Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

                             

Page 322

कर्म च
सञ्चितागामिप्रारब्धभेदात् (१
,,३) त्रिविधम्। तत्र (१) अतीतानन्तशरीरानुष्ठितं सत्
फलायानारब्धं कर्म सञ्चितम् (२) वर्तमानशरीरकृतं भविष्यत् कर्मागामि। (३)
अतीतशरीरकृतं सत् वर्तमानशरीरहेतुभूतं (शरीरारम्भकं कर्म प्रारब्धम्। तत्र च (१)
सञ्चितं ज्ञानेन विनश्यति। (२) ज्ञानिन आत्मनि
कर्तृत्वादिभ्रान्त्यभावान्नैवास्त्यागामि। यत्तु ज्ञानिनः शरीरं जनयित्वा
तत्स्थितिहेतुभूतभिक्षाशनादौ प्रवर्तयति प्रारब्धं तत् अन्तरेण भोगं न क्षीयते।
क्वचिच्च (अपरोक्षानुभूतिविवेकचूडामण्यादिग्रन्थेषु) सञ्चितागामिकर्माभावन्यायबलात्
ज्ञानिनः प्रारब्धमपि नैव सम्भवति। अतो भोजनादिप्रवृत्तिरपि तस्य न युज्यते इति
यदुच्यते॥ तत्रायमभिप्रायः
ज्ञानिनः स्वदृष्ट्या स्वात्मनि
क्रियातत्फलसम्बन्धो नास्त्येव। तस्मात्सर्वकर्मप्रतिषेधः प्रारब्धप्रतिषेधश्च
स्वात्मनि क्रियते
, न तु ज्ञानिनः शरीरे भोगमेव नोत्पादयतीति। यतो (१) ज्ञानिनः
सञ्चितं कर्म ज्ञानेन नश्यति ॥ (२) आगामिनस्तु कर्मणः सम्बन्ध
एव नास्ति। (३) प्रारब्धं तु भोगत एव नश्यति नान्यया। अयमेव
च सूत्रकाराद्यभिप्रायः। तस्मात्प्रारब्धवशाच्छरीरपोषणादिनिर्वाहकक्रियादिषु
, ज्ञानिनः प्रवृत्तिः स्यादेव। अन्यत्र (५) तु न स्यात्।

————————————————————————————————————–

(१) कुसूलस्थधान्यं पुनः पुनः पूर्यमाणं क्रमेण भुज्यमानं यथा, तथानेकजन्मार्जितमन्तःकरणोपहितसाक्ष्यज्ञानावरणशक्तिनिष्ठं कर्म सञ्चितम्।

(२) वर्तमानशरीरकृतं इतः परं कालान्तरफलप्रदं कर्मागामि। कृषिस्थधान्यवत्।

(३) एतेष्वेव यत्किञ्चित्परिपक्वं सत् वर्तमानशरीरद्वारा सुखदुःखप्रदत्वेनाज्ञानविक्षेपशक्त्याश्रयि कर्म प्रारब्धम्। अन्नभूतधान्यवत्।

(४)असङ्गोऽहमकर्ताऽभोक्ताइति निश्चयबलाज्ज्ञानिनः कर्मलेपो न सम्भवति। कर्तृत्वाद्यभिमानेन फलाभिलाषिण एव कर्मफलसुखादिसम्भन्धः।

(५)सर्वे वेदा यत्पदमामनन्ति” , “वैदैश्च सर्वैरहमेव वेद्यःइत्यादिश्रुतिस्मृतिशतेभ्यः सर्वशास्त्राणां निर्विशेषाद्वितीयब्रह्मात्मचैतन्ये तात्पर्यमध्यवसितम्। एतज्ज्ञानाधिकारी त्वष्टाचत्वारिंशत्संस्कारसंस्कृतोऽनन्तकोटिजन्मसु परेश्वरप्रसादमहिम्ना नितान्तनिर्मलीकृतान्तःकरणः कृतकृत्यो विषयेषु मलमूत्रनरकादिब्रह्मलोकान्तेषु सुविरक्तः। नास्य किञ्चिदप्यन्यदणुमात्रमज्ञानादिकमस्ति। कुतः प्रारब्धकल्पनावकाशः।

अज्ञानमेव न कुतो जगतः प्रसङ्गो
जीवेशदेशिकविकल्पकथाऽतिदूरे ।
एकान्तनिर्मलचिदेकरसस्वरूपं
ब्रह्मैव केवलमहं परिपूर्णमस्मि ॥

वस्तुतो नास्ति चाज्ञानं चित्प्रकाशविरोधतः ।

 

अतोऽज्ञानं न चाज्ञानबाधकञ्च निरूपणे॥

Top

 

