Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

                             

Page 325

(४६६) अत्राक्षेपः । कर्म हि अनेक प्रकारकम्। एकशरीरारम्भकं एकं कर्म । अनेकशरीरारम्भकं एकं कर्म इति।

तत्र एकमेव कर्म यत्रानेकशरीराणि आरभते तत्र तादृशकर्मफलभूतप्रथमशरीर एव ज्ञानोत्पत्तौ सत्यामपि ज्ञानिनः शरीरान्तराण्यपि तत्फलभूतानि सम्भवेयुः । अन्तरेण भोगं प्रारब्धं कर्म नैव नश्यति।

(४६७) तत्र समाधानम् –

प्रारब्धकर्मफलभूतानि यावन्ति शरीराणि तावन्त्यपि ज्ञानिनः शरीराणि भवन्त्येव। प्रारब्धभोगयोग्यादधिकं शरीरं न जायेत। तेन ज्ञानमपि सफलमिति यदि कश्चित्समाधानं ब्रूयात् – तन्न युज्यते। वेदस्यायं सिद्धान्तः – ज्ञानिनः प्राणाः लोकान्तरं वाऽस्मिल्लोके देहान्तरं वा न प्राप्नुवन्ति। अपि तु अत्रैवान्तःकरणमिन्द्रियाणि च सम्प्रलीयन्ते(१)। प्राणस्य गमनं विना शरीरान्तरं न प्राप्यते। तस्मात् ज्ञानिनः प्रारब्धशेषबलाच्छरीरान्तरं जायेतेति कथनं न संभवति।

इदं त्वत्र समाधानम् – यत्रैकेन (२) कर्मणा अनेकशरीराणि जायन्ते,

————————————————————————————————-

मुत्तममध्यमाधमानामुपदेशभेदेन विविच्य विषयः श्रुतिस्मृतिपुराणेतिहासादिसर्वग्रन्थानां विज्ञेयो गुरुमुखात्। नान्यथा। इष्टसिध्यभावेऽपि पतनप्रसङ्गात्॥ तथा चोक्तम् –

माया ह्यचिन्त्याऽनिर्वाच्या जगज्जन्मादिकारिणी ।
अदृश्या परमानार्थहेतुर्दुर्घटकारिणी ॥
लौकिकास्तां हि मन्यन्ते वास्तवीं, युक्तिशालिनः ।
नरोऽनिर्वचनीयां तु तुच्छां श्रौतात्मवेदिनः ॥
अतः श्रौतमतौ सत्यां मायायास्तुच्छतावशात्।
सुखेन ब्रह्मविज्ञानं सिध्यदेव न संशयः ॥
गुरु ज्ञानवा- च, प ४-१५-५७-५९॥ (पञ्चदश्याम् – चि – ६-२-२८)
इत्तह्ं लौकिकदृष्ट्यैतत् सर्वैरप्यनुभूयते ।
युक्तिदृष्ट्या त्वनिर्वाच्या नासदासीदिति श्रुतेः ।
नासदासीद्धिभावात्वान्नो सदासीच्च बाधनात्।
विद्यादृष्ट्या श्रुतं तुच्छं तस्य नित्यनिवृत्तितः ॥
तुच्छानिर्वचनीया च वास्तवी चेत्यसौ त्रिधा।
ज्ञॆया माय त्रिभिर्बोधैः श्रौतयौक्तिकलौकिकैः ॥ १३० ॥
(
१) न तस्य प्राणा उत्क्रामन्ति। अत्र ब्रह्म समश्नुते : इति श्रुतेः ॥

 

(२) ब्रह्महत्यादिकमेकमपि कर्म नरकानुभवानन्तरम् श्वसृगालसर्पाद्यनेकजन्महेतुत्वेन स्मृतिपुराणादिप्रसिद्धम्। कृत्तिकाशुद्धपूर्णिमायां स्वामिदर्शने कृते धनादिसम्पद्विशिष्टः सप्तजन्मसु ब्राह्मणो जायत इति च। इत्थमनेकजन्महेतुभूतमेकमेव कर्म प्रारब्धरूपेण फल

 

Top

 

Page 325

(466) atrAkShepaH . karma hi aneka prakArakam. ekasharIrArambhakaM ekaM karma . anekasharIrArambhakaM ekaM karma iti.

tatra ekameva karma yatrAnekasharIrANi Arabhate tatra tAdR^ishakarmaphalabhUtaprathamasharIra eva GYAnotpattau satyAmapi GYAninaH sharIrAntarANyapi tatphalabhUtAni sambhaveyuH . antareNa bhogaM prArabdhaM karma naiva nashyati.

