Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

                             

Page 318

 विज्ञेयः। ओतप्रोतभावकरणेन च महावाक्यार्थे (१) परोक्षत्वपरिच्छिन्नत्वभ्रान्तिर्निवर्तते।तत् त्वम्‘ , इत्युक्त्या तत्पदार्थस्य त्वंपदार्थेनाभेदः। उक्तो भवति। त्वंपदार्थभूतसाक्षी नित्यमपरोक्षः। तेन परोक्षत्वभ्रमो निवर्तते।त्वम् तत्इत्युक्त्या त्वंपदार्थस्य तत्पदार्थेनाभेद उक्तो भवति। तत्पदार्थस्यार्थो व्यापकत्वम्। तेन परिच्छिन्नत्वभ्रमो निवर्तते। तथैवअहं ब्रह्म‘ ‘प्रज्ञानम् ब्रह्मइत्यादिभिः परिच्छिन्नत्वं निवर्तते। किञ्चब्रह्माहम्‘, ब्रह्म प्रज्ञानम्‘ ‘ब्रह्म आत्माइत्यादिभिः परोक्षत्वं निवर्तते। यत्र यत्र वेदवाक्यानि स्मृतिवाक्यानि वा जीवब्रह्मैकत्वं बोधयन्ति तत्र सर्वत्र भागत्यागलक्षणा ज्ञेया।

 

(४६०) स्वप्नग्रन्थस्य समाप्तिः – इथ्थं गुरूपदेशं श्रुत्वा शिष्यः कृतकृत्योऽभवत्।

इत्थं श्रुत्वा कृतार्थोऽभूद्वाक्यं शिष्यो गुरोर्मुखात् ।
इत्थमन्योऽपि यः कश्चिद्वेद चेच्चिद्विचारणात् ॥
निश्शेषदुःखनाशात्स सद्य एव विमुच्यते।
सर्वमेतच्चोपदिष्टं स्वप्नवत् स्वविकल्पितैः ॥

——————————————————————————–

(१) अत्रेयं शङ्का भवति –महावाक्योपदेशानन्तरमपि कस्यचिज्जिज्ञासोः ब्रह्मविषयक परोक्षत्व भ्रान्तिरात्मविषयक परिच्छिन्नत्वभ्रान्तिश्चानुवर्तत इत्युच्यते। सा च भ्रान्तिः कारणाभावे न स्यात्। तत्र ब्रह्मविषयक मायामात्मविषयकाविद्यां च विना नान्यत् कारणं भवेत्। सा माया ब्रह्माश्रिता। अविद्या चात्माश्रिताऽभवत्। ते च मायाविद्ये जिज्ञासोः तत्त्वंपदार्थपरिशोधनकाले विनष्टेऽभूताम्। यथा घटादिस्वरूपविचारे कृते घटादिनिष्ठाविद्या नश्यति, तथा ब्रह्मात्मस्वरूपविचारे कृते तन्निष्ठमायाविद्ये नश्यतः। तादृशाधिकारिज्ञानिदृष्ट्या मायाविद्ये बाधिते अभूताम्। ब्रह्मात्मव्यतिरेकेण नास्त्यन्यश्चेतनः। यमाश्रित्य ते मायाविद्ये स्याताम्। विना चेतनं न जडम् वस्त्वन्तरमाश्रित्य ते मायाविद्ये स्याताम्। यदि जिज्ञासोरूपदेशग्रहणानन्तरमपि ब्रह्मात्मविषयक परोक्षत्वपरिच्छिन्नत्वभ्रान्तौ स्यातां तत्कारणतया मायाविद्ययोः स्थितिरपि कल्पनीया। जिज्ञासोर्ब्रह्मात्मस्वरूपविचारेण बाधिते मायाविद्येकमाश्रित्य स्थित्वोपदेशग्रहणानन्तरं तस्य परोक्षत्वपरिच्छिन्नत्वभ्रान्ती जनयेताम्। इति।

