Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 316
गृह्यते। ततश्च ‘सर्वज्ञत्वादिधर्मविशिष्टं चैतन्यम्’ इति तत्त्वमसीति वाक्यस्यार्थः पर्यवसन्नः। एवमपि परस्परं विरोध एव। इत्थं महावाक्येषु प्रथमपदे एव, द्वितीयपदे एव इति लक्षणाया नियमो नाभ्युपगन्तुं शक्यते। तस्मादाचार्याः महावाक्येषु पदद्वयेऽपि लक्षणां कथयन्ति।
(४५७) ईश्वरवाचकपदे एव लक्षणेति पक्षोऽप्यसङ्गतः —-
अथ यद्युच्यते – ‘महावाक्येषुप्रथमपदे एव लक्षणेति वा द्वितीयपदे एव लक्षणेति वा नियमो नाङ्गीक्रियते। किन्तु सर्वत्र ईश्वरवाचकपदे एव लक्षणेत्येव नियमः। ईश्वरवाचकपदं प्रथमं वा भवतु द्वितीयं वा। न च वाक्यानां परस्परं विरोधः’ इति।
तन्न। ईश्वरवाचकपदे एव लक्षणेत्यभ्युपगमे किञ्चिज्ज्ञत्वपराधीनत्व जननमरणादिदुःखनिदानत्वरूप सकलानर्थास्पदीभूतः संसारी जीव एव सर्व श्रुतिवाक्यगम्य इति तादृशजीव एव ज्ञेयो भवेत्। तथा च मोक्षहानिः स्यात्।
अयं भावः – ईश्वरवाचकपदे एव लक्षणेत्यभ्युपगमे महावाक्यानामेवमर्थः स्यात् – तत्पदलक्ष्यार्थभूतमद्वयमसङ्गं मायामलरहितं चैतन्यमेव अविद्याकामकर्मवशं गतं सत् किञ्चिज्ज्ञत्वाल्पशक्तिमत्वपरिच्छिन्नत्व पुण्यपापाघौन सुख दुःख जन्ममरणेहलोकपरलोक गमनागमनादिभावत्वरूपानेकानर्थास्पदम् इति। अस्यैव महावाक्यार्थत्वे जिज्ञासोरत्रैवार्थे बुद्धेः स्थैर्त्यं संपादनीयं भवेत्। यत्रैव बुद्धिः स्थिरीक्रियते तदेव प्राणवियोगानन्तरं पुरुषः प्राप्नोतीति नियमः।
“यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति। “
यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेबरम्। तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ (भ गी) इत्यादिश्रुतिस्मृतिशतेभ्यः।
अतो वेदान्तविचारेणमुमुक्षुरनर्थमेव प्राप्नोति। नानन्दमिति सिद्ध्येत्। तस्मान्महावाक्येष्वीश्वरवाचकपदे एव लक्षणा न जीववाचकपदे इति नियमोऽसङ्गतः।
(४५८) जीववाचकपदे एव लक्षणेति पक्षोऽप्यसङ्गतः –
ननु निखिलेष्वपि महावाक्येषु जीववाचकपदे एव लक्षणा, नेश्वरवाचकपदे। न च पुरुषार्थहानिः। जीववाचकपदे लक्षणाभ्युपगमे सति त्वंपदार्थलक्ष्यभूतचैतन्यभागः सर्वशक्तिमत्सर्वज्ञत्वतन्त्रजन्मादिबन्धरहितेश्वरस्व-
Page 316
gR^ihyate. tatashcha ‘sarvaj~natvAdidharmavishiShTaM chaitanyam’ iti tattvamasIti vAkyasyArthaH paryavasannaH. evamapi parasparaM virodha eva. itthaM mahAvAkyeShu prathamapade eva, dvitIyapade eva iti lakShaNAyA niyamo nAbhyupagantuM shakyate. tasmAdAchAryAH mahAvAkyeShu padadvaye.api lakShaNAM kathayanti.
