Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 317
रूपं भवतीति महावाक्यार्थः स्यात्। अस्मिन्नर्थे बुद्धेः स्थैर्यकरणात् जिज्ञासोरत्युत्तमेश्वरभावापत्तिः स्यात्। तस्माज्जीववाचकपदे लक्षणेति नियम्यत इति चेत् –
तन्न- त्वंपदलक्ष्यार्थभूतः साक्ष्येश्वर इत्युक्तिर्न सङ्गच्छते। अतोऽभिज्ञाः पदद्वयेऽपि लक्षणां वदन्ति। अयमभिप्रायः – जीववाचकपदे एव लक्षणामभ्युपगम्येश्वरवाचकपदे तामनङ्गीकुर्वाणो वादी प्रष्टव्यः – (१) त्वंपदस्य किं व्यापके चैतन्ये लक्षणा (२) अथवा यत्र जीवस्योपाधिर्वर्तते तत्रत्यसाक्षिचैतन्ये लक्षणेति। व्यापकचैतन्ये त्वंपदस्य लक्षणा वक्तुं न शक्यते। वाच्यार्थे यत् प्रविष्टं तत्रैव भागत्यागलक्षणा संभवति। व्यापकचैतन्यं तु त्वंपदवाच्यार्थे न प्रविष्टम्, किन्तु जीवोपाध्यन्तर्गतं साक्षिचैतन्यमेव प्रविष्टम्। त्वंपदवाच्यार्थैकदेशभूते साक्षिचैतन्ये एव त्वंपदस्य लक्षणा भवेत्, न व्यापकचैतन्ये। तस्मिन् साक्षिचैतन्ये सर्वान्तःकरणप्रेरकत्व सर्वप्रपञ्चव्यापकत्वादय ईश्वरधर्मा न संभवेयुः। अपि च साक्षी सदाऽपरोक्षः। तस्मिन् परोक्षत्वादीश्वरधर्माः सुतरां न संभवेयुः। किञ्च दण्डरहितस्य दण्डित्वव्यपदेशः , संस्काररहितद्विजशिशोः संस्कारवत्वोक्तिश्च यथाऽसङ्गता तथा त्वंपदलक्ष्यस्य मायारहितचैतन्यस्य मायाविशिष्टेश्वरत्वोक्तिश्च न युज्येतैव। तस्मात्साक्षिचैतन्यस्येश्वराभेदोक्तौ महावाक्यस्यासंभावितार्थप्रतिपादकत्वमापद्येत॥
(४५९) पदद्वये लक्षणा । ओतप्रोतभावश्च —-
पदद्वयेऽपि लक्षणाभ्युपगमे तु नास्ति दोषः। उभयपदवाच्यार्थनिष्ठानेकत्व विरोधिनः सर्वधर्मान् विहाय स्वयंप्रकाशचैतन्यमात्रांशे निखिलधर्मशून्ये उभयोरपि पदयोर्लक्षणा ग्राह्या। उपाधितत्प्रयुक्तधर्मपुरस्कारेण चैतन्यस्य भेदे सत्यपि न स्वरूपतश्चैतन्यस्य भेदोऽस्ति। तस्मादुपाधितत्प्रयुक्तधर्मपरित्यागेन पदद्वयलक्ष्यार्थभूतचैतन्यैक्यं संभवति। घटाकाशगत घटदृष्टिपरित्यागमात्रेण न तस्य मठाकाशैक्यं संभवति। मठाकाशगतमठदृष्टेरपि परित्यागे त्वैक्यं संभवति। तद्वत् पदद्वयवाच्यार्थगतोपाधितत्प्रयुक्तधर्मपरित्यागे त्वैक्यं महावाक्येषु संभवति। “तत् त्वम्‘ ‘त्वं तत्‘ इत्येवंप्रकारेण सर्वमहावाक्येष्वोतप्रोतभावो (१)
———————————————————————–
(१) अनवरतगतागताभावेनाक्षुण्णो मार्गो यथा केवलोपदेशेन कस्यचित् सम्यगवगतो न भवति तथा अनिवृत्तप्रतिबन्धस्य जिज्ञासोरोतप्रोतभावकरणं विना न गुरूपदेशमात्रेणैवैक्यविषयकदृढतरापरोक्षसाक्षात्कारो भवेत्। तादृशस्य शिष्यस्य तत्पदार्थविषयकपरोक्षत्वभ्रान्तिः त्वंपदार्थविषयकपरिच्छिन्नत्वभ्रान्तिश्चानुवर्तेत। तन्निवृत्तये तेनोपदेशग्रहणनन्तरमोतप्रोतभावोऽभ्यसनीयः। अयमोतप्रोतभावः अन्वय व्यतिरेक इत्युच्यते।
Top ↑
Page 317
ruupaM bhavatIti mahAvAkyArthaH syAt. asminnarthe buddheH sthairyakaraNAt jiGYAsoratyuttameshvarabhAvApattiH syAt. tasmAjjIvavAchakapade lakShaNeti niyamyata iti chet –
