Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 321
सुखम्। ततोऽधिकसुखाभावात्। दुःखहेतुत्वेन त्रिपुट्या उद्विजते। अतः समाध्यर्थमेव ज्ञानी भूयोभूयो यतते। यस्तु समाधिसुखं भ्रमतो बाह्यसुखासक्त्या त्यजति स श्वगर्दभप्रेतसम एव। गौडपादमाण्डूक्यकारिकायां समाधिप्रकारः सप्रपञ्चं प्रपञ्चितः। इत्थं ज्ञानी प्रपञ्चविक्षेपभ्रमं तुच्छीकृत्य सकलसुखसागरीभूतस्वरूपानन्दात्मनैवावतिष्ठते।
अष्टाङ्गमन्तरेण च समाधिसुखं न लभ्यते। समाधिसुखकारणत्वादष्टाङ्गस्य। असाधारणं कारणमन्तरेण च नैव कार्यमुत्पद्यते। अतस्तान्युच्यन्ते श्रुणु – (१) प्रत्येकं पञ्च पञ्च यमनियमौ (३) अनेकविधान्यासनानि (४) अनेकविधाः प्राणायामाः (५) अनेकविधाः प्रत्याहाराः। (६) धारणा (७) ध्यानम् (८) समाधिः सविकल्पकः। सम्यगस्मिन्नष्टाङ्गे साधिते, सुकरः स्यान्निर्विकल्पः समाधिः। नान्यथा। अतोऽवश्यमनुष्ठेयं तत्। इत्थं समाधेरवश्यानुष्ठेयतां ‘श्रुत्वा भूताविष्टवदेतेऽन्यथा कथयन्तीति’ मत्वा तत्वदृष्टिस्तूष्णीमनुक्त्वा किञ्चिदपि जहास।
अस्यायं सिद्धान्तः। नैवास्ति नियमो ज्ञानिनः शरीरव्यवहारे। तस्य हि तदा व्यवहारहेतुभूताज्ञानतत्कार्यभेदभ्रमतज्जन्य रागद्वेषादयो न सन्ति। किन्तु प्रारब्ध कर्मैकमेवावशिष्टम्। तदेव च तदा तद्व्यवहारहेतुः। तादृशस्य च प्रारब्धकर्मणः पुरुषभेदेन नानाप्रकारत्वात् प्रारब्धकर्मजन्यज्ञानिव्यवहारोऽपि नानाप्रकार एव स्यात् न नियतः। अयमेव सिद्धान्तपक्षः।
केचिदाहुः (१) – ज्ञानिनो विहितकर्मानुष्ठाननियमाभावेऽपि, निषिद्धाचरणनिवृत्तौ नियमोऽस्त्येव। ज्ञानिनो हि प्रवृत्तिः देहस्थितिहेतुभूतभिक्षाशनकौपीनाच्छादनमात्रग्रहण एव स्यात्, नान्यत्र। यतः प्रागेव ज्ञानोत्पत्तेर्जिज्ञासादशायां मुमुक्षोः साधनचतुष्टयसत्वेन तीव्रविषयदोष(२)दृष्टिवशाद्वैराग्यं सम्पन्नमेव। तादृग्वैराग्यं ज्ञानोत्पत्यनन्तरमपि दोषदृष्टिबलाद्विषयमिथ्यात्वनिश्चयवशाच्च दृढतरं वर्तते। अद्वितीयात्मापरोक्षज्ञानबलात् अनात्मपदार्थेषु तुच्छत्वनिश्चये सति पुनः पदार्थसत्यताबुद्धिर्न जायते। दोषदृष्टिप्राबल्ये हि सति नैव रागो जायते। प्रवृत्तिमात्रं च रागमूलकमेव। ज्ञानिनो रागासम्भवान्नैवास्ति प्रवृत्तिः। शरीरजीवनार्थभोजनादिप्रवृत्तिस्तु विनैव रागं प्रारब्धकर्माधीनतयैव जायते।
—————————————————————————————-
१- सन्यासिन एव ज्ञाने मुख्याधिकार इति वदन्तः शङ्करानन्दप्रभृतयः
२- जन्ममृत्युजराव्याधिदुःखदोषानुदर्शन, मित्याद्यालोचनं दोषदृष्टिः।
Page 321
sukham. tato.adhikasukhAbhAvAt. duHkhahetutvena tripuTyA udvijate. ataH samAdhyarthameva GYAnI bhUyobhUyo yatate. yastu samAdhisukhaM bhramato bAhyasukhAsaktyA tyajati sa shvagardabhapretasama eva. gauDapAdamANDUkyakArikAyAM samAdhiprakAraH saprapa~nchaM prapa~nchitaH. itthaM GYAnI prapa~nchavikShepabhramaM tuchChIkR^itya sakalasukhasAgarIbhUtasvarUpAnandAtmanaivAvatiShThate.
