத்⁴யனுமவித்ருப்³ரஹ்மவித்³வரிஷ்டத்³ருஷ்ட்யா கு³ணாதீ³நாமப்ரதீதே꞉ ஶுத்³த⁴ம் ப்³ரஹ்மைவ ப்ரகாஶதே இதி தத்ர தத்³வ்ருத்த்யபா⁴வோ ஜாயதே . அத ஏவ ச ப்³ரஹ்மப்ரகாஶசைதன்யே வ்ருத்தேர்லய꞉ கத்²யதே இதி மந்தவ்யம்.
(2) கௌ³ட³பாதா³சார்யைர்மாண்டூ³க்யோபநிஷத்காரிகாஃயாம் கதி²தம் .