tanna- tvaMpadalakShyArthabhUtaH sAkShyeshvara ityuktirna sa~NgachChate. ato.abhiGYAH padadvaye.api lakShaNAM vadanti. ayamabhiprAyaH – jIvavAchakapade eva lakShaNAmabhyupagamyeshvaravAchakapade tAmana~NgIkurvANo vAdI praShTavyaH – (1) tvaMpadasya kiM vyApake chaitanye lakShaNA (2) athavA yatra jIvasyopAdhirvartate tatratyasAkShichaitanye lakShaNeti. vyApakachaitanye tvaMpadasya lakShaNA vaktuM na shakyate. vAchyArthe yat praviShTaM tatraiva bhAgatyAgalakShaNA saMbhavati. vyApakachaitanyaM tu tvaMpadavAchyArthe na praviShTam, kintu jIvopAdhyantargataM sAkShichaitanyameva praviShTam. tvaMpadavAchyArthaikadeshabhUte sAkShichaitanye eva tvaMpadasya lakShaNA bhavet, na vyApakachaitanye. tasmin sAkShichaitanye sarvAntaHkaraNaprerakatva sarvaprapa~nchavyApakatvAdaya IshvaradharmA na saMbhaveyuH. api cha sAkShI sadA.aparokShaH. tasmin parokShatvAdIshvaradharmAH sutarAM na saMbhaveyuH. ki~ncha daNDarahitasya daNDitvavyapadeshaH , saMskArarahitadvijashishoH saMskAravatvoktishcha yathA.asa~NgatA tathA tvaMpadalakShyasya mAyArahitachaitanyasya mAyAvishiShTeshvaratvoktishcha na yujyetaiva. tasmAtsAkShichaitanyasyeshvarAbhedoktau mahAvAkyasyAsaMbhAvitArthapratipAdakatvamApadyeta..
(459) padadvaye lakShaNA . otaprotabhAvashcha —-
padadvaye.api lakShaNAbhyupagame tu nAsti doShaH. ubhayapadavAchyArthaniShThAnekatva virodhinaH sarvadharmAn vihAya svayaMprakAshachaitanyamAtrAMshe nikhiladharmashUnye ubhayorapi padayorlakShaNA grAhyA. upAdhitatprayuktadharmapuraskAreNa chaitanyasya bhede satyapi na svarUpatashchaitanyasya bhedo.asti. tasmAdupAdhitatprayuktadharmaparityAgena padadvayalakShyArthabhUtachaitanyaikyaM saMbhavati. ghaTAkAshagata ghaTadR^iShTiparityAgamAtreNa na tasya maThAkAshaikyaM saMbhavati. maThAkAshagatamaThadR^iShTerapi parityAge tvaikyaM saMbhavati. tadvat padadvayavAchyArthagatopAdhitatprayuktadharmaparityAge tvaikyaM mahAvAkyeShu saMbhavati. “tat tvam’ ‘tvaM tat’ ityevaMprakAreNa sarvamahAvAkyeShvotaprotabhAvo (1)
———————————————————————–
(1) anavaratagatAgatAbhAvenAkShuNNo mArgo yathA kevalopadeshena kasyachit samyagavagato na bhavati tathA anivR^ittapratibandhasya jiGYAsorotaprotabhAvakaraNaM vinA na gurUpadeshamAtreNaivaikyaviShayakadR^iDhatarAparokShasAkShAtkAro bhavet. tAdR^ishasya shiShyasya tatpadArthaviShayakaparokShatvabhrAntiH tvaMpadArthaviShayakaparichChinnatvabhrAntishchAnuvarteta. tannivR^ittaye tenopadeshagrahaNanantaramotaprotabhAvo.abhyasanIyaH. ayamotaprotabhAvaH anvaya vyatireka ityuchyate.