(457) IshvaravAchakapade eva lakShaNeti pakSho.apyasa~NgataH —-
atha yadyuchyate – ‘mahAvAkyeShuprathamapade eva lakShaNeti vA dvitIyapade eva lakShaNeti vA niyamo nA~NgIkriyate. kintu sarvatra IshvaravAchakapade eva lakShaNetyeva niyamaH. IshvaravAchakapadaM prathamaM vA bhavatu dvitIyaM vA. na cha vAkyAnAM parasparaM virodhaH’ iti.
tanna. IshvaravAchakapade eva lakShaNetyabhyupagame ki~nchijGYatvaparAdhInatva jananamaraNAdiduHkhanidAnatvarUpa sakalAnarthAspadIbhUtaH saMsArI jIva eva sarva shrutivAkyagamya iti tAdR^ishajIva eva GYeyo bhavet. tathA cha mokShahAniH syAt.
ayaM bhAvaH – IshvaravAchakapade eva lakShaNetyabhyupagame mahAvAkyAnAmevamarthaH syAt – tatpadalakShyArthabhUtamadvayamasa~NgaM mAyAmalarahitaM chaitanyameva avidyAkAmakarmavashaM gataM sat ki~nchijGYatvAlpashaktimatvaparichChinnatva puNyapApAghauna sukha duHkha janmamaraNehalokaparaloka gamanAgamanAdibhAvatvarUpAnekAnarthAspadam iti. asyaiva mahAvAkyArthatve jiGYAsoratraivArthe buddheH sthairtyaM saMpAdanIyaM bhavet. yatraiva buddhiH sthirIkriyate tadeva prANaviyogAnantaraM puruShaH prApnotIti niyamaH.
yathAkraturasmin loke puruSho bhavati tathetaH pretya bhavati.
yaM yaM vApi smaran bhAvaM tyajatyante kalebaram. taM tamevaiti kaunteya sadA tadbhAvabhAvitaH .. (bha gI) ityAdishrutismR^itishatebhyaH.
ato vedAntavichAreNamumukShuranarthameva prApnoti. nAnandamiti siddhyet. tasmAnmahAvAkyeShvIshvaravAchakapade eva lakShaNA na jIvavAchakapade iti niyamo.asa~NgataH.
(458) jIvavAchakapade eva lakShaNeti pakSho.apyasa~NgataH –
nanu nikhileShvapi mahAvAkyeShu jIvavAchakapade eva lakShaNA, neshvaravAchakapade. na cha puruShArthahAniH. jIvavAchakapade lakShaNAbhyupagame sati tvaMpadArthalakShyabhUtachaitanyabhAgaH sarvashaktimatsarvaGYatvatantrajanmAdibandharahiteshvarasva-
Page 316
gṛhyate. tataśca ‘sarvajñatvādidharmaviśiṣṭaṃ caitanyam’ iti tattvamasīti vākyasyārthaḥ paryavasannaḥ. evamapi parasparaṃ virodha eva. itthaṃ mahāvākyeṣu prathamapade eva, dvitīyapade eva iti lakṣaṇāyā niyamo nābhyupagantuṃ śakyate. tasmādācāryāḥ mahāvākyeṣu padadvaye’pi lakṣaṇāṃ kathayanti.
(457) īśvaravācakapade eva lakṣaṇeti pakṣo’pyasaṅgataḥ —-
atha yadyucyate – ‘mahāvākyeṣuprathamapade eva lakṣaṇeti vā dvitīyapade eva lakṣaṇeti vā niyamo nāṅgīkriyate. kintu sarvatra īśvaravācakapade eva lakṣaṇetyeva niyamaḥ. īśvaravācakapadaṃ prathamaṃ vā bhavatu dvitīyaṃ vā. na ca vākyānāṃ parasparaṃ virodhaḥ’ iti.
