Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

                             

Page 330

 

पूरकरेचककुम्भकानां समुदायः प्राणायामः इत्युच्यते। स च प्राणायामो द्विविधः – (१) एकोऽगर्भः (२) अपरः सगर्भः । (१) प्रणवोच्चारणं विना क्रियमाणः प्राणायामोऽगर्भः (२) प्रणवोच्चारणेन सह क्रियमाणः प्राणायामः सगर्भः ।

(४७४) प्रत्याहारधारणाध्यानानि –

स्वस्वविषयेभ्यः सकलेन्द्रियनिरोधः प्रत्याहारः (१)। नैरन्तर्येणान्तःकरणस्यैकाकारतास्थितिर्धारणा (२)। बह्वन्तराययुक्ताद्वितीयप्रत्यग्ब्रह्मणि प्रवदन्तःकरणप्रवाहो ध्यानमित्युच्यते (३)।

(४७५) समाधिः (४) ।

व्युत्थानसंस्कारतिरस्कारेण निरोधसंस्कारप्रकटनेन च सहान्तःकरणस्यैकाग्रतापरिणामः समाधिः ॥ अयञ्च समाधिर्द्विविधः – (१) सविकल्पसमाधिः (२) निर्विकल्पसमाधिश्चेति ॥ (१) ज्ञातृज्ञानज्ञेयरूपत्रिपुटीभानसहिताद्वितीयब्रह्मविषयकान्तःकरणवृत्यवस्थितिः सविक्लपसमाधिरित्युच्यते । स च द्विविधः ॥ (१) शब्दानुविद्धः (२) शब्दाननुविद्धश्चेति ॥ (१)अहम्ब्रह्मास्मीति शब्देन सहितो यः स शब्दानुविद्धः ॥ (२) तद्रहितस्तु शब्दाननुविद्धः ॥ (२) त्रिपुटीभानरहिताखण्डब्रह्माकारान्तःकरणवृत्यस्थितिः निर्विकल्पसमाधिरित्युच्यते । एवं सविकल्पनिर्विकल्पभेदेन समाधिर्द्विविधः ॥

तत्र सविकल्पसमाधिः साधनम् । निर्विकल्पसमाधिः फलम् ॥ साधनात्मकसविकल्पकसमाधौ यद्यपि त्रिपुटीरूपद्वैतप्रतीतिरस्ति। तथापि तद् द्वैतं कारणब्रह्मात्मनैव प्रतीयते । न पृथक् । यथा मृद्विकारान् मृदूपत्वेन

———————————————————–

१- विषयेष्वात्मतां दृष्ट्वा मनसश्चित्तमज्जनम् ।

प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः ॥

२- यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनम् ।

मनसो धारणश्चैव धारणा सा परा मता ॥

३- ब्रह्मैवाहमस्मीति सद्वृत्या निरालम्बतया स्थितिः ।

ध्यानशब्देन विख्याता परमानन्ददायिनी ॥

४ – निर्विकारतया वृत्या ब्रह्माकारतया पुनः ।

वृत्तिविस्मरणं सम्यक् समाधिर्ज्ञानसंज्ञकः ॥

अथातः संप्रवक्ष्यामि समाधिं भवनाशनम् ।

समाधिः संविदुत्पत्तिः परजीवैकतां प्रति ॥

 

 

महावाक्यलक्ष्यस्वरूपसाक्षात्कार एव समाधिरिह विवक्षित इत्यर्थः ॥

 

Top

 

Page 330

 

pUrakarechakakumbhakAnAM samudAyaH prANAyAmaH ityuchyate. sa cha prANAyAmo dvividhaH – (1) eko.agarbhaH (2) aparaH sagarbhaH . (1) praNavochchAraNaM vinA kriyamANaH prANAyAmo.agarbhaH (2) praNavochchAraNena saha kriyamANaH prANAyAmaH sagarbhaH .

(474) pratyAhAradhAraNAdhyAnAni –

svasvaviShayebhyaH sakalendriyanirodhaH pratyAhAraH (1). nairantaryeNAntaHkaraNasyaikAkAratAsthitirdhAraNA (2). bahvantarAyayuktAdvitIyapratyagbrahmaNi pravadantaHkaraNapravAho dhyAnamityuchyate (3).