Page 317
rūpaṃ bhavatīti mahāvākyārthaḥ syāt. asminnarthe buddheḥ sthairyakaraṇāt jijñāsoratyuttameśvarabhāvāpattiḥ syāt. tasmājjīvavācakapade lakṣaṇeti niyamyata iti cet –
tanna- tvaṃpadalakṣyārthabhūtaḥ sākṣyeśvara ityuktirna saṅgacchate. ato’bhijñāḥ padadvaye’pi lakṣaṇāṃ vadanti. ayamabhiprāyaḥ – jīvavācakapade eva lakṣaṇāmabhyupagamyeśvaravācakapade tāmanaṅgīkurvāṇo vādī praṣṭavyaḥ – (1) tvaṃpadasya kiṃ vyāpake caitanye lakṣaṇā (2) athavā yatra jīvasyopādhirvartate tatratyasākṣicaitanye lakṣaṇeti. vyāpakacaitanye tvaṃpadasya lakṣaṇā vaktuṃ na śakyate. vācyārthe yat praviṣṭaṃ tatraiva bhāgatyāgalakṣaṇā saṃbhavati. vyāpakacaitanyaṃ tu tvaṃpadavācyārthe na praviṣṭam, kintu jīvopādhyantargataṃ sākṣicaitanyameva praviṣṭam. tvaṃpadavācyārthaikadeśabhūte sākṣicaitanye eva tvaṃpadasya lakṣaṇā bhavet, na vyāpakacaitanye. tasmin sākṣicaitanye sarvāntaḥkaraṇaprerakatva sarvaprapañcavyāpakatvādaya īśvaradharmā na saṃbhaveyuḥ. api ca sākṣī sadā’parokṣaḥ. tasmin parokṣatvādīśvaradharmāḥ sutarāṃ na saṃbhaveyuḥ. kiñca daṇḍarahitasya daṇḍitvavyapadeśaḥ , saṃskārarahitadvijaśiśoḥ saṃskāravatvoktiśca yathā’saṅgatā tathā tvaṃpadalakṣyasya māyārahitacaitanyasya māyāviśiṣṭeśvaratvoktiśca na yujyetaiva. tasmātsākṣicaitanyasyeśvarābhedoktau mahāvākyasyāsaṃbhāvitārthapratipādakatvamāpadyeta..
(459) padadvaye lakṣaṇā . otaprotabhāvaśca —-
padadvaye’pi lakṣaṇābhyupagame tu nāsti doṣaḥ. ubhayapadavācyārthaniṣṭhānekatva virodhinaḥ sarvadharmān vihāya svayaṃprakāśacaitanyamātrāṃśe nikhiladharmaśūnye ubhayorapi padayorlakṣaṇā grāhyā. upādhitatprayuktadharmapuraskāreṇa caitanyasya bhede satyapi na svarūpataścaitanyasya bhedo’sti. tasmādupādhitatprayuktadharmaparityāgena padadvayalakṣyārthabhūtacaitanyaikyaṃ saṃbhavati. ghaṭākāśagata ghaṭadṛṣṭiparityāgamātreṇa na tasya maṭhākāśaikyaṃ saṃbhavati. maṭhākāśagatamaṭhadṛṣṭerapi parityāge tvaikyaṃ saṃbhavati. tadvat padadvayavācyārthagatopādhitatprayuktadharmaparityāge tvaikyaṃ mahāvākyeṣu saṃbhavati. “tat tvam’ ‘tvaṃ tat’ ityevaṃprakāreṇa sarvamahāvākyeṣvotaprotabhāvo (1)
———————————————————————–
(1) anavaratagatāgatābhāvenākṣuṇṇo mārgo yathā kevalopadeśena kasyacit samyagavagato na bhavati tathā anivṛttapratibandhasya jijñāsorotaprotabhāvakaraṇaṃ vinā na gurūpadeśamātreṇaivaikyaviṣayakadṛḍhatarāparokṣasākṣātkāro bhavet. tādṛśasya śiṣyasya tatpadārthaviṣayakaparokṣatvabhrāntiḥ tvaṃpadārthaviṣayakaparicchinnatvabhrāntiścānuvarteta. tannivṛttaye tenopadeśagrahaṇanantaramotaprotabhāvo’bhyasanīyaḥ. ayamotaprotabhāvaḥ anvaya vyatireka ityucyate.
