Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

                             

Page 319

गुरुवेदान्तशास्त्राद्यैर्मिथ्याभूतैर्मनःकृतैः ।

श्रुतेऽस्मिन् ग्रन्थरत्ने तु ह्यज्ञानं प्रविनश्यति ॥

उपदेशोऽगृधदेवस्य स्वप्ने गुरुकृतोऽप्ययम्।

मिथ्यावनस्वरूपं तु न नष्टं दुःखकारणम् ॥

(४६१) शिष्यस्य प्रश्नः हे सद्गुरो स्वामिन् भवदुपदिष्टमिमं ग्रन्थं सतात्पर्यमहमशृणवम्। तथापि दुःखनिदानभूतसंसारवनमद्यापि मे भाति केनोपायेन तद्वनं नश्येत्। कृपया तदुपायं बोधय मामिति शिष्योऽपृच्छत्।

(आ। ४६२-४६३) पूर्वोक्तप्रश्नस्योत्तरम् —

(४६२) गुरुरेवमाह हे सोम्य! संसारवननाशोपायं तुभ्यं ब्रवीमि। शृणु सावधानमनाः। महावाक्यार्थविचार एव संसारवननाशोपायः। नास्त्युपायान्तरम्। महावाक्यार्थं सम्यग्विचार्यअयमहमस्म्यगृधःइति निश्चित्य दृढतरमुद्धुष्य वद, इति। शिष्योऽप्येवमेव महावाक्यार्थं सुविचार्यअहमेवागृधःइत्युच्चैरघोषयत्। उत्तरक्षणे निद्रायाः प्रबुद्धो नेत्रे उन्मीलयति स्म। तत्क्षणमेव स्वप्ने दृष्टं संसारवनं, गुरुः, ग्रन्थः इति सर्वं, द्वैतं तिरोबभूव। संसारवनदुःखं सर्वं विनष्टम्।अहमगृधःइति ज्ञात्वा सुखी बभूव।

(४६३) मिथ्याभूतगुरुवेदान्तवाक्यादिभिरज्ञानतत्कार्यरूपमिथ्याभूताखिलजगतः आत्यन्तिकनिवृत्तिः संभवत्येव। अगृधदेवस्य मम यथा निद्रावशात् संसारवनदुःखमभवत् तथा स्वात्मस्वरूपाज्ञानवशात् अहङ्कारादिद्वैतप्रपञ्चप्रतीतिरभवत्। यथा मिथ्याभूतगुरुणा ग्रन्थेन च मिथ्यावनं नष्टमभवत्, तथैव मिथ्याभूतेन गुरुणा वेदान्तेन च मिथ्याभूतजगज्जीवेश्वरादि दृश्यं सर्वं द्वैतं नश्यति। महावाक्यानां लक्ष्य़ार्थज्ञानेन जिज्ञासुः मुमुक्षुः निरावरणः कृतकृत्यो भवति। निरावरणमायातीतसद्गुरुरेवाहम्।

इति गुरुवेदान्तादिसर्वसाधनमिथ्यात्ववर्णनं नाम षष्ठस्तरङ्गः संपूर्णः ॥

 

 

 

 

Top

 

Page 319

 guruvedAntashAstrAdyairmithyAbhUtairmanaHkR^itaiH .

 

shrute.asmin grantharatne tu hyaGYAnaM pravinashyati ..

upadesho.agR^idhadevasya svapne gurukR^ito.apyayam.

mithyAvanasvarUpaM tu na naShTaM duHkhakAraNam ..

(461) shiShyasya prashnaH – he sadguro svAmin bhavadupadiShTamimaM granthaM satAtparyamahamashR^iNavam. tathApi duHkhanidAnabhUtasaMsAravanamadyApi me bhAti kenopAyena tadvanaM nashyet. kR^ipayA tadupAyaM bodhaya mAmiti shiShyo.apR^ichChat.

(A. 462-463) pUrvoktaprashnasyottaram —

(462) gururevamAha – he somya! saMsAravananAshopAyaM tubhyaM bravImi. shR^iNu sAvadhAnamanAH. mahAvAkyArthavichAra eva saMsAravananAshopAyaH. nAstyupAyAntaram. mahAvAkyArthaM samyagvichArya ” ayamahamasmyagR^idhaH ” iti nishchitya dR^iDhataramuddhuShya vada, iti. shiShyo.apyevameva mahAvAkyArthaM suvichArya “ahamevAgR^idhaH” ityuchchairaghoShayat. uttarakShaNe nidrAyAH prabuddho netre unmIlayati sma. tatkShaNameva svapne dR^iShTaM saMsAravanaM, guruH, granthaH iti sarvaM, dvaitaM tirobabhUva. saMsAravanaduHkhaM sarvaM vinaShTam. ‘ahamagR^idhaH’ iti GYAtvA sukhI babhUva.

