Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 320
॥ अथ जीवन् (१)मुक्ति विदेह (२)मुक्तिवर्णनं नाम॥
॥ सप्तमस्तरङ्गः ॥
(४६४) ज्ञानिनो व्यवहारनियमो नास्ति – पूर्वपीठिका
उत्तममध्यमकनिष्ठानामधिकारिणां त्रयाणां इत्थं गुरूपदेशश्रवणादिभिर्निःसंशयं “अयमात्मैव ब्रह्म” इति अत्युत्तमं ज्ञानं बभूव। त्रयाणामप्येतेषां गुरूपदेशे समानेऽपि, ब्रह्मसाक्षात्कारः उत्तमस्य तत्त्वदृष्टेरेवाभूत्। वृक्षस्य शुष्कानि पर्णानि पतितानि यथा वायुनेतस्तत उह्यन्ते तथा प्रारब्धकर्मशेषवशात् नाना कर्म कुर्वत् ज्ञानिनः शरीरमपि इतस्ततो नीयमानमिव प्रतिभाति। ज्ञानी हि कदाचिद्रथवाजिगजारद्यारूढः सन् वनारामादीन् पश्यति। कदाचिद्विनापि पादरक्षां सञ्चरति। तस्य शयनासनादिकमप्यव्यवस्थितमेव। तस्य कदाचिद्भोगभोजनाद्युत्तममेव भवति। कदाचिदनशन एव गिरिगुहायां वसञ्छिलातले शयानो रजनीमतिवाहयति। कदाचित्सहस्रशस्तं पुरुषाः प्रणमन्ति। कदाचिदयमुभयलोकभ्रष्ट इति कर्मिभिर्निन्द्यते। ये तावत्तं पूजयन्ति ते तस्य सुकृतं प्राप्नुवन्ति। ये तु तं दोषदृष्ट्या पश्यन्तिते तस्य पापमश्नुवन्ति। इत्थं ज्ञानिदेहस्यानियतो व्यवहारः। तत्वविदो भ्रमसंशयादयो नैव संभवन्ति। कदाचित्कुत्रचिदपि नैवास्ति किञ्चित्कर्तव्यं तस्य। यतः समग्रतया तस्य भेदभ्रमभयादयो नष्टाः। सर्वोत्तमवेदप्रमाणजनितस्वप्रकाशाद्वितीयप्रयग्ब्रह्मात्मापरोक्ष साक्षात्कारवान्ह्यसौ।
(आ। ४६५-४६७) ज्ञानिनो व्यवहारानियमाक्षेपः —
(४६५) ज्ञानिना समाधेः शरीरस्थितिनिर्वाहकाच्चातिरिक्ते कार्ये न प्रवृत्तियुक्तेन भाव्यमित्यत्राक्षेपः –
ज्ञानिनोऽपि व्यवहारे नियमोऽस्तीति केचिद्वदन्ति। त्रिपुटीमात्रं दुःखनिदानमिति बुध्वा तत्परित्यज्य ज्ञानी सदा समाधिनिष्ठो भवति। यदा व्यवहारः सम्भवति तदापि सोऽपि अशनायापिपासादिप्रयोज्य भिक्षाशनजलपानादिशरीरस्थितिकारणेष्वेव। नान्यत्र। न च स विस्मरति कदाचिदपि समाधि –
———————————————————————————–
१- जीवन्मुक्तिलक्षणं प्रपञ्चप्रतीतिपूर्वकं प्रत्यक्ब्रह्मचैतन्यनिष्ठत्वम्।
२- विदेहमुक्तिलक्षणं प्रपञ्चप्रतीतिशून्यत्वे सति प्रत्यक्चैतन्यात्मना वर्तनम्।
Page 320
.. atha jIvan (1)mukti videha (2)muktivarNanaM nAma..
.. saptamastara~NgaH ..
(464) GYAnino vyavahAraniyamo nAsti – pUrvapIThikA
uttamamadhyamakaniShThAnAmadhikAriNAM trayANAM itthaM gurUpadeshashravaNAdibhirniHsaMshayaM “ayamAtmaiva brahma” iti atyuttamaM GYAnaM babhUva. trayANAmapyeteShAM gurUpadeshe samAne.api, brahmasAkShAtkAraH uttamasya tattvadR^iShTerevAbhUt. vR^ikShasya shuShkAni parNAni patitAni yathA vAyunetastata uhyante tathA prArabdhakarmasheShavashAt nAnA karma kurvat GYAninaH sharIramapi itastato nIyamAnamiva pratibhAti. GYAnI hi kadAchidrathavAjigajAradyArUDhaH san vanArAmAdIn pashyati. kadAchidvinApi pAdarakShAM sa~ncharati. tasya shayanAsanAdikamapyavyavasthitameva. tasya kadAchidbhogabhojanAdyuttamameva bhavati. kadAchidanashana eva giriguhAyAM vasa~nChilAtale shayAno rajanImativAhayati. kadAchitsahasrashastaM puruShAH praNamanti. kadAchidayamubhayalokabhraShTa iti karmibhirnindyate. ye tAvattaM pUjayanti te tasya sukR^itaM prApnuvanti. ye tu taM doShadR^iShTyA pashyantite tasya pApamashnuvanti. itthaM GYAnidehasyAniyato vyavahAraH. tatvavido bhramasaMshayAdayo naiva saMbhavanti. kadAchitkutrachidapi naivAsti ki~nchitkartavyaM tasya. yataH samagratayA tasya bhedabhramabhayAdayo naShTAH. sarvottamavedapramANajanitasvaprakAshAdvitIyaprayagbrahmAtmAparokSha sAkShAtkAravAnhyasau.