Page 322

karma cha sa~nchitAgAmiprArabdhabhedAt (1,2,3) trividham. tatra (1) atItAnantasharIrAnuShThitaM sat phalAyAnArabdhaM karma sa~nchitam (2) vartamAnasharIrakR^itaM bhaviShyat karmAgAmi. (3) atItasharIrakR^itaM sat vartamAnasharIrahetubhUtaM (sharIrArambhakaM karma prArabdham. tatra cha (1) sa~nchitaM GYAnena vinashyati. (2) GYAnina Atmani kartR^itvAdibhrAntyabhAvAnnaivAstyAgAmi. yattu GYAninaH sharIraM janayitvA tatsthitihetubhUtabhikShAshanAdau pravartayati prArabdhaM tat antareNa bhogaM na kShIyate. kvachichcha (aparokShAnubhUtivivekachUDAmaNyAdigrantheShu) sa~nchitAgAmikarmAbhAvanyAyabalAt GYAninaH prArabdhamapi naiva sambhavati. ato bhojanAdipravR^ittirapi tasya na yujyate iti yaduchyate.. tatrAyamabhiprAyaH “GYAninaH svadR^iShTyA svAtmani kriyAtatphalasambandho nAstyeva. tasmAtsarvakarmapratiShedhaH prArabdhapratiShedhashcha svAtmani kriyate, na tu GYAninaH sharIre bhogameva notpAdayatIti. yato (1) GYAninaH sa~nchitaM karma GYAnena nashyati .. (2) AgAminastu karmaNaH sambandha eva nAsti. (3) prArabdhaM tu bhogata eva nashyati nAnyayA. ayameva cha sUtrakArAdyabhiprAyaH. tasmAtprArabdhavashAchCharIrapoShaNAdinirvAhakakriyAdiShu, GYAninaH pravR^ittiH syAdeva. anyatra (5) tu na syAt.

 

——————————————————————————————————————————-

 

(1) kusUlasthadhAnyaM punaH
punaH pUryamANaM krameNa bhujyamAnaM yathA,
tathAnekajanmArjitamantaHkaraNopahitasAkShyaGYAnAvaraNashaktiniShThaM karma
sa~nchitam.

(2) vartamAnasharIrakR^itaM
itaH paraM kAlAntaraphalapradaM karmAgAmi. kR^iShisthadhAnyavat.

(3) eteShveva
yatki~nchitparipakvaM sat vartamAnasharIradvArA
sukhaduHkhapradatvenAGYAnavikShepashaktyAshrayi karma prArabdham.
annabhUtadhAnyavat.

(4)
“asa~Ngo.ahamakartA.abhoktA” iti nishchayabalAjGYAninaH karmalepo na
sambhavati. kartR^itvAdyabhimAnena phalAbhilAShiNa eva
karmaphalasukhAdisambhandhaH.

(5) “sarve vedA
yatpadamAmananti” , “vaidaishcha sarvairahameva vedyaH”
ityAdishrutismR^itishatebhyaH sarvashAstrANAM
nirvisheShAdvitIyabrahmAtmachaitanye tAtparyamadhyavasitam. etajGYAnAdhikArI
tvaShTAchatvAriMshatsaMskArasaMskR^ito.anantakoTijanmasu
pareshvaraprasAdamahimnA nitAntanirmalIkR^itAntaHkaraNaH kR^itakR^ityo
viShayeShu malamUtranarakAdibrahmalokAnteShu suviraktaH. nAsya
ki~nchidapyanyadaNumAtramaGYAnAdikamasti. kutaH prArabdhakalpanAvakAshaH.

aGYAnameva na kuto jagataH
prasa~Ngo
jIveshadeshikavikalpakathA.atidUre .
ekAntanirmalachidekarasasvarUpaM
brahmaiva kevalamahaM paripUrNamasmi ..

vastuto nAsti chAGYAnaM
chitprakAshavirodhataH .

 

 

ato.aGYAnaM na
chAGYAnabAdhaka~ncha nirUpaNe..

 

Top

 
 

Page 322

arma ca sañcitāgāmiprārabdhabhedāt (1,2,3) trividham. tatra (1) atītānantaśarīrānuṣṭhitaṃ sat phalāyānārabdhaṃ karma sañcitam (2) vartamānaśarīrakṛtaṃ bhaviṣyat karmāgāmi. (3) atītaśarīrakṛtaṃ sat vartamānaśarīrahetub