(467) tatra samAdhAnam –

prArabdhakarmaphalabhUtAni yAvanti sharIrANi tAvantyapi GYAninaH sharIrANi bhavantyeva. prArabdhabhogayogyAdadhikaM sharIraM na jAyeta. tena GYAnamapi saphalamiti yadi kashchitsamAdhAnaM brUyAt – tanna yujyate. vedasyAyaM siddhAntaH – GYAninaH prANAH lokAntaraM vA.asmilloke dehAntaraM vA na prApnuvanti. api tu atraivAntaHkaraNamindriyANi cha sampralIyante(1). prANasya gamanaM vinA sharIrAntaraM na prApyate. tasmAt GYAninaH prArabdhasheShabalAchCharIrAntaraM jAyeteti kathanaM na saMbhavati.

idaM tvatra samAdhAnam – yatraikena (2) karmaNA anekasharIrANi jAyante,

————————————————————————————————-

muttamamadhyamAdhamAnAmupadeshabhedena vivichya viShayaH shrutismR^itipurANetihAsAdisarvagranthAnAM viGYeyo gurumukhAt. nAnyathA. iShTasidhyabhAve.api patanaprasa~NgAt.. tathA choktam –

mAyA hyachintyA.anirvAchyA jagajjanmAdikAriNI .
adR^ishyA paramAnArthaheturdurghaTakAriNI ..
laukikAstAM hi manyante vAstavIM, yuktishAlinaH .
naro.anirvachanIyAM tu tuchChAM shrautAtmavedinaH ..
ataH shrautamatau satyAM mAyAyAstuchChatAvashAt.
sukhena brahmaviGYAnaM sidhyadeva na saMshayaH ..
guru GYAnavA- cha, pa 4-15-57-59.. (pa~nchadashyAm – chi – 6-2-28)
ittahM laukikadR^iShTyaitat sarvairapyanubhUyate .
yuktidR^iShTyA tvanirvAchyA nAsadAsIditi shruteH .
nAsadAsIddhibhAvAtvAnno sadAsIchcha bAdhanAt.
vidyAdR^iShTyA shrutaM tuchChaM tasya nityanivR^ittitaH ..
tuchChAnirvachanIyA cha vAstavI chetyasau tridhA.
GYEyA mAya tribhirbodhaiH shrautayauktikalaukikaiH .. 130 ..
(1) na tasya prANA utkrAmanti. atra brahma samashnute : iti shruteH ..

 

(2) brahmahatyAdikamekamapi karma narakAnubhavAnantaram shvasR^igAlasarpAdyanekajanmahetutvena smR^itipurANAdiprasiddham. kR^ittikAshuddhapUrNimAyAM svAmidarshane kR^ite dhanAdisampadvishiShTaH saptajanmasu brAhmaNo jAyata iti cha. itthamanekajanmahetubhUtamekameva karma prArabdharUpeNa phala

 

Top

 
 

Page 325

 

(466) atrākṣepaḥ . karma hi aneka prakārakam. ekaśarīrārambhakaṃ ekaṃ karma . anekaśarīrārambhakaṃ ekaṃ karma iti.

tatra ekameva karma yatrānekaśarīrāṇi ārabhate tatra tādṛśakarmaphalabhūtaprathamaśarīra eva jñānotpattau satyāmapi jñāninaḥ śarīrāntarāṇyapi tatphalabhūtāni sambhaveyuḥ . antareṇa bhogaṃ prārabdhaṃ karma naiva naśyati.