aShTA~NgamantareNa cha samAdhisukhaM na labhyate. samAdhisukhakAraNatvAdaShTA~Ngasya. asAdhAraNaM kAraNamantareNa cha naiva kAryamutpadyate. atastAnyuchyante shruNu – (1) pratyekaM pa~ncha pa~ncha yamaniyamau (3) anekavidhAnyAsanAni (4) anekavidhAH prANAyAmAH (5) anekavidhAH pratyAhArAH. (6) dhAraNA (7) dhyAnam (8) samAdhiH savikalpakaH. samyagasminnaShTA~Nge sAdhite, sukaraH syAnnirvikalpaH samAdhiH. nAnyathA. ato.avashyamanuShTheyaM tat. itthaM samAdheravashyAnuShTheyatAM ‘shrutvA bhUtAviShTavadete.anyathA kathayantIti’ matvA tatvadR^iShTistUShNImanuktvA ki~nchidapi jahAsa.
asyAyaM siddhAntaH. naivAsti niyamo GYAninaH sharIravyavahAre. tasya hi tadA vyavahArahetubhUtAGYAnatatkAryabhedabhramatajjanya rAgadveShAdayo na santi. kintu prArabdha karmaikamevAvashiShTam. tadeva cha tadA tadvyavahArahetuH. tAdR^ishasya cha prArabdhakarmaNaH puruShabhedena nAnAprakAratvAt prArabdhakarmajanyaGYAnivyavahAro.api nAnAprakAra eva syAt na niyataH. ayameva siddhAntapakShaH.
kechidAhuH (1) – GYAnino vihitakarmAnuShThAnaniyamAbhAve.api, niShiddhAcharaNanivR^ittau niyamo.astyeva. GYAnino hi pravR^ittiH dehasthitihetubhUtabhikShAshanakaupInAchChAdanamAtragrahaNa eva syAt, nAnyatra. yataH prAgeva GYAnotpatterjiGYAsAdashAyAM mumukShoH sAdhanachatuShTayasatvena tIvraviShayadoSha(2)dR^iShTivashAdvairAgyaM sampannameva. tAdR^igvairAgyaM GYAnotpatyanantaramapi doShadR^iShTibalAdviShayamithyAtvanishchayavashAchcha dR^iDhataraM vartate. advitIyAtmAparokShaGYAnabalAt anAtmapadArtheShu tuchChatvanishchaye sati punaH padArthasatyatAbuddhirna jAyate. doShadR^iShTiprAbalye hi sati naiva rAgo jAyate. pravR^ittimAtraM cha rAgamUlakameva. GYAnino rAgAsambhavAnnaivAsti pravR^ittiH. sharIrajIvanArthabhojanAdipravR^ittistu vinaiva rAgaM prArabdhakarmAdhInatayaiva jAyate.
—————————————————————————————-
1- sanyAsina eva GYAne mukhyAdhikAra iti vadantaH sha~NkarAnandaprabhR^itayaH
2- janmamR^ityujarAvyAdhiduHkhadoShAnudarshana, mityAdyAlochanaM doShadR^iShTiH.
Page 321
sukham. tato’dhikasukhābhāvāt. duḥkhahetutvena tripuṭyā udvijate. ataḥ samādhyarthameva jñānī bhūyobhūyo yatate. yastu samādhisukhaṃ bhramato bāhyasukhāsaktyā tyajati sa śvagardabhapretasama eva. gauḍapādamāṇḍūkyakārikāyāṃ samādhiprakāraḥ saprapañcaṃ prapañcitaḥ. itthaṃ jñānī prapañcavikṣepabhramaṃ tucchīkṛtya sakalasukhasāgarībhūtasvarūpānandātmanaivāvatiṣṭhate.
aṣṭāṅgamantareṇa ca samādhisukhaṃ na labhyate. samādhisukhakāraṇatvādaṣṭāṅgasya. asādhāraṇaṃ kāraṇamantareṇa ca naiva kāryamutpadyate. atastānyucyante śruṇu – (1) pratyekaṃ pañca pañca yamaniyamau (3) anekavidhānyāsanāni (4) anekavidhāḥ prāṇāyāmāḥ (5) anekavidhāḥ pratyāhārāḥ. (6) dhāraṇā (7) dhyānam (8) samādhiḥ savikalpakaḥ. samyagasminnaṣṭāṅge sādhite, sukaraḥ syānnirvikalpaḥ samādhiḥ. nānyathā. ato’vaśyamanuṣṭheyaṃ tat. itthaṃ samādheravaśyānuṣṭheyatāṃ ‘śrutvā bhūtāviṣṭavadete’nyathā kathayantīti’ matvā tatvadṛṣṭistūṣṇīmanuktvā kiñcidapi jahāsa.