(475) samAdhiH (4) .

vyutthAnasaMskAratiraskAreNa nirodhasaMskAraprakaTanena cha sahAntaHkaraNasyaikAgratApariNAmaH samAdhiH .. aya~ncha samAdhirdvividhaH – (1) savikalpasamAdhiH (2) nirvikalpasamAdhishcheti .. (1) GYAtR^iGYAnaGYeyarUpatripuTIbhAnasahitAdvitIyabrahmaviShayakAntaHkaraNavR^ityavasthitiH saviklapasamAdhirityuchyate . sa cha dvividhaH .. (1) shabdAnuviddhaH (2) shabdAnanuviddhashcheti .. (1) “ahambrahmAsmI”ti shabdena sahito yaH sa shabdAnuviddhaH .. (2) tadrahitastu shabdAnanuviddhaH .. (2) tripuTIbhAnarahitAkhaNDabrahmAkArAntaHkaraNavR^ityasthitiH nirvikalpasamAdhirityuchyate . evaM savikalpanirvikalpabhedena samAdhirdvividhaH ..

tatra savikalpasamAdhiH sAdhanam . nirvikalpasamAdhiH phalam .. sAdhanAtmakasavikalpakasamAdhau yadyapi tripuTIrUpadvaitapratItirasti. tathApi tad dvaitaM kAraNabrahmAtmanaiva pratIyate . na pR^ithak . yathA mR^idvikArAn mR^idUpatvena

———————————————————–

1- viShayeShvAtmatAM dR^iShTvA manasashchittamajjanam .

pratyAhAraH sa viGYeyo.abhyasanIyo mumukShubhiH ..

2- yatra yatra mano yAti brahmaNastatra darshanam .

manaso dhAraNashchaiva dhAraNA sA parA matA ..

3- brahmaivAhamasmIti sadvR^ityA nirAlambatayA sthitiH .

dhyAnashabdena vikhyAtA paramAnandadAyinI ..

4 – nirvikAratayA vR^ityA brahmAkAratayA punaH .

vR^ittivismaraNaM samyak samAdhirGYAnasaMGYakaH ..

athAtaH saMpravakShyAmi samAdhiM bhavanAshanam .

samAdhiH saMvidutpattiH parajIvaikatAM prati ..

 

 

mahAvAkyalakShyasvarUpasAkShAtkAra eva samAdhiriha vivakShita ityarthaH ..

 

 

Top

 
 

Page 330

 

pūrakarecakakumbhakānāṃ samudāyaḥ prāṇāyāmaḥ ityucyate. sa ca prāṇāyāmo dvividhaḥ – (1) eko’garbhaḥ (2) aparaḥ sagarbhaḥ . (1) praṇavoccāraṇaṃ vinā kriyamāṇaḥ prāṇāyāmo’garbhaḥ (2) praṇavoccāraṇena saha kriyamāṇaḥ prāṇāyāmaḥ sagarbhaḥ .

(474) pratyāhāradhāraṇādhyānāni –

svasvaviṣayebhyaḥ sakalendriyanirodhaḥ pratyāhāraḥ (1). nairantaryeṇāntaḥkaraṇasyaikākāratāsthitirdhāraṇā (2). bahvantarāyayuktādvitīyapratyagbrahmaṇi pravadantaḥkaraṇapravāho dhyānamityucyate (3).

(475) samādhiḥ (4) .

vyutthānasaṃskāratiraskāreṇa nirodhasaṃskāraprakaṭanena ca sahāntaḥkaraṇasyaikāgratāpariṇāmaḥ samādhiḥ .. ayañca samādhirdvividhaḥ – (1) savikalpasamādhiḥ (2) nirvikalpasamādhiśceti .. (1) jñātṛjñānajñeyarūpatripuṭībhānasahitādvitīyabrahmaviṣayakāntaḥkaraṇavṛtyavasthitiḥ saviklapasamādhirityucyate . sa ca dvividhaḥ .. (1) śabdānuviddhaḥ (2) śabdānanuviddhaśceti .. (1) “ahambrahmāsmī”ti śabdena sahito yaḥ sa śabdānuviddhaḥ .. (2) tadrahitastu śabdānanuviddhaḥ .. (2) tripuṭībhānarahitākhaṇḍabrahmākārāntaḥkaraṇavṛtyasthitiḥ nirvikalpasamādhirityucyate . evaṃ savikalpanirvikalpabhedena samādhirdvividhaḥ ..

tatra savikalpasamādhiḥ sādhanam . nirvikalpasamādhiḥ phalam .. sādhanātmakasavikalpakasamādhau yadyapi tripuṭīrūpadvaitapratītirasti. tathāpi tad dvaitaṃ kāraṇabrahmātmanaiva pratīyate . na pṛthak . yathā mṛdvikārān mṛdūpatvena

———————————————————–

1- viṣayeṣvātmatāṃ dṛṣṭvā manasaścittamajjanam .

pratyāhāraḥ sa vijñeyo’bhyasanīyo mumukṣubhiḥ ..

2- yatra yatra mano yāti brahmaṇastatra darśanam .

manaso dhāraṇaścaiva dhāraṇā sā parā matā ..

3- brahmaivāhamasmīti sadvṛtyā nirālambatayā sthitiḥ .

dhyānaśabdena vikhyātā paramānandadāyinī ..

4 – nirvikāratayā vṛtyā brahmākāratayā punaḥ .

vṛttivismaraṇaṃ samyak samādhirjñānasaṃjñakaḥ ..

athātaḥ saṃpravakṣyāmi samādhiṃ bhavanāśanam .

samādhiḥ saṃvidutpattiḥ parajīvaikatāṃ prati ..