hūtaṃ (śarīrārambhakaṃ karma prārabdham. tatra ca (1) sañcitaṃ jñānena vinaśyati. (2) jñānina ātmani kartṛtvādibhrāntyabhāvānnaivāstyāgāmi. yattu jñāninaḥ śarīraṃ janayitvā tatsthitihetubhūtabhikṣāśanādau pravartayati prārabdhaṃ tat antareṇa bhogaṃ na kṣīyate. kvacicca (aparokṣānubhūtivivekacūḍāmaṇyādigrantheṣu) sañcitāgāmikarmābhāvanyāyabalāt jñāninaḥ prārabdhamapi naiva sambhavati. ato bhojanādipravṛttirapi tasya na yujyate iti yaducyate.. tatrāyamabhiprāyaḥ “jñāninaḥ svadṛṣṭyā svātmani kriyātatphalasambandho nāstyeva. tasmātsarvakarmapratiṣedhaḥ prārabdhapratiṣedhaśca svātmani kriyate, na tu jñāninaḥ śarīre bhogameva notpādayatīti. yato (1) jñāninaḥ sañcitaṃ karma jñānena naśyati .. (2) āgāminastu karmaṇaḥ sambandha eva nāsti. (3) prārabdhaṃ tu bhogata eva naśyati nānyayā. ayameva ca sūtrakārādyabhiprāyaḥ. tasmātprārabdhavaśāccharīrapoṣaṇādinirvāhakakriyādiṣu, jñāninaḥ pravṛttiḥ syādeva. anyatra (5) tu na syāt.

————————————————————————————————————–

(1) kusūlasthadhānyaṃ punaḥ punaḥ pūryamāṇaṃ krameṇa bhujyamānaṃ yathā, tathānekajanmārjitamantaḥkaraṇopahitasākṣyajñānāvaraṇaśaktiniṣṭhaṃ karma sañcitam.

(2) vartamānaśarīrakṛtaṃ itaḥ paraṃ kālāntaraphalapradaṃ karmāgāmi. kṛṣisthadhānyavat.

(3) eteṣveva yatkiñcitparipakvaṃ sat vartamānaśarīradvārā sukhaduḥkhapradatvenājñānavikṣepaśaktyāśrayi karma prārabdham. annabhūtadhānyavat.

(4) “asaṅgo’hamakartā’bhoktā” iti niścayabalājjñāninaḥ karmalepo na sambhavati. kartṛtvādyabhimānena phalābhilāṣiṇa eva karmaphalasukhādisambhandhaḥ.

(5) “sarve vedā yatpadamāmananti” , “vaidaiśca sarvairahameva vedyaḥ” ityādiśrutismṛtiśatebhyaḥ sarvaśāstrāṇāṃ nirviśeṣādvitīyabrahmātmacaitanye tātparyamadhyavasitam. etajjñānādhikārī tvaṣṭācatvāriṃśatsaṃskārasaṃskṛto’nantakoṭijanmasu pareśvaraprasādamahimnā nitāntanirmalīkṛtāntaḥkaraṇaḥ kṛtakṛtyo viṣayeṣu malamūtranarakādibrahmalokānteṣu suviraktaḥ. nāsya kiñcidapyanyadaṇumātramajñānādikamasti. kutaḥ prārabdhakalpanāvakāśaḥ.

ajñānameva na kuto jagataḥ prasaṅgo
jīveśadeśikavikalpakathā’tidūre .
ekāntanirmalacidekarasasvarūpaṃ
brahmaiva kevalamahaṃ paripūrṇamasmi ..

vastuto nāsti cājñānaṃ citprakāśavirodhataḥ .

ato’jñānaṃ na cājñānabādhakañca nirūpaṇe..

 

 