asyāyaṃ siddhāntaḥ. naivāsti niyamo jñāninaḥ śarīravyavahāre. tasya hi tadā vyavahārahetubhūtājñānatatkāryabhedabhramatajjanya rāgadveṣādayo na santi. kintu prārabdha karmaikamevāvaśiṣṭam. tadeva ca tadā tadvyavahārahetuḥ. tādṛśasya ca prārabdhakarmaṇaḥ puruṣabhedena nānāprakāratvāt prārabdhakarmajanyajñānivyavahāro’pi nānāprakāra eva syāt na niyataḥ. ayameva siddhāntapakṣaḥ.
kecidāhuḥ (1) – jñānino vihitakarmānuṣṭhānaniyamābhāve’pi, niṣiddhācaraṇanivṛttau niyamo’styeva. jñānino hi pravṛttiḥ dehasthitihetubhūtabhikṣāśanakaupīnācchādanamātragrahaṇa eva syāt, nānyatra. yataḥ prāgeva jñānotpatterjijñāsādaśāyāṃ mumukṣoḥ sādhanacatuṣṭayasatvena tīvraviṣayadoṣa(2)dṛṣṭivaśādvairāgyaṃ sampannameva. tādṛgvairāgyaṃ jñānotpatyanantaramapi doṣadṛṣṭibalādviṣayamithyātvaniścayavaśācca dṛḍhataraṃ vartate. advitīyātmāparokṣajñānabalāt anātmapadārtheṣu tucchatvaniścaye sati punaḥ padārthasatyatābuddhirna jāyate. doṣadṛṣṭiprābalye hi sati naiva rāgo jāyate. pravṛttimātraṃ ca rāgamūlakameva. jñānino rāgāsambhavānnaivāsti pravṛttiḥ. śarīrajīvanārthabhojanādipravṛttistu vinaiva rāgaṃ prārabdhakarmādhīnatayaiva jāyate.
—————————————————————————————-
1- sanyāsina eva jñāne mukhyādhikāra iti vadantaḥ śaṅkarānandaprabhṛtayaḥ
2- janmamṛtyujarāvyādhiduḥkhadoṣānudarśana, mityādyālocanaṃ doṣadṛṣṭiḥ.
Page 321
ஸுக²ம். ததோ(அ)தி⁴கஸுகா²பா⁴வாத். து³꞉க²ஹேதுத்வேன த்ரிபுட்யா உத்³விஜதே. அத꞉ ஸமாத்⁴யர்த²மேவ ஜ்ஞானீ பூ⁴யோபூ⁴யோ யததே. யஸ்து ஸமாதி⁴ஸுக²ம் ப்⁴ரமதோ பா³ஹ்யஸுகா²ஸக்த்யா த்யஜதி ஸ ஶ்வக³ர்த³ப⁴ப்ரேதஸம ஏவ. கௌ³ட³பாத³மாண்டூ³க்யகாரிகாயாம் ஸமாதி⁴ப்ரகார꞉ ஸப்ரபஞ்சம் ப்ரபஞ்சித꞉. இத்த²ம் ஜ்ஞானீ ப்ரபஞ்சவிக்ஷேபப்⁴ரமம் துச்சீ²க்ருத்ய ஸகலஸுக²ஸாக³ரீபூ⁴தஸ்வரூபானந்தா³த்மனைவாவதிஷ்ட²தே.
அஷ்டாங்க³மந்தரேண ச ஸமாதி⁴ஸுக²ம் ந லப்⁴யதே. ஸமாதி⁴ஸுக²காரணத்வாத³ஷ்டாங்க³ஸ்ய. அஸாதா⁴ரணம் காரணமந்தரேண ச நைவ கார்யமுத்பத்³யதே. அதஸ்தான்யுச்யந்தே ஶ்ருணு – (1) ப்ரத்யேகம் பஞ்ச பஞ்ச யமநியமௌ (3) அனேகவிதா⁴ந்யாஸனானி (4) அனேகவிதா⁴꞉ ப்ராணாயாமா꞉ (5) அனேகவிதா⁴꞉ ப்ரத்யாஹாரா꞉. (6) தா⁴ரணா (7) த்⁴யானம் (8) ஸமாதி⁴꞉ ஸவிகல்பக꞉. ஸம்யக³ஸ்மிந்நஷ்டாங்கே³ ஸாதி⁴தே, ஸுகர꞉ ஸ்யாந்நிர்விகல்ப꞉ ஸமாதி⁴꞉. நான்யதா². அதோ(அ)வஶ்யமனுஷ்டே²யம் தத். இத்த²ம் ஸமாதே⁴ரவஶ்யானுஷ்டே²யதாம் ‘ஶ்ருத்வா பூ⁴தாவிஷ்டவதே³தே(அ)ன்யதா² கத²யந்தீதி’ மத்வா தத்வத்³ருஷ்டிஸ்தூஷ்ணீமனுக்த்வா கிஞ்சித³பி ஜஹாஸ.