अत्रेदमुत्तरम् – पदार्थशोधनानन्तरं विचार्य ब्रह्मात्मनोरैक्यै सम्यग्विज्ञाते मायाविद्ये यद्यपि न संभवतस्तथापि मनननिदिध्यासनाद्यभावात् महावाक्यरूपब्रह्मात्मैक्ये सम्यगविदिते सति मायाविद्ये न बाधिते भवतः। ते च परोक्षत्व परिच्छिन्नत्वभ्रान्ती जनयतः। तद्भ्रान्तिनिवृत्तये ओतप्रोतभावः कर्तव्यः। ओतप्रोतभावे कृते दृढतरैक्यसाक्षात्कारः सिद्ध्यति। निश्शेषतया मायाविद्ये निवर्तते। परोक्षत्वपरिच्छिन्नत्वभ्रान्ती च निवर्तेत इति।

 

 

Top

 

Page 318

 viGYeyaH. otaprotabhAvakaraNena cha mahAvAkyArthe (1) parokShatvaparichChinnatvabhrAntirnivartate. ‘tat tvam’ , ityuktyA tatpadArthasya tvaMpadArthenAbhedaH. ukto bhavati. tvaMpadArthabhUtasAkShI nityamaparokShaH. tena parokShatvabhramo nivartate. ‘tvam tat’ ityuktyA tvaMpadArthasya tatpadArthenAbheda ukto bhavati. tatpadArthasyArtho vyApakatvam. tena parichChinnatvabhramo nivartate. tathaiva ‘ahaM brahma’ ‘praGYAnam brahma’ ityAdibhiH parichChinnatvaM nivartate. ki~ncha ‘brahmAham’, brahma praGYAnam’ ‘brahma AtmA’ ityAdibhiH parokShatvaM nivartate. yatra yatra vedavAkyAni smR^itivAkyAni vA jIvabrahmaikatvaM bodhayanti tatra sarvatra bhAgatyAgalakShaNA GYeyA.

 

(460) svapnagranthasya samAptiH – iththaM gurUpadeshaM shrutvA shiShyaH kR^itakR^ityo.abhavat.

itthaM shrutvA kR^itArtho.abhUdvAkyaM shiShyo gurormukhAt .
itthamanyo.api yaH kashchidveda chechchidvichAraNAt ..
nishsheShaduHkhanAshAtsa sadya eva vimuchyate.
sarvametachchopadiShTaM svapnavat svavikalpitaiH ..

——————————————————————————–

(1) atreyaM sha~NkA bhavati – “mahAvAkyopadeshAnantaramapi kasyachijjiGYAsoH brahmaviShayaka parokShatva bhrAntirAtmaviShayaka parichChinnatvabhrAntishchAnuvartata ityuchyate. sA cha bhrAntiH kAraNAbhAve na syAt. tatra brahmaviShayaka mAyAmAtmaviShayakAvidyAM cha vinA nAnyat kAraNaM bhavet. sA mAyA brahmAshritA. avidyA chAtmAshritA.abhavat. te cha mAyAvidye jiGYAsoH tattvaMpadArthaparishodhanakAle vinaShTe.abhUtAm. yathA ghaTAdisvarUpavichAre kR^ite ghaTAdiniShThAvidyA nashyati, tathA brahmAtmasvarUpavichAre kR^ite tanniShThamAyAvidye nashyataH. tAdR^ishAdhikAriGYAnidR^iShTyA mAyAvidye bAdhite abhUtAm. brahmAtmavyatirekeNa nAstyanyashchetanaH. yamAshritya te mAyAvidye syAtAm. vinA chetanaM na jaDam vastvantaramAshritya te mAyAvidye syAtAm. yadi jiGYAsorUpadeshagrahaNAnantaramapi brahmAtmaviShayaka parokShatvaparichChinnatvabhrAntau syAtAM tatkAraNatayA mAyAvidyayoH sthitirapi kalpanIyA. jiGYAsorbrahmAtmasvarUpavichAreNa bAdhite mAyAvidyekamAshritya sthitvopadeshagrahaNAnantaraM tasya parokShatvaparichChinnatvabhrAntI janayetAm. iti.