(A. 465-467) GYAnino vyavahArAniyamAkShepaH —
(465) GYAninA samAdheH sharIrasthitinirvAhakAchchAtirikte kArye na pravR^ittiyuktena bhAvyamityatrAkShepaH –
GYAnino.api vyavahAre niyamo.astIti kechidvadanti. tripuTImAtraM duHkhanidAnamiti budhvA tatparityajya GYAnI sadA samAdhiniShTho bhavati. yadA vyavahAraH sambhavati tadApi so.api ashanAyApipAsAdiprayojya bhikShAshanajalapAnAdisharIrasthitikAraNeShveva. nAnyatra. na cha sa vismarati kadAchidapi samAdhi –
———————————————————————————–
1- jIvanmuktilakShaNaM prapa~nchapratItipUrvakaM pratyakbrahmachaitanyaniShThatvam.
2- videhamuktilakShaNaM prapa~nchapratItishUnyatve sati pratyakchaitanyAtmanA vartanam.
Page 320
.. atha jīvan (1)mukti videha (2)muktivarṇanaṃ nāma..
.. saptamastaraṅgaḥ ..
(464) jñānino vyavahāraniyamo nāsti – pūrvapīṭhikā
uttamamadhyamakaniṣṭhānāmadhikāriṇāṃ trayāṇāṃ itthaṃ gurūpadeśaśravaṇādibhirniḥsaṃśayaṃ “ayamātmaiva brahma” iti atyuttamaṃ jñānaṃ babhūva. trayāṇāmapyeteṣāṃ gurūpadeśe samāne’pi, brahmasākṣātkāraḥ uttamasya tattvadṛṣṭerevābhūt. vṛkṣasya śuṣkāni parṇāni patitāni yathā vāyunetastata uhyante tathā prārabdhakarmaśeṣavaśāt nānā karma kurvat jñāninaḥ śarīramapi itastato nīyamānamiva pratibhāti. jñānī hi kadācidrathavājigajāradyārūḍhaḥ san vanārāmādīn paśyati. kadācidvināpi pādarakṣāṃ sañcarati. tasya śayanāsanādikamapyavyavasthitameva. tasya kadācidbhogabhojanādyuttamameva bhavati. kadācidanaśana eva giriguhāyāṃ vasañchilātale śayāno rajanīmativāhayati. kadācitsahasraśastaṃ puruṣāḥ praṇamanti. kadācidayamubhayalokabhraṣṭa iti karmibhirnindyate. ye tāvattaṃ pūjayanti te tasya sukṛtaṃ prāpnuvanti. ye tu taṃ doṣadṛṣṭyā paśyantite tasya pāpamaśnuvanti. itthaṃ jñānidehasyāniyato vyavahāraḥ. tatvavido bhramasaṃśayādayo naiva saṃbhavanti. kadācitkutracidapi naivāsti kiñcitkartavyaṃ tasya. yataḥ samagratayā tasya bhedabhramabhayādayo naṣṭāḥ. sarvottamavedapramāṇajanitasvaprakāśādvitīyaprayagbrahmātmāparokṣa sākṣātkāravānhyasau.
(ā. 465-467) jñānino vyavahārāniyamākṣepaḥ —
(465) jñāninā samādheḥ śarīrasthitinirvāhakāccātirikte kārye na pravṛttiyuktena bhāvyamityatrākṣepaḥ –
jñānino’pi vyavahāre niyamo’stīti kecidvadanti. tripuṭīmātraṃ duḥkhanidānamiti budhvā tatparityajya jñānī sadā samādhiniṣṭho bhavati. yadā vyavahāraḥ sambhavati tadāpi so’pi aśanāyāpipāsādiprayojya bhikṣāśanajalapānādiśarīrasthitikāraṇeṣveva. nānyatra. na ca sa vismarati kadācidapi samādhi –
———————————————————————————–
1- jīvanmuktilakṣaṇaṃ prapañcapratītipūrvakaṃ pratyakbrahmacaitanyaniṣṭhatvam.
2- videhamuktilakṣaṇaṃ prapañcapratītiśūnyatve sati pratyakcaitanyātmanā vartanam.
Page 320
.. அத² ஜீவன் (1)முக்தி விதே³ஹ (2)முக்திவர்ணனம் நாம..
.. ஸப்தமஸ்தரங்க³꞉ ..