tanna. īśvaravācakapade eva lakṣaṇetyabhyupagame kiñcijjñatvaparādhīnatva jananamaraṇādiduḥkhanidānatvarūpa sakalānarthāspadībhūtaḥ saṃsārī jīva eva sarva śrutivākyagamya iti tādṛśajīva eva jñeyo bhavet. tathā ca mokṣahāniḥ syāt.
ayaṃ bhāvaḥ – īśvaravācakapade eva lakṣaṇetyabhyupagame mahāvākyānāmevamarthaḥ syāt – tatpadalakṣyārthabhūtamadvayamasaṅgaṃ māyāmalarahitaṃ caitanyameva avidyākāmakarmavaśaṃ gataṃ sat kiñcijjñatvālpaśaktimatvaparicchinnatva puṇyapāpāghauna sukha duḥkha janmamaraṇehalokaparaloka gamanāgamanādibhāvatvarūpānekānarthāspadam iti. asyaiva mahāvākyārthatve jijñāsoratraivārthe buddheḥ sthairtyaṃ saṃpādanīyaṃ bhavet. yatraiva buddhiḥ sthirīkriyate tadeva prāṇaviyogānantaraṃ puruṣaḥ prāpnotīti niyamaḥ.
yathākraturasmin loke puruṣo bhavati tathetaḥ pretya bhavati.
yaṃ yaṃ vāpi smaran bhāvaṃ tyajatyante kalebaram. taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ .. (bha gī) ityādiśrutismṛtiśatebhyaḥ.
ato vedāntavicāreṇamumukṣuranarthameva prāpnoti. nānandamiti siddhyet. tasmānmahāvākyeṣvīśvaravācakapade eva lakṣaṇā na jīvavācakapade iti niyamo’saṅgataḥ.
(458) jīvavācakapade eva lakṣaṇeti pakṣo’pyasaṅgataḥ –
nanu nikhileṣvapi mahāvākyeṣu jīvavācakapade eva lakṣaṇā, neśvaravācakapade. na ca puruṣārthahāniḥ. jīvavācakapade lakṣaṇābhyupagame sati tvaṃpadārthalakṣyabhūtacaitanyabhāgaḥ sarvaśaktimatsarvajñatvatantrajanmādibandharahiteśvarasva-
Page 316
க்³ருஹ்யதே. ததஶ்ச ‘ஸர்வஜ்ஞத்வாதி³த⁴ர்மவிஶிஷ்டம் சைதன்யம்’ இதி தத்த்வமஸீதி வாக்யஸ்யார்த²꞉ பர்யவஸன்ன꞉. ஏவமபி பரஸ்பரம் விரோத⁴ ஏவ. இத்த²ம் மஹாவாக்யேஷு ப்ரத²மபதே³ ஏவ, த்³விதீயபதே³ ஏவ இதி லக்ஷணாயா நியமோ நாப்⁴யுபக³ந்தும் ஶக்யதே. தஸ்மாதா³சார்யா꞉ மஹாவாக்யேஷு பத³த்³வயே(அ)பி லக்ஷணாம் கத²யந்தி.
(457) ஈஶ்வரவாசகபதே³ ஏவ லக்ஷணேதி பக்ஷோ(அ)ப்யஸங்க³த꞉ —-
அத² யத்³யுச்யதே – ‘மஹாவாக்யேஷுப்ரத²மபதே³ ஏவ லக்ஷணேதி வா த்³விதீயபதே³ ஏவ லக்ஷணேதி வா நியமோ நாங்கீ³க்ரியதே. கிந்து ஸர்வத்ர ஈஶ்வரவாசகபதே³ ஏவ லக்ஷணேத்யேவ நியம꞉. ஈஶ்வரவாசகபத³ம் ப்ரத²மம் வா ப⁴வது த்³விதீயம் வா. ந ச வாக்யானாம் பரஸ்பரம் விரோத⁴꞉’ இதி.