(467) tatra samādhānam –

prārabdhakarmaphalabhūtāni yāvanti śarīrāṇi tāvantyapi jñāninaḥ śarīrāṇi bhavantyeva. prārabdhabhogayogyādadhikaṃ śarīraṃ na jāyeta. tena jñānamapi saphalamiti yadi kaścitsamādhānaṃ brūyāt – tanna yujyate. vedasyāyaṃ siddhāntaḥ – jñāninaḥ prāṇāḥ lokāntaraṃ vā’smilloke dehāntaraṃ vā na prāpnuvanti. api tu atraivāntaḥkaraṇamindriyāṇi ca sampralīyante(1). prāṇasya gamanaṃ vinā śarīrāntaraṃ na prāpyate. tasmāt jñāninaḥ prārabdhaśeṣabalāccharīrāntaraṃ jāyeteti kathanaṃ na saṃbhavati.

idaṃ tvatra samādhānam – yatraikena (2) karmaṇā anekaśarīrāṇi jāyante,

————————————————————————————————-

muttamamadhyamādhamānāmupadeśabhedena vivicya viṣayaḥ śrutismṛtipurāṇetihāsādisarvagranthānāṃ vijñeyo gurumukhāt. nānyathā. iṣṭasidhyabhāve’pi patanaprasaṅgāt.. tathā coktam –

māyā hyacintyā’nirvācyā jagajjanmādikāriṇī .
adṛśyā paramānārthaheturdurghaṭakāriṇī ..
laukikāstāṃ hi manyante vāstavīṃ, yuktiśālinaḥ .
naro’nirvacanīyāṃ tu tucchāṃ śrautātmavedinaḥ ..
ataḥ śrautamatau satyāṃ māyāyāstucchatāvaśāt.
sukhena brahmavijñānaṃ sidhyadeva na saṃśayaḥ ..
guru jñānavā- ca, pa 4-15-57-59.. (pañcadaśyām – ci – 6-2-28)
ittahṃ laukikadṛṣṭyaitat sarvairapyanubhūyate .
yuktidṛṣṭyā tvanirvācyā nāsadāsīditi śruteḥ .
nāsadāsīddhibhāvātvānno sadāsīcca bādhanāt.
vidyādṛṣṭyā śrutaṃ tucchaṃ tasya nityanivṛttitaḥ ..
tucchānirvacanīyā ca vāstavī cetyasau tridhā.
jñĕyā māya tribhirbodhaiḥ śrautayauktikalaukikaiḥ .. 130 ..
(1) na tasya prāṇā utkrāmanti. atra brahma samaśnute : iti śruteḥ ..

 

(2) brahmahatyādikamekamapi karma narakānubhavānantaram śvasṛgālasarpādyanekajanmahetutvena smṛtipurāṇādiprasiddham. kṛttikāśuddhapūrṇimāyāṃ svāmidarśane kṛte dhanādisampadviśiṣṭaḥ saptajanmasu brāhmaṇo jāyata iti ca. itthamanekajanmahetubhūtamekameva karma prārabdharūpeṇa phala

 

Top

Page 325

(466) அத்ராக்ஷேப . கர்ம ஹி அனேக ப்ரகாரகம். ஏகஶரீராரம்பகம்ʼ ஏகம்ʼ கர்ம . அனேகஶரீராரம்பகம்ʼ ஏகம்ʼ கர்ம இதி.

தத்ர ஏகமேவ கர்ம யத்ரானேகஶரீராணி ஆரப⁴தே தத்ர தாத்³ருʼஶகர்மப²லபூ⁴தப்ரத²மஶரீர ஏவ ஜ்ஞானோத்பத்தௌ ஸத்யாமபி ஜ்ஞானின꞉ ஶரீராந்தராண்யபி தத்ப²லபூ⁴தானி ஸம்ப⁴வேயு꞉ . அந்தரேண போ⁴க³ம்ʼ ப்ராரப்³த⁴ம்ʼ கர்ம நைவ நஶ்யதி.

(467) தத்ர ஸமாதானம் –

ப்ராரப்³த⁴கர்மப²லபூ⁴தானி யாவந்தி ஶரீராணி தாவந்த்யபி ஜ்ஞானின꞉ ஶரீராணி ப⁴வந்த்யேவ. ப்ராரப்³த⁴போ⁴க³யோக்³யாத³தி⁴கம்ʼ ஶரீரம்ʼ ந ஜாயேத. தேன ஜ்ஞானமபி ஸப²லமிதி யதி³ கஶ்சித்ஸமாதா⁴னம்ʼ ப்³ரூயாத் – தன்ன யுஜ்யதே. வேத³ஸ்யாயம்ʼ ஸித்³தா⁴ந்த꞉ – ஜ்ஞானின꞉ ப்ராணா꞉ லோகாந்தரம்ʼ வா(அ)ஸ்மில்லோகே தே³ஹாந்தரம்ʼ வா ந ப்ராப்னுவந்தி. அபி து அத்ரைவாந்த꞉கரணமிந்த்³ரியாணி ச ஸம்ப்ரலீயந்தே(1). ப்ராணஸ்ய க³மனம்ʼ வினா ஶரீராந்தரம்ʼ ந ப்ராப்யதே. தஸ்மாத் ஜ்ஞானின꞉ ப்ராரப்³த⁴ஶேஷப³லாச்ச²ரீராந்தரம்ʼ ஜாயேதேதி கத²னம்ʼ ந ஸம்ப⁴வதி.