(464) ஜ்ஞானினோ வ்யவஹாரநியமோ நாஸ்தி – பூர்வபீடி²கா
உத்தமமத்⁴யமகநிஷ்டா²நாமதி⁴காரிணாம் த்ரயாணாம் இத்த²ம் கு³ரூபதே³ஶஶ்ரவணாதி³பி⁴ர்நி꞉ஸம்ஶயம் “அயமாத்மைவ ப்³ரஹ்ம” இதி அத்யுத்தமம் ஜ்ஞானம் ப³பூ⁴வ. த்ரயாணாமப்யேதேஷாம் கு³ரூபதே³ஶே ஸமானே(அ)பி, ப்³ரஹ்மஸாக்ஷாத்கார꞉ உத்தமஸ்ய தத்த்வத்³ருஷ்டேரேவாபூ⁴த். வ்ருக்ஷஸ்ய ஶுஷ்கானி பர்ணானி பதிதானி யதா² வாயுனேதஸ்தத உஹ்யந்தே ததா² ப்ராரப்³த⁴கர்மஶேஷவஶாத் நானா கர்ம குர்வத் ஜ்ஞானின꞉ ஶரீரமபி இதஸ்ததோ நீயமானமிவ ப்ரதிபா⁴தி. ஜ்ஞானீ ஹி கதா³சித்³ரத²வாஜிக³ஜாரத்³யாரூட⁴꞉ ஸன் வனாராமாதீ³ன் பஶ்யதி. கதா³சித்³வினாபி பாத³ரக்ஷாம் ஸஞ்சரதி. தஸ்ய ஶயனாஸநாதி³கமப்யவ்யவஸ்தி²தமேவ. தஸ்ய கதா³சித்³போ⁴க³போ⁴ஜநாத்³யுத்தமமேவ ப⁴வதி. கதா³சித³னஶன ஏவ கி³ரிகு³ஹாயாம் வஸஞ்சி²லாதலே ஶயானோ ரஜனீமதிவாஹயதி. கதா³சித்ஸஹஸ்ரஶஸ்தம் புருஷா꞉ ப்ரணமந்தி. கதா³சித³யமுப⁴யலோகப்⁴ரஷ்ட இதி கர்மிபி⁴ர்னிந்த்³யதே. யே தாவத்தம் பூஜயந்தி தே தஸ்ய ஸுக்ருதம் ப்ராப்னுவந்தி. யே து தம் தோ³ஷத்³ருஷ்ட்யா பஶ்யந்திதே தஸ்ய பாபமஶ்னுவந்தி. இத்த²ம் ஜ்ஞானிதே³ஹஸ்யாநியதோ வ்யவஹார꞉. தத்வவிதோ³ ப்⁴ரமஸம்ஶயாத³யோ நைவ ஸம்ப⁴வந்தி. கதா³சித்குத்ரசித³பி நைவாஸ்தி கிஞ்சித்கர்தவ்யம் தஸ்ய. யத꞉ ஸமக்³ரதயா தஸ்ய பே⁴த³ப்⁴ரமப⁴யாத³யோ நஷ்டா꞉. ஸர்வோத்தமவேத³ப்ரமாணஜனிதஸ்வப்ரகாஶாத்³விதீயப்ரயக்³ப்³ரஹ்மாத்மாபரோக்ஷ ஸாக்ஷாத்காரவான்ஹ்யஸௌ.
(ஆ. 465-467) ஜ்ஞானினோ வ்யவஹாராநியமாக்ஷேப꞉ —–
(465) ஜ்ஞானினா ஸமாதே⁴꞉ ஶரீரஸ்தி²திநிர்வாஹகாச்சாதிரிக்தே கார்யே ந ப்ரவ்ருத்தியுக்தேன பா⁴வ்யமித்யத்ராக்ஷேப꞉ –
ஜ்ஞானினோ(அ)பி வ்யவஹாரே நியமோ(அ)ஸ்தீதி கேசித்³வத³ந்தி. த்ரிபுடீமாத்ரம் து³꞉க²நிதா³னமிதி பு³த்⁴வா தத்பரித்யஜ்ய ஜ்ஞானீ ஸதா³ ஸமாதி⁴நிஷ்டோ² ப⁴வதி. யதா³ வ்யவஹார꞉ ஸம்ப⁴வதி ததா³பி ஸோ(அ)பி அஶனாயாபிபாஸாதி³ப்ரயோஜ்ய பி⁴க்ஷாஶனஜலபாநாதி³ஶரீரஸ்தி²திகாரணேஷ்வேவ. நான்யத்ர. ந ச ஸ விஸ்மரதி கதா³சித³பி ஸமாதி⁴ –
———————————————————————————–
1- ஜீவன்முக்திலக்ஷணம் ப்ரபஞ்சப்ரதீதிபூர்வகம் ப்ரத்யக்ப்³ரஹ்மசைதன்யநிஷ்ட²த்வம்.
2- விதே³ஹமுக்திலக்ஷணம் ப்ரபஞ்சப்ரதீதிஶூன்யத்வே ஸதி ப்ரத்யக்சைதன்யாத்மனா வர்தனம்.