atredamuttaram – padArthashodhanAnantaraM vichArya brahmAtmanoraikyai samyagviGYAte mAyAvidye yadyapi na saMbhavatastathApi manananididhyAsanAdyabhAvAt mahAvAkyarUpabrahmAtmaikye samyagavidite sati mAyAvidye na bAdhite bhavataH. te cha parokShatva parichChinnatvabhrAntI janayataH. tadbhrAntinivR^ittaye otaprotabhAvaH kartavyaH. otaprotabhAve kR^ite dR^iDhataraikyasAkShAtkAraH siddhyati. nishsheShatayA mAyAvidye nivartate. parokShatvaparichChinnatvabhrAntI cha nivarteta iti.

 

Top

 
 

Page 318

 vijñeyaḥ. otaprotabhāvakaraṇena ca mahāvākyārthe (1) parokṣatvaparicchinnatvabhrāntirnivartate. ‘tat tvam’ , ityuktyā tatpadārthasya tvaṃpadārthenābhedaḥ. ukto bhavati. tvaṃpadārthabhūtasākṣī nityamaparokṣaḥ. tena parokṣatvabhramo nivartate. ‘tvam tat’ ityuktyā tvaṃpadārthasya tatpadārthenābheda ukto bhavati. tatpadārthasyārtho vyāpakatvam. tena paricchinnatvabhramo nivartate. tathaiva ‘ahaṃ brahma’ ‘prajñānam brahma’ ityādibhiḥ paricchinnatvaṃ nivartate. kiñca ‘brahmāham’, brahma prajñānam’ ‘brahma ātmā’ ityādibhiḥ parokṣatvaṃ nivartate. yatra yatra vedavākyāni smṛtivākyāni vā jīvabrahmaikatvaṃ bodhayanti tatra sarvatra bhāgatyāgalakṣaṇā jñeyā.

 

(460) svapnagranthasya samāptiḥ – iththaṃ gurūpadeśaṃ śrutvā śiṣyaḥ kṛtakṛtyo’bhavat.

itthaṃ śrutvā kṛtārtho’bhūdvākyaṃ śiṣyo gurormukhāt .
itthamanyo’pi yaḥ kaścidveda ceccidvicāraṇāt ..
niśśeṣaduḥkhanāśātsa sadya eva vimucyate.
sarvametaccopadiṣṭaṃ svapnavat svavikalpitaiḥ ..

——————————————————————————–

(1) atreyaṃ śaṅkā bhavati – “mahāvākyopadeśānantaramapi kasyacijjijñāsoḥ brahmaviṣayaka parokṣatva bhrāntirātmaviṣayaka paricchinnatvabhrāntiścānuvartata ityucyate. sā ca bhrāntiḥ kāraṇābhāve na syāt. tatra brahmaviṣayaka māyāmātmaviṣayakāvidyāṃ ca vinā nānyat kāraṇaṃ bhavet. sā māyā brahmāśritā. avidyā cātmāśritā’bhavat. te ca māyāvidye jijñāsoḥ tattvaṃpadārthapariśodhanakāle vinaṣṭe’bhūtām. yathā ghaṭādisvarūpavicāre kṛte ghaṭādiniṣṭhāvidyā naśyati, tathā brahmātmasvarūpavicāre kṛte tanniṣṭhamāyāvidye naśyataḥ. tādṛśādhikārijñānidṛṣṭyā māyāvidye bādhite abhūtām. brahmātmavyatirekeṇa nāstyanyaścetanaḥ. yamāśritya te māyāvidye syātām. vinā cetanaṃ na jaḍam vastvantaramāśritya te māyāvidye syātām. yadi jijñāsorūpadeśagrahaṇānantaramapi brahmātmaviṣayaka parokṣatvaparicchinnatvabhrāntau syātāṃ tatkāraṇatayā māyāvidyayoḥ sthitirapi kalpanīyā. jijñāsorbrahmātmasvarūpavicāreṇa bādhite māyāvidyekamāśritya sthitvopadeśagrahaṇānantaraṃ tasya parokṣatvaparicchinnatvabhrāntī janayetām. iti.