 

 

mahāvākyalakṣyasvarūpasākṣātkāra eva samādhiriha vivakṣita ityarthaḥ ..

 

Top

Page 330

பூரகரேசககும்பகானாம்ʼ ஸமுதா³ ப்ராணாயாம இத்யுச்யதே. ஸ ச ப்ராணாயாமோ த்³விவித – (1) ஏகோ(அ)க³ர்ப (2) அபர ஸக³ர்ப . (1) ப்ரணவோச்சாரணம்ʼ வினா க்ரியமாண ப்ராணாயாமோ(அ)க³ர்ப (2) ப்ரணவோச்சாரணேன ஸஹ க்ரியமாண ப்ராணாயாம ஸக³ர்ப .

(474) ப்ரத்யாஹாரதாரணாத்யானானி –

ஸ்வஸ்வவிஷயேப் ஸகலேந்த்³ரியநிரோத ப்ரத்யாஹார (1). நைரந்தர்யேணாந்தகரணஸ்யைகாகாரதாஸ்தி²திர்தாரணா (2). ³ஹ்வந்தராயயுக்தாத்³விதீயப்ரத்யக்³ப்³ரஹ்மணி ப்ரவத³ந்தகரணப்ரவாஹோ த்யானமித்யுச்யதே (3).

(475) ஸமாதி (4) .

வ்யுத்தா²னஸம்ʼஸ்காரதிரஸ்காரேண நிரோதஸம்ʼஸ்காரப்ரகடனேன ச ஸஹாந்தகரணஸ்யைகாக்³ரதாபரிணாம ஸமாதி .. அயஞ்ச ஸமாதிர்த்³விவித – (1) ஸவிகல்பஸமாதி (2) நிர்விகல்பஸமாதிஶ்சேதி .. (1) ஜ்ஞாத்ருʼஜ்ஞானஜ்ஞேயரூபத்ரிபுடீபானஸஹிதாத்³விதீயப்³ரஹ்மவிஷயகாந்தகரணவ்ருʼத்யவஸ்தி²தி ஸவிக்லபஸமாதிரித்யுச்யதே . ஸ ச த்³விவித .. (1) ஶப்³தா³னுவித்³ (2) ஶப்³தா³னனுவித்³ஶ்சேதி .. (1) “அஹம்ப்³ரஹ்மாஸ்மீதி ஶப்³தே³ன ஸஹிதோ ய ஸ ஶப்³தா³னுவித்³ .. (2) தத்³ரஹிதஸ்து ஶப்³தா³னனுவித்³ .. (2) த்ரிபுடீபானரஹிதாக²ண்ட³ப்³ரஹ்மாகாராந்தகரணவ்ருʼத்யஸ்தி²தி நிர்விகல்பஸமாதிரித்யுச்யதே . ஏவம்ʼ ஸவிகல்பநிர்விகல்பபேதே³ன ஸமாதிர்த்³விவித ..

தத்ர ஸவிகல்பஸமாதி ஸாதனம் . நிர்விகல்பஸமாதி ²லம் .. ஸாதனாத்மகஸவிகல்பகஸமாதௌயத்³யபி த்ரிபுடீரூபத்³வைதப்ரதீதிரஸ்தி. ததா²பி தத்³ த்³வைதம்ʼ காரணப்³ரஹ்மாத்மனைவ ப்ரதீயதே . ந ப்ருʼ²க் . யதா² ம்ருʼத்³விகாரான் ம்ருʼதூ³பத்வேன

———————————————————–

1- விஷயேஷ்வாத்மதாம்ʼ த்³ருʼஷ்ட்வா மனஸஶ்சித்தமஜ்ஜனம் .

ப்ரத்யாஹார ஸ விஜ்ஞேயோ(அ)ப்யஸனீயோ முமுக்ஷுபி ..

2- யத்ர யத்ர மனோ யாதி ப்³ரஹ்மணஸ்தத்ர த³ர்ஶனம் .

மனஸோ தாரணஶ்சைவ தாரணா ஸா பரா மதா ..

3- ப்³ரஹ்மைவாஹமஸ்மீதி ஸத்³வ்ருʼத்யா நிராலம்ப³தயா ஸ்தி²தி .

த்யானஶப்³தே³ன விக்²யாதா பரமானந்த³தா³யினீ ..

4 – நிர்விகாரதயா வ்ருʼத்யா ப்³ரஹ்மாகாரதயா புன .

வ்ருʼத்திவிஸ்மரணம்ʼ ஸம்யக் ஸமாதிர்ஜ்ஞானஸஞ்ஜ்ஞக ..

அதா² ஸம்ப்ரவக்ஷ்யாமி ஸமாதிம்ʼ வநாஶனம் .

ஸமாதி ஸம்ʼவிது³த்பத்தி பரஜீவைகதாம்ʼ ப்ரதி ..

 

 

மஹாவாக்யலக்ஷ்யஸ்வரூபஸாக்ஷாத்கார ஏவ ஸமாதிரிஹ விவக்ஷித இத்யர்த² ..

Top