Page 317
ரூபம் ப⁴வதீதி மஹாவாக்யார்த²꞉ ஸ்யாத். அஸ்மின்னர்தே² பு³த்³தே⁴꞉ ஸ்தை²ர்யகரணாத் ஜிஜ்ஞாஸோரத்யுத்தமேஶ்வரபா⁴வாபத்தி꞉ ஸ்யாத். தஸ்மாஜ்ஜீவவாசகபதே³ லக்ஷணேதி நியம்யத இதி சேத் -
தன்ன- த்வம்பத³லக்ஷ்யார்த²பூ⁴த꞉ ஸாக்ஷ்யேஶ்வர இத்யுக்திர்ன ஸங்க³ச்ச²தே. அதோ(அ)பி⁴ஜ்ஞா꞉ பத³த்³வயே(அ)பி லக்ஷணாம் வத³ந்தி. அயமபி⁴ப்ராய꞉ – ஜீவவாசகபதே³ ஏவ லக்ஷணாமப்⁴யுபக³ம்யேஶ்வரவாசகபதே³ தாமனங்கீ³குர்வாணோ வாதீ³ ப்ரஷ்டவ்ய꞉ – (1) த்வம்பத³ஸ்ய கிம் வ்யாபகே சைதன்யே லக்ஷணா (2) அத²வா யத்ர ஜீவஸ்யோபாதி⁴ர்வர்ததே தத்ரத்யஸாக்ஷிசைதன்யே லக்ஷணேதி. வ்யாபகசைதன்யே த்வம்பத³ஸ்ய லக்ஷணா வக்தும் ந ஶக்யதே. வாச்யார்தே² யத் ப்ரவிஷ்டம் தத்ரைவ பா⁴க³த்யாக³லக்ஷணா ஸம்ப⁴வதி. வ்யாபகசைதன்யம் து த்வம்பத³வாச்யார்தே² ந ப்ரவிஷ்டம், கிந்து ஜீவோபாத்⁴யந்தர்க³தம் ஸாக்ஷிசைதன்யமேவ ப்ரவிஷ்டம். த்வம்பத³வாச்யார்தை²கதே³ஶபூ⁴தே ஸாக்ஷிசைதன்யே ஏவ த்வம்பத³ஸ்ய லக்ஷணா ப⁴வேத், ந வ்யாபகசைதன்யே. தஸ்மின் ஸாக்ஷிசைதன்யே ஸர்வாந்த꞉கரணப்ரேரகத்வ ஸர்வப்ரபஞ்சவ்யாபகத்வாத³ய ஈஶ்வரத⁴ர்மா ந ஸம்ப⁴வேயு꞉. அபி ச ஸாக்ஷீ ஸதா³(அ)பரோக்ஷ꞉. தஸ்மின் பரோக்ஷத்வாதீ³ஶ்வரத⁴ர்மா꞉ ஸுதராம் ந ஸம்ப⁴வேயு꞉. கிஞ்ச த³ண்ட³ரஹிதஸ்ய த³ண்டி³த்வவ்யபதே³ஶ꞉ , ஸம்ஸ்காரரஹிதத்³விஜஶிஶோ꞉ ஸம்ஸ்காரவத்வோக்திஶ்ச யதா²(அ)ஸங்க³தா ததா² த்வம்பத³லக்ஷ்யஸ்ய மாயாரஹிதசைதன்யஸ்ய மாயாவிஶிஷ்டேஶ்வரத்வோக்திஶ்ச ந யுஜ்யேதைவ. தஸ்மாத்ஸாக்ஷிசைதன்யஸ்யேஶ்வராபே⁴தோ³க்தௌ மஹாவாக்யஸ்யாஸம்பா⁴விதார்த²ப்ரதிபாத³கத்வமாபத்³யேத..