atredamuttaram – padārthaśodhanānantaraṃ vicārya brahmātmanoraikyai samyagvijñāte māyāvidye yadyapi na saṃbhavatastathāpi manananididhyāsanādyabhāvāt mahāvākyarūpabrahmātmaikye samyagavidite sati māyāvidye na bādhite bhavataḥ. te ca parokṣatva paricchinnatvabhrāntī janayataḥ. tadbhrāntinivṛttaye otaprotabhāvaḥ kartavyaḥ. otaprotabhāve kṛte dṛḍhataraikyasākṣātkāraḥ siddhyati. niśśeṣatayā māyāvidye nivartate. parokṣatvaparicchinnatvabhrāntī ca nivarteta iti.

vijñeyaḥ. otaprotabhāvakaraṇena ca mahāvākyārthe (1) parokṣatvaparicchinnatvabhrāntirnivartate. ‘tat tvam’ , ityuktyā tatpadārthasya tvaṃpadārthenābhedaḥ. ukto bhavati. tvaṃpadārthabhūtasākṣī nityamaparokṣaḥ. tena parokṣatvabhramo nivartate. ‘tvam tat’ ityuktyā tvaṃpadārthasya tatpadārthenābheda ukto bhavati. tatpadārthasyārtho vyāpakatvam. tena paricchinnatvabhramo nivartate. tathaiva ‘ahaṃ brahma’ ‘prajñānam brahma’ ityādibhiḥ paricchinnatvaṃ nivartate. kiñca ‘brahmāham’, brahma prajñānam’ ‘brahma ātmā’ ityādibhiḥ parokṣatvaṃ nivartate. yatra yatra vedavākyāni smṛtivākyāni vā jīvabrahmaikatvaṃ bodhayanti tatra sarvatra bhāgatyāgalakṣaṇā jñeyā.

(460) svapnagranthasya samāptiḥ – iththaṃ gurūpadeśaṃ śrutvā śiṣyaḥ kṛtakṛtyo’bhavat.

itthaṃ śrutvā kṛtārtho’bhūdvākyaṃ śiṣyo gurormukhāt .
itthamanyo’pi yaḥ kaścidveda ceccidvicāraṇāt ..
niśśeṣaduḥkhanāśātsa sadya eva vimucyate.
sarvametaccopadiṣṭaṃ svapnavat svavikalpitaiḥ ..

——————————————————————————–

(1) atreyaṃ śaṅkā bhavati – “mahāvākyopadeśānantaramapi kasyacijjijñāsoḥ brahmaviṣayaka parokṣatva bhrāntirātmaviṣayaka paricchinnatvabhrāntiścānuvartata ityucyate. sā ca bhrāntiḥ kāraṇābhāve na syāt. tatra brahmaviṣayaka māyāmātmaviṣayakāvidyāṃ ca vinā nānyat kāraṇaṃ bhavet. sā māyā brahmāśritā. avidyā cātmāśritā’bhavat. te ca māyāvidye jijñāsoḥ tattvaṃpadārthapariśodhanakāle vinaṣṭe’bhūtām. yathā ghaṭādisvarūpavicāre kṛte ghaṭādiniṣṭhāvidyā naśyati, tathā brahmātmasvarūpavicāre kṛte tanniṣṭhamāyāvidye naśyataḥ. tādṛśādhikārijñānidṛṣṭyā māyāvidye bādhite abhūtām. brahmātmavyatirekeṇa nāstyanyaścetanaḥ. yamāśritya te māyāvidye syātām. vinā cetanaṃ na jaḍam vastvantaramāśritya te māyāvidye syātām. yadi jijñāsorūpadeśagrahaṇānantaramapi brahmātmaviṣayaka parokṣatvaparicchinnatvabhrāntau syātāṃ tatkāraṇatayā māyāvidyayoḥ sthitirapi kalpanīyā. jijñāsorbrahmātmasvarūpavicāreṇa bādhite māyāvidyekamāśritya sthitvopadeśagrahaṇānantaraṃ tasya parokṣatvaparicchinnatvabhrāntī janayetām. iti.