தன்ன. ஈஶ்வரவாசகபதே³ ஏவ லக்ஷணேத்யப்⁴யுபக³மே கிஞ்சிஜ்ஜ்ஞத்வபராதீ⁴னத்வ ஜனனமரணாதி³து³꞉க²நிதா³னத்வரூப ஸகலானர்தா²ஸ்பதீ³பூ⁴த꞉ ஸம்ʼஸாரீ ஜீவ ஏவ ஸர்வ ஶ்ருதிவாக்யக³ம்ய இதி தாத்³ருʼஶஜீவ ஏவ ஜ்ஞேயோ ப⁴வேத். ததா² ச மோக்ஷஹானி꞉ ஸ்யாத்.
அயம்ʼ பா⁴வ꞉ – ஈஶ்வரவாசகபதே³ ஏவ லக்ஷணேத்யப்⁴யுபக³மே மஹாவாக்யாநாமேவமர்த²꞉ ஸ்யாத் – தத்பத³லக்ஷ்யார்த²பூ⁴தமத்³வயமஸங்க³ம்ʼ மாயாமலரஹிதம்ʼ சைதன்யமேவ அவித்³யாகாமகர்மவஶம்ʼ க³தம்ʼ ஸத் கிஞ்சிஜ்ஜ்ஞத்வால்பஶக்திமத்வபரிச்சி²ன்னத்வ புண்யபாபாகௌ⁴ன ஸுக² து³꞉க² ஜன்மமரணேஹலோகபரலோக க³மநாக³மநாதி³பா⁴வத்வரூபானேகானர்தா²ஸ்பத³ம் இதி. அஸ்யைவ மஹாவாக்யார்த²த்வே ஜிஜ்ஞாஸோரத்ரைவார்தே² பு³த்³தே⁴꞉ ஸ்தை²ர்த்யம்ʼ ஸம்பாத³னீயம்ʼ ப⁴வேத். யத்ரைவ பு³த்³தி⁴꞉ ஸ்தி²ரீக்ரியதே ததே³வ ப்ராணவியோகா³னந்தரம்ʼ புருஷ꞉ ப்ராப்னோதீதி நியம꞉.
யதா²க்ரதுரஸ்மின் லோகே புருஷோ ப⁴வதி ததே²த꞉ ப்ரேத்ய ப⁴வதி.
யம் யம் வாபி ஸ்மரன் பா⁴வம் த்யஜத்யந்தே கலேப³ரம். தம் தமேவைதி கௌந்தேய ஸதா³ தத்³பா⁴வபா⁴வித꞉ .. (ப⁴ கீ³) இத்யாதி³ஶ்ருதிஸ்ம்ருதிஶதேப்⁴ய꞉.
அதோ வேதா³ந்தவிசாரேணமுமுக்ஷுரனர்த²மேவ ப்ராப்னோதி. நானந்த³மிதி ஸித்³த்⁴யேத். தஸ்மான்மஹாவாக்யேஷ்வீஶ்வரவாசகபதே³ ஏவ லக்ஷணா ந ஜீவவாசகபதே³ இதி நியமோ(அ)ஸங்க³த꞉.
(458) ஜீவவாசகபதே³ ஏவ லக்ஷணேதி பக்ஷோ(அ)ப்யஸங்க³த꞉ –
நனு நிகி²லேஷ்வபி மஹாவாக்யேஷு ஜீவவாசகபதே³ ஏவ லக்ஷணா, நேஶ்வரவாசகபதே³. ந ச புருஷார்த²ஹானி꞉. ஜீவவாசகபதே³ லக்ஷணாப்⁴யுபக³மே ஸதி த்வம்பதா³ர்த²லக்ஷ்யபூ⁴தசைதன்யபா⁴க³꞉ ஸர்வஶக்திமத்ஸர்வஜ்ஞத்வதந்த்ரஜன்மாதி³ப³ந்த⁴ரஹிதேஶ்வரஸ்வ-