இத³ம்ʼ த்வத்ர ஸமாதா⁴னம் – யத்ரைகேன (2) கர்மணா அனேகஶரீராணி ஜாயந்தே,

————————————————————————————————-

முத்தமமத்யமாதமாநாமுபதே³ஶபேதே³ன விவிச்ய விஷய ஶ்ருதிஸ்ம்ருʼதிபுராணேதிஹாஸாதி³ஸர்வக்³ரந்தா²னாம்ʼ விஜ்ஞேயோ கு³ருமுகா²த். நான்யதா². இஷ்டஸித்யபாவே(அ)பி பதனப்ரஸங்கா³த்.. ததா² சோக்தம் –

மாயா ஹ்யசிந்த்யா(அ)நிர்வாச்யா ஜக³ஜ்ஜன்மாதி³காரிணீ .
அத்³ருʼஶ்யா பரமானார்த²ஹேதுர்து³ர்கடகாரிணீ ..
லௌகிகாஸ்தாம்ʼ ஹி மன்யந்தே வாஸ்தவீம்ʼ, யுக்திஶாலின .
நரோ(அ)நிர்வசனீயாம்ʼ து துச்சா²ம்ʼ ஶ்ரௌதாத்மவேதி³ ..
அத ஶ்ரௌதமதௌ ஸத்யாம்ʼ மாயாயாஸ்துச்ச²தாவஶாத்.
ஸுகே²ன ப்³ரஹ்மவிஜ்ஞானம்ʼ ஸித்யதே³வ ந ஸம்ʼஶய ..
கு³ரு ஜ்ஞானவா- ச, 4-15-57-59.. (பஞ்சத³ஶ்யாம் – சி – 6-2-28)
இத்தஹ்ம்ʼ லௌகிகத்³ருʼஷ்ட்யைதத் ஸர்வைரப்யனுபூயதே .
யுக்தித்³ருʼஷ்ட்யா த்வநிர்வாச்யா நாஸதா³ஸீதி³தி ஶ்ருதே .
நாஸதா³ஸீத்³திபாவாத்வான்னோ ஸதா³ஸீச்ச பா³னாத்.
வித்³யாத்³ருʼஷ்ட்யா ஶ்ருதம்ʼ துச்ச²ம்ʼ தஸ்ய நித்யநிவ்ருʼத்தித ..
துச்சா²நிர்வசனீயா ச வாஸ்தவீ சேத்யஸௌ த்ரிதா⁴.
ஜ்ஞெயா மாய த்ரிபிர்போ³தை ஶ்ரௌதயௌக்திகலௌகிகை .. 130 ..
(1)
ந தஸ்ய ப்ராணா உத்க்ராமந்தி. அத்ர ப்³ரஹ்ம ஸமஶ்னுதே : இதி ஶ்ருதே ..

(2) ப்³ரஹ்மஹத்யாதி³கமேகமபி கர்ம நரகானுப⁴வானந்தரம் ஶ்வஸ்ருʼகா³லஸர்பாத்³யனேகஜன்மஹேதுத்வேன ஸ்ம்ருʼதிபுராணாதி³ப்ரஸித்³த⁴ம். க்ருʼத்திகாஶுத்³த⁴பூர்ணிமாயாம்ʼ ஸ்வாமித³ர்ஶனே க்ருʼதே த⁴நாதி³ஸம்பத்³விஶிஷ்ட꞉ ஸப்தஜன்மஸு ப்³ராஹ்மணோ ஜாயத இதி ச. இத்த²மனேகஜன்மஹேதுபூ⁴தமேகமேவ கர்ம ப்ராரப்³த⁴ரூபேண ப²ல

Top