atredamuttaram – padārthaśodhanānantaraṃ vicārya brahmātmanoraikyai samyagvijñāte māyāvidye yadyapi na saṃbhavatastathāpi manananididhyāsanādyabhāvāt mahāvākyarūpabrahmātmaikye samyagavidite sati māyāvidye na bādhite bhavataḥ. te ca parokṣatva paricchinnatvabhrāntī janayataḥ. tadbhrāntinivṛttaye otaprotabhāvaḥ kartavyaḥ. otaprotabhāve kṛte dṛḍhataraikyasākṣātkāraḥ siddhyati. niśśeṣatayā māyāvidye nivartate. parokṣatvaparicchinnatvabhrāntī ca nivarteta iti.

 

Top

Page 318

விஜ்ஞேய. ஓதப்ரோதபாவகரணேன ச மஹாவாக்யார்தே² (1) பரோக்ஷத்வபரிச்சி²ன்னத்வப்ராந்திர்நிவர்ததே.தத் த்வம்‘ , இத்யுக்த்யா தத்பதா³ர்த²ஸ்ய த்வம்பதா³ர்தே²நாபே³. உக்தோ பவதி. த்வம்பதா³ர்த²பூதஸாக்ஷீ நித்யமபரோக்ஷ. தேன பரோக்ஷத்வப்ரமோ நிவர்ததே.த்வம் தத்இத்யுக்த்யா த்வம்பதா³ர்த²ஸ்ய தத்பதா³ர்தே²நாபே³ உக்தோ பவதி. தத்பதா³ர்த²ஸ்யார்தோ² வ்யாபகத்வம். தேன பரிச்சி²ன்னத்வப்ரமோ நிவர்ததே. ததை²அஹம் ப்³ரஹ்ம‘ ‘ப்ரஜ்ஞானம் ப்³ரஹ்மஇத்யாதி³பி பரிச்சி²ன்னத்வம் நிவர்ததே. கிஞ்சப்³ரஹ்மாஹம்‘, ப்³ரஹ்ம ப்ரஜ்ஞானம்‘ ‘ப்³ரஹ்ம ஆத்மாஇத்யாதி³பி பரோக்ஷத்வம் நிவர்ததே. யத்ர யத்ர வேத³வாக்யானி ஸ்ம்ருதிவாக்யானி வா ஜீவப்³ரஹ்மைகத்வம் போ³யந்தி தத்ர ஸர்வத்ர பா³த்யாக³லக்ஷணா ஜ்ஞேயா.

(460) ஸ்வப்னக்³ரந்த²ஸ்ய ஸமாப்திஇத்²²ம் கு³ரூபதே³ஶம் ஶ்ருத்வா ஶிஷ்ய க்ருதக்ருத்யோ(அ)பவத்.

இத்த²ம் ஶ்ருத்வா க்ருதார்தோ²(அ)பூத்³வாக்யம் ஶிஷ்யோ கு³ரோர்முகா²த் .
இத்த²மன்யோ(அ)பி ய கஶ்சித்³வேத³ சேச்சித்³விசாரணாத் ..
நிஶ்ஶேஷது³²நாஶாத்ஸ ஸத்³ய ஏவ விமுச்யதே.
ஸர்வமேதச்சோபதி³ஷ்டம் ஸ்வப்னவத் ஸ்வவிகல்பிதை ..