Top

Page 322

கர்ம ச ஸஞ்சிதாகா³மிப்ராரப்³பேதா³த் (1,2,3) த்ரிவிதம். தத்ர (1) அதீதானந்தஶரீரானுஷ்டி²தம் ஸத் ப²லாயானாரப்³ம் கர்ம ஸஞ்சிதம் (2) வர்தமானஶரீரக்ருதம் பவிஷ்யத் கர்மாகா³மி. (3) அதீதஶரீரக்ருதம் ஸத் வர்தமானஶரீரஹேதுபூதம் (ஶரீராரம்பகம் கர்ம ப்ராரப்³ம். தத்ர ச (1) ஸஞ்சிதம் ஜ்ஞானேன வினஶ்யதி. (2) ஜ்ஞானின ஆத்மனி கர்த்ருத்வாதி³ப்ராந்த்யபாவான்னைவாஸ்த்யாகா³மி. யத்து ஜ்ஞானின ஶரீரம் ஜனயித்வா தத்ஸ்தி²திஹேதுபூதபிக்ஷாஶநாதௌ³ ப்ரவர்தயதி ப்ராரப்³ம் தத் அந்தரேண போ³ம் ந க்ஷீயதே. க்வசிச்ச (அபரோக்ஷானுபூதிவிவேகசூடா³மண்யாதி³க்³ரந்தே²ஷு) ஸஞ்சிதாகா³மிகர்மாபாவந்யாயப³லாத் ஜ்ஞானின ப்ராரப்³மபி நைவ ஸம்பவதி. அதோ போஜநாதி³ப்ரவ்ருத்திரபி தஸ்ய ந யுஜ்யதே இதி யது³ச்யதே.. தத்ராயமபிப்ராயஜ்ஞானின ஸ்வத்³ருஷ்ட்யா ஸ்வாத்மனி க்ரியாதத்ப²லஸம்ப³ந்தோநாஸ்த்யேவ. தஸ்மாத்ஸர்வகர்மப்ரதிஷேத ப்ராரப்³ப்ரதிஷேதஶ்ச ஸ்வாத்மனி க்ரியதே, ந து ஜ்ஞானின ஶரீரே போ³மேவ நோத்பாத³யதீதி. யதோ (1) ஜ்ஞானின ஸஞ்சிதம் கர்ம ஜ்ஞானேன நஶ்யதி .. (2) ஆகா³மினஸ்து கர்மண ஸம்ப³ந்தஏவ நாஸ்தி. (3) ப்ராரப்³ம் து போ³த ஏவ நஶ்யதி நான்யயா. அயமேவ ச ஸூத்ரகாராத்³யபிப்ராய. தஸ்மாத்ப்ராரப்³வஶாச்ச²ரீரபோஷணாதி³நிர்வாஹகக்ரியாதி³ஷு, ஜ்ஞானின ப்ரவ்ருத்தி ஸ்யாதே³வ. அன்யத்ர (5) து ந ஸ்யாத்.

————————————————————————————————————–

(1) குஸூலஸ்த²தான்யம் புன புன பூர்யமாணம் க்ரமேண புஜ்யமானம் யதா², ததா²னேகஜன்மார்ஜிதமந்தகரணோபஹிதஸாக்ஷ்யஜ்ஞானாவரணஶக்திநிஷ்ட²ம் கர்ம ஸஞ்சிதம்.

(2) வர்தமானஶரீரக்ருதம் இத பரம் காலாந்தரப²லப்ரத³ம் கர்மாகா³மி. க்ருஷிஸ்த²தான்யவத்.

(3) ஏதேஷ்வேவ யத்கிஞ்சித்பரிபக்வம் ஸத் வர்தமானஶரீரத்³வாரா ஸுக²து³²ப்ரத³த்வேனாஜ்ஞானவிக்ஷேபஶக்த்யாஶ்ரயி கர்ம ப்ராரப்³ம். அன்னபூததான்யவத்.

(4) “அஸங்கோ³(அ)ஹமகர்தா(அ)போக்தாஇதி நிஶ்சயப³லாஜ்ஜ்ஞானின கர்மலேபோ ந ஸம்பவதி. கர்த்ருத்வாத்³யபிமானேன ப²லாபிலாஷிண ஏவ கர்மப²லஸுகா²தி³ஸம்பந்த.

(5) “ஸர்வே வேதா³ யத்பத³மாமனந்தி” , “வைதை³ஶ்ச ஸர்வைரஹமேவ வேத்³இத்யாதி³ஶ்ருதிஸ்ம்ருதிஶதேப் ஸர்வஶாஸ்த்ராணாம் நிர்விஶேஷாத்³விதீயப்³ரஹ்மாத்மசைதன்யே தாத்பர்யமத்யவஸிதம். ஏதஜ்ஜ்ஞானாதிகாரீ த்வஷ்டாசத்வாரிம்ஶத்ஸம்ஸ்காரஸம்ஸ்க்ருதோ(அ)னந்தகோடிஜன்மஸு பரேஶ்வரப்ரஸாத³மஹிம்னா நிதாந்தநிர்மலீக்ருதாந்தகரண க்ருதக்ருத்யோ விஷயேஷு மலமூத்ரநரகாதி³ப்³ரஹ்மலோகாந்தேஷு ஸுவிரக்த. நாஸ்ய கிஞ்சித³ப்யன்யத³ணுமாத்ரமஜ்ஞாநாதி³கமஸ்தி. குத ப்ராரப்³கல்பனாவகாஶ.

அஜ்ஞானமேவ ந குதோ ஜக³ ப்ரஸங்கோ³
ஜீவேஶதே³ஶிகவிகல்பகதா²(அ)திதூ³ரே .
ஏகாந்தநிர்மலசிதே³கரஸஸ்வரூபம்
ப்³ரஹ்மைவ கேவலமஹம் பரிபூர்ணமஸ்மி ..

வஸ்துதோ நாஸ்தி சாஜ்ஞானம் சித்ப்ரகாஶவிரோத .

 

அதோ(அ)ஜ்ஞானம் ந சாஜ்ஞானபா³கஞ்ச நிரூபணே..

 

Top