(463) mithyAbhUtaguruvedAntavAkyAdibhiraGYAnatatkAryarUpamithyAbhUtAkhilajagataH AtyantikanivR^ittiH saMbhavatyeva. agR^idhadevasya mama yathA nidrAvashAt saMsAravanaduHkhamabhavat tathA svAtmasvarUpAGYAnavashAt aha~NkArAdidvaitaprapa~nchapratItirabhavat. yathA mithyAbhUtaguruNA granthena cha mithyAvanaM naShTamabhavat, tathaiva mithyAbhUtena guruNA vedAntena cha mithyAbhUtajagajjIveshvarAdi dR^ishyaM sarvaM dvaitaM nashyati. mahAvAkyAnAM lakShYArthaGYAnena jiGYAsuH mumukShuH nirAvaraNaH kR^itakR^ityo bhavati. nirAvaraNamAyAtItasadgururevAham.

iti guruvedAntAdisarvasAdhanamithyAtvavarNanaM nAma ShaShThastara~NgaH saMpUrNaH ..

Top

 
 

Page 319

guruvedāntaśāstrādyairmithyābhūtairmanaḥkṛtaiḥ .

śrute’smin grantharatne tu hyajñānaṃ pravinaśyati ..

upadeśo’gṛdhadevasya svapne gurukṛto’pyayam.

mithyāvanasvarūpaṃ tu na naṣṭaṃ duḥkhakāraṇam ..

(461) śiṣyasya praśnaḥ – he sadguro svāmin bhavadupadiṣṭamimaṃ granthaṃ satātparyamahamaśṛṇavam. tathāpi duḥkhanidānabhūtasaṃsāravanamadyāpi me bhāti kenopāyena tadvanaṃ naśyet. kṛpayā tadupāyaṃ bodhaya māmiti śiṣyo’pṛcchat.

(ā. 462-463) pūrvoktapraśnasyottaram —

(462) gururevamāha – he somya! saṃsāravananāśopāyaṃ tubhyaṃ bravīmi. śṛṇu sāvadhānamanāḥ. mahāvākyārthavicāra eva saṃsāravananāśopāyaḥ. nāstyupāyāntaram. mahāvākyārthaṃ samyagvicārya ” ayamahamasmyagṛdhaḥ ” iti niścitya dṛḍhataramuddhuṣya vada, iti. śiṣyo’pyevameva mahāvākyārthaṃ suvicārya “ahamevāgṛdhaḥ” ityuccairaghoṣayat. uttarakṣaṇe nidrāyāḥ prabuddho netre unmīlayati sma. tatkṣaṇameva svapne dṛṣṭaṃ saṃsāravanaṃ, guruḥ, granthaḥ iti sarvaṃ, dvaitaṃ tirobabhūva. saṃsāravanaduḥkhaṃ sarvaṃ vinaṣṭam. ‘ahamagṛdhaḥ’ iti jñātvā sukhī babhūva.

(463) mithyābhūtaguruvedāntavākyādibhirajñānatatkāryarūpamithyābhūtākhilajagataḥ ātyantikanivṛttiḥ saṃbhavatyeva. agṛdhadevasya mama yathā nidrāvaśāt saṃsāravanaduḥkhamabhavat tathā svātmasvarūpājñānavaśāt ahaṅkārādidvaitaprapañcapratītirabhavat. yathā mithyābhūtaguruṇā granthena ca mithyāvanaṃ naṣṭamabhavat, tathaiva mithyābhūtena guruṇā vedāntena ca mithyābhūtajagajjīveśvarādi dṛśyaṃ sarvaṃ dvaitaṃ naśyati. mahāvākyānāṃ lakṣẏārthajñānena jijñāsuḥ mumukṣuḥ nirāvaraṇaḥ kṛtakṛtyo bhavati. nirāvaraṇamāyātītasadgururevāham.

 

iti guruvedāntādisarvasādhanamithyātvavarṇanaṃ nāma ṣaṣṭhastaraṅgaḥ saṃpūrṇaḥ ..