அஸ்யாயம் ஸித்³தா⁴ந்த꞉. நைவாஸ்தி நியமோ ஜ்ஞானின꞉ ஶரீரவ்யவஹாரே. தஸ்ய ஹி ததா³ வ்யவஹாரஹேதுபூ⁴தாஜ்ஞானதத்கார்யபே⁴த³ப்⁴ரமதஜ்ஜன்ய ராக³த்³வேஷாத³யோ ந ஸந்தி. கிந்து ப்ராரப்³த⁴ கர்மைகமேவாவஶிஷ்டம். ததே³வ ச ததா³ தத்³வ்யவஹாரஹேது꞉. தாத்³ருஶஸ்ய ச ப்ராரப்³த⁴கர்மண꞉ புருஷபே⁴தே³ன நானாப்ரகாரத்வாத் ப்ராரப்³த⁴கர்மஜன்யஜ்ஞானிவ்யவஹாரோ(அ)பி நானாப்ரகார ஏவ ஸ்யாத் ந நியத꞉. அயமேவ ஸித்³தா⁴ந்தபக்ஷ꞉.
கேசிதா³ஹு꞉ (1) – ஜ்ஞானினோ விஹிதகர்மானுஷ்டா²னநியமாபா⁴வே(அ)பி, நிஷித்³தா⁴சரணநிவ்ருத்தௌ நியமோ(அ)ஸ்த்யேவ. ஜ்ஞானினோ ஹி ப்ரவ்ருத்தி꞉ தே³ஹஸ்தி²திஹேதுபூ⁴தபி⁴க்ஷாஶனகௌபீனாச்சா²த³னமாத்ரக்³ரஹண ஏவ ஸ்யாத், நான்யத்ர. யத꞉ ப்ராகே³வ ஜ்ஞானோத்பத்தேர்ஜிஜ்ஞாஸாத³ஶாயாம் முமுக்ஷோ꞉ ஸாத⁴னசதுஷ்டயஸத்வேன தீவ்ரவிஷயதோ³ஷ(2)த்³ருஷ்டிவஶாத்³வைராக்³யம் ஸம்பன்னமேவ. தாத்³ருக்³வைராக்³யம் ஜ்ஞானோத்பத்யனந்தரமபி தோ³ஷத்³ருஷ்டிப³லாத்³விஷயமித்²யாத்வநிஶ்சயவஶாச்ச த்³ருட⁴தரம் வர்ததே. அத்³விதீயாத்மாபரோக்ஷஜ்ஞானப³லாத் அனாத்மபதா³ர்தே²ஷு துச்ச²த்வநிஶ்சயே ஸதி புன꞉ பதா³ர்த²ஸத்யதாபு³த்³தி⁴ர்ன ஜாயதே. தோ³ஷத்³ருஷ்டிப்ராப³ல்யே ஹி ஸதி நைவ ராகோ³ ஜாயதே. ப்ரவ்ருத்திமாத்ரம் ச ராக³மூலகமேவ. ஜ்ஞானினோ ராகா³ஸம்ப⁴வான்னைவாஸ்தி ப்ரவ்ருத்தி꞉. ஶரீரஜீவனார்த²போ⁴ஜநாதி³ப்ரவ்ருத்திஸ்து வினைவ ராக³ம் ப்ராரப்³த⁴கர்மாதீ⁴னதயைவ ஜாயதே.
—————————————————————————————-
1- ஸந்யாஸின ஏவ ஜ்ஞானே முக்²யாதி⁴கார இதி வத³ந்த꞉ ஶங்கரானந்த³ப்ரப்⁴ருதய꞉
2- ஜன்மம்ருத்யுஜராவ்யாதி⁴து³꞉க²தோ³ஷானுத³ர்ஶன, மித்யாத்³யாலோசனம் தோ³ஷத்³ருஷ்டி꞉.