——————————————————————————–

(1) அத்ரேயம் ஶங்கா பவதி –மஹாவாக்யோபதே³ஶானந்தரமபி கஸ்யசிஜ்ஜிஜ்ஞாஸோ ப்³ரஹ்மவிஷயக பரோக்ஷத்வ ப்ராந்திராத்மவிஷயக பரிச்சி²ன்னத்வப்ராந்திஶ்சானுவர்தத இத்யுச்யதே. ஸா ச ப்ராந்தி காரணாபாவே ந ஸ்யாத். தத்ர ப்³ரஹ்மவிஷயக மாயாமாத்மவிஷயகாவித்³யாம் ச வினா நான்யத் காரணம் பவேத். ஸா மாயா ப்³ரஹ்மாஶ்ரிதா. அவித்³யா சாத்மாஶ்ரிதா(அ)பவத். தே ச மாயாவித்³யே ஜிஜ்ஞாஸோ தத்த்வம்பதா³ர்த²பரிஶோதனகாலே விநஷ்டே(அ)பூதாம். யதா² டாதி³ஸ்வரூபவிசாரே க்ருதே கடாதி³நிஷ்டா²வித்³யா நஶ்யதி, ததா² ப்³ரஹ்மாத்மஸ்வரூபவிசாரே க்ருதே தந்நிஷ்ட²மாயாவித்³யே நஶ்யத. தாத்³ருஶாதிகாரிஜ்ஞாநித்³ருஷ்ட்யா மாயாவித்³யே பா³திதே அபூதாம். ப்³ரஹ்மாத்மவ்யதிரேகேண நாஸ்த்யன்யஶ்சேதன. யமாஶ்ரித்ய தே மாயாவித்³யே ஸ்யாதாம். வினா சேதனம் ந ஜட³ம் வஸ்த்வந்தரமாஶ்ரித்ய தே மாயாவித்³யே ஸ்யாதாம். யதி³ ஜிஜ்ஞாஸோரூபதே³ஶக்³ரஹணானந்தரமபி ப்³ரஹ்மாத்மவிஷயக பரோக்ஷத்வபரிச்சி²ன்னத்வப்ராந்தௌ ஸ்யாதாம் தத்காரணதயா மாயாவித்³யயோ ஸ்தி²திரபி கல்பனீயா. ஜிஜ்ஞாஸோர்ப்³ரஹ்மாத்மஸ்வரூபவிசாரேண பா³திதே மாயாவித்³யேகமாஶ்ரித்ய ஸ்தி²த்வோபதே³ஶக்³ரஹணானந்தரம் தஸ்ய பரோக்ஷத்வபரிச்சி²ன்னத்வப்ராந்தீ ஜனயேதாம். இதி.

அத்ரேத³முத்தரம் – பதா³ர்த²ஶோதனானந்தரம் விசார்ய ப்³ரஹ்மாத்மனோரைக்யை ஸம்யக்³விஜ்ஞாதே மாயாவித்³யே யத்³யபி ந ஸம்பவதஸ்ததா²பி மனனனிதி³த்யாஸநாத்³யபாவாத் மஹாவாக்யரூபப்³ரஹ்மாத்மைக்யே ஸம்யக³விதி³தே ஸதி மாயாவித்³யே ந பா³திதே பவத. தே ச பரோக்ஷத்வ பரிச்சி²ன்னத்வப்ராந்தீ ஜனயத. தத்³ப்ராந்திநிவ்ருத்தயே ஓதப்ரோதபா கர்தவ்ய. ஓதப்ரோதபாவே க்ருதே த்³ருடதரைக்யஸாக்ஷாத்கார ஸித்³த்யதி. நிஶ்ஶேஷதயா மாயாவித்³யே நிவர்ததே. பரோக்ஷத்வபரிச்சி²ன்னத்வப்ராந்தீ ச நிவர்தேத இதி.

 

 

Top