 

Top

Page 319

கு³ருவேதா³ந்தஶாஸ்த்ராத்³யைர்மித்²யாபூதைர்மனக்ருதை .

 

ஶ்ருதே(அ)ஸ்மின் க்³ரந்த²ரத்னே து ஹ்யஜ்ஞானம் ப்ரவினஶ்யதி ..

 

 

உபதே³ஶோ(அ)க்³ருததே³வஸ்ய ஸ்வப்னே கு³ருக்ருதோ(அ)ப்யயம்.

 

 

மித்²யாவனஸ்வரூபம் து ந நஷ்டம் து³²காரணம் ..

(461) ஶிஷ்யஸ்ய ப்ரஶ்ன ஹே ஸத்³கு³ரோ ஸ்வாமின் பவது³பதி³ஷ்டமிமம் க்³ரந்த²ம் ஸதாத்பர்யமஹமஶ்ருணவம்.

ததா²பி து³²நிதா³னபூதஸம்ஸாரவனமத்³யாபி மே பாதி கேனோபாயேன தத்³வனம் நஶ்யேத். க்ருபயா தது³பாயம் போ³ய மாமிதி ஶிஷ்யோ(அ)ப்ருச்ச²த்.

(ஆ. 462-463) பூர்வோக்தப்ரஶ்னஸ்யோத்தரம் —

 

(462) கு³ருரேவமாஹ ஹே ஸோம்ய!

ஸம்ஸாரவனநாஶோபாயம் துப்யம் ப்³ரவீமி. ஶ்ருணு ஸாவதானமனா. மஹாவாக்யார்த²விசார ஏவ ஸம்ஸாரவனநாஶோபாய. நாஸ்த்யுபாயாந்தரம். மஹாவாக்யார்த²ம் ஸம்யக்³விசார்யஅயமஹமஸ்ம்யக்³ருதஇதி நிஶ்சித்ய த்³ருடதரமுத்³துஷ்ய வத³, இதி. ஶிஷ்யோ(அ)ப்யேவமேவ மஹாவாக்யார்த²ம் ஸுவிசார்யஅஹமேவாக்³ருதஇத்யுச்சைரகோஷயத். உத்தரக்ஷணே நித்³ராயா ப்ரபு³த்³தோநேத்ரே உன்மீலயதி ஸ்ம. தத்க்ஷணமேவ ஸ்வப்னே த்³ருஷ்டம் ஸம்ஸாரவனம், கு³ரு, க்³ரந்த² இதி ஸர்வம், த்³வைதம் திரோப³பூவ. ஸம்ஸாரவனது³²ம் ஸர்வம் விநஷ்டம்.அஹமக்³ருதஇதி ஜ்ஞாத்வா ஸுகீ² ³பூவ.

 

(463) மித்²யாபூதகு³ருவேதா³ந்தவாக்யாதி³பிரஜ்ஞானதத்கார்யரூபமித்²யாபூதாகி²லஜக³ ஆத்யந்திகநிவ்ருத்தி ஸம்பவத்யேவ. அக்³ருததே³வஸ்ய மம யதா² நித்³ராவஶாத் ஸம்ஸாரவனது³²மபவத் ததா² ஸ்வாத்மஸ்வரூபாஜ்ஞானவஶாத் அஹங்காராதி³த்³வைதப்ரபஞ்சப்ரதீதிரபவத். யதா² மித்²யாபூதகு³ருணா க்³ரந்தே²ன ச மித்²யாவனம் நஷ்டமபவத், ததை²வ மித்²யாபூதேன கு³ருணா வேதா³ந்தேன ச மித்²யாபூதஜக³ஜ்ஜீவேஶ்வராதி³ த்³ருஶ்யம் ஸர்வம் த்³வைதம் நஶ்யதி. மஹாவாக்யானாம் லக்ஷ்ஃயார்த²ஜ்ஞானேன ஜிஜ்ஞாஸு முமுக்ஷு நிராவரண க்ருதக்ருத்யோ பவதி. நிராவரணமாயாதீதஸத்³கு³ருரேவாஹம்.

 

இதி கு³ருவேதா³ந்தாதி³ஸர்வஸாதனமித்²யாத்வவர்ணனம் நாம ஷஷ்ட²ஸ்தரங்க³ ஸம்பூர்ண ..

 

 

Top