(459) பத³த்³வயே லக்ஷணா . ஓதப்ரோதபா⁴வஶ்ச —-
பத³த்³வயே(அ)பி லக்ஷணாப்⁴யுபக³மே து நாஸ்தி தோ³ஷ꞉. உப⁴யபத³வாச்யார்த²நிஷ்டா²னேகத்வ விரோதி⁴ன꞉ ஸர்வத⁴ர்மான் விஹாய ஸ்வயம்ப்ரகாஶசைதன்யமாத்ராம்ஶே நிகி²லத⁴ர்மஶூன்யே உப⁴யோரபி பத³யோர்லக்ஷணா க்³ராஹ்யா. உபாதி⁴தத்ப்ரயுக்தத⁴ர்மபுரஸ்காரேண சைதன்யஸ்ய பே⁴தே³ ஸத்யபி ந ஸ்வரூபதஶ்சைதன்யஸ்ய பே⁴தோ³(அ)ஸ்தி. தஸ்மாது³பாதி⁴தத்ப்ரயுக்தத⁴ர்மபரித்யாகே³ன பத³த்³வயலக்ஷ்யார்த²பூ⁴தசைதன்யைக்யம் ஸம்ப⁴வதி. க⁴டாகாஶக³த க⁴டத்³ருஷ்டிபரித்யாக³மாத்ரேண ந தஸ்ய மடா²காஶைக்யம் ஸம்ப⁴வதி. மடா²காஶக³தமட²த்³ருஷ்டேரபி பரித்யாகே³ த்வைக்யம் ஸம்ப⁴வதி. தத்³வத் பத³த்³வயவாச்யார்த²க³தோபாதி⁴தத்ப்ரயுக்தத⁴ர்மபரித்யாகே³ த்வைக்யம் மஹாவாக்யேஷு ஸம்ப⁴வதி. “தத் த்வம்‘ ‘த்வம் தத்‘ இத்யேவம்ப்ரகாரேண ஸர்வமஹாவாக்யேஷ்வோதப்ரோதபா⁴வோ (1)
———————————————————————–
(1) அனவரதக³தாக³தாபா⁴வேனாக்ஷுண்ணோ மார்கோ³ யதா² கேவலோபதே³ஶேன கஸ்யசித் ஸம்யக³வக³தோ ந ப⁴வதி ததா² அநிவ்ருத்தப்ரதிப³ந்த⁴ஸ்ய ஜிஜ்ஞாஸோரோதப்ரோதபா⁴வகரணம் வினா ந கு³ரூபதே³ஶமாத்ரேணைவைக்யவிஷயகத்³ருட⁴தராபரோக்ஷஸாக்ஷாத்காரோ ப⁴வேத். தாத்³ருஶஸ்ய ஶிஷ்யஸ்ய தத்பதா³ர்த²விஷயகபரோக்ஷத்வப்⁴ராந்தி꞉ த்வம்பதா³ர்த²விஷயகபரிச்சி²ன்னத்வப்⁴ராந்திஶ்சானுவர்தேத. தந்நிவ்ருத்தயே தேனோபதே³ஶக்³ரஹணனந்தரமோதப்ரோதபா⁴வோ(அ)ப்⁴யஸனீய꞉. அயமோதப்ரோதபா⁴வ꞉ அன்வய வ்யதிரேக இத்யுச்யதே.