Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

                             

Page 315

तथा किञ्चिज्ज्ञात्वादिधर्मविशिष्टचैतन्यस्य सर्वज्ञत्वादिधर्मविशिष्टचैतन्यस्य चैक्यं न युज्यते। विरोधात्। अपि तु, जीवेश्वरवाचकपदयोश्चैतन्यमात्रलक्षकत्वे संभवत्यपि अन्यतरपदस्यैव चैतन्यमात्रे लक्षणायां सत्यां तस्य लक्ष्यस्य चैतन्यमात्रस्य पदान्तरवाच्यार्थभूतसर्वज्ञत्वादिधर्मविशिष्टेन वा किञ्चिज्ज्ञत्वादिधर्म विशिष्टेन वा एकत्वे विरोधो न भवेदेव। तस्मात्पदद्वये लक्षणाभ्युपगमे न काचिदपि युक्तिरस्तीति।

(आ- ४५६ -४६०) पूर्वोक्ताक्षेपसमाधिः। पदद्वयलक्षणा सफलेति प्रदर्शनम् –

(४५६) तत्र महावाक्येष्वेकपद एव लक्षणेति वादी प्रष्टव्यः –

महावाक्यगतपदद्वये कतरस्मिन् पदे लक्षणेति। तत्र सर्वेषु महावाक्येषु प्रथमपदे एव लक्षणा न द्वितीयपदे इत्यभ्युपगमो न सङ्गच्छते। तथैव सर्वत्र द्वितीयपदे एव लक्षणा न प्रथमपदे इत्यप्यसङ्गतमेव। तथा नियमे वाक्यानां परस्परविरोध एव स्यात्। तथाहि –अहं ब्रह्मास्मि” “प्रज्ञानं ब्रह्म” “अयमात्मा ब्रह्मइति वाक्यत्रये प्रथमपदं जीववाचकम्।तत्त्वमसिइति वाक्ये तु प्रथमपदमीश्वरवाचकम्। सर्ववाक्येषु प्रथमपदे लक्षणाङ्गीकारे चैतन्यं सर्वज्ञत्वादिधर्मविशिष्टेश्वरस्वरूपमिति प्रथमवाक्यत्रयस्यार्थः स्यात्। यतः प्रथमवाक्यत्रये प्रथमपदं जीववाचकम्। तस्य चैतन्यमात्रे लक्षणा। द्वितीयस्येश्वरवाचकपदस्य वाच्यार्थ एव गृह्यते। ततश्च चैतन्यं सर्वमीश्वरस्वरूपमिति प्रथमवाक्यत्रयस्यार्थः पर्यवसन्नः।

तत्त्वमसि इति वाक्ये तु चैतन्यं किञ्चिज्ज्ञत्वादिधर्मविशिष्ट संसार्यात्मकजीवस्वरूपमिति चतुर्थमहावाक्यार्थः स्यात्। यतःतत्त्वम्सिइति वाक्ये प्रथमपदमीश्वरवाचकम्। तस्य चैतन्यमात्रे लक्षणा। द्वितीयस्य जीववाचकपदस्य वाच्यार्थ एव गृह्यते। तत्श्च चैतन्यं सर्वं जीवस्वरूपमिति चतुर्थवाक्यार्थः पर्यवसन्नः।

 

तथा सर्ववाक्येषु द्वितीयपदे एव लक्षणेत्यभ्युपगमे प्रथमवाक्यत्रये जीववाक्यत्रये जीववाचकप्रथमपदस्य वाच्यार्थो ग्राह्यः। ईश्वरवाचकद्वितीयपदस्य चैतन्यमात्रे लक्षणा ग्राह्या। ततश्चकिञ्चिज्ज्ञत्वादिधर्मविशिष्टं चैतन्यंइति प्रथमवाक्यत्रयस्यार्थः पर्यवसन्नः।तत्त्वमसिइति वाक्ये तु प्रथमस्येश्वरवाचकपदस्य वाच्यार्थो गृह्यते। जीववाचकद्वितीयपदस्य चैतन्यमात्रे लक्षणा

Top

 

Page 315

tathA ki~nchijGYAtvAdidharmavishiShTachaitanyasya sarvaGYatvAdidharmavishiShTachaitanyasya chaikyaM na yujyate. virodhAt. api tu, jIveshvaravAchakapadayoshchaitanyamAtralakShakatve saMbhavatyapi anyatarapadasyaiva chaitanyamAtre lakShaNAyAM satyAM tasya lakShyasya chaitanyamAtrasya padAntaravAchyArthabhUtasarvaGYatvAdidharmavishiShTena vA ki~nchijGYatvAdidharma vishiShTena vA ekatve virodho na bhavedeva. tasmAtpadadvaye lakShaNAbhyupagame na kAchidapi yuktirastIti.

(A- 456 -460) pUrvoktAkShepasamAdhiH. padadvayalakShaNA saphaleti pradarshanam –

(456) tatra mahAvAkyeShvekapada eva lakShaNeti vAdI praShTavyaH –

mahAvAkyagatapadadvaye katarasmin pade lakShaNeti. tatra sarveShu mahAvAkyeShu prathamapade eva lakShaNA na dvitIyapade ityabhyupagamo na sa~NgachChate. tathaiva sarvatra dvitIyapade eva lakShaNA na prathamapade ityapyasa~Ngatameva. tathA niyame vAkyAnAM parasparavirodha eva syAt. tathAhi – “ahaM brahmAsmi” “praGYAnaM brahma” “ayamAtmA brahma” iti vAkyatraye prathamapadaM jIvavAchakam. “tattvamasi” iti vAkye tu prathamapadamIshvaravAchakam. sarvavAkyeShu prathamapade lakShaNA~NgIkAre chaitanyaM sarvaGYatvAdidharmavishiShTeshvarasvarUpamiti prathamavAkyatrayasyArthaH syAt. yataH prathamavAkyatraye prathamapadaM jIvavAchakam. tasya chaitanyamAtre lakShaNA. dvitIyasyeshvaravAchakapadasya vAchyArtha eva gR^ihyate. tatashcha chaitanyaM sarvamIshvarasvarUpamiti prathamavAkyatrayasyArthaH paryavasannaH.

tattvamasi iti vAkye tu chaitanyaM ki~nchijGYatvAdidharmavishiShTa saMsAryAtmakajIvasvarUpamiti chaturthamahAvAkyArthaH syAt. yataH “tattvamsi” iti vAkye prathamapadamIshvaravAchakam. tasya chaitanyamAtre lakShaNA. dvitIyasya jIvavAchakapadasya vAchyArtha eva gR^ihyate. tatshcha chaitanyaM sarvaM jIvasvarUpamiti chaturthavAkyArthaH paryavasannaH.

 

tathA sarvavAkyeShu dvitIyapade eva lakShaNetyabhyupagame prathamavAkyatraye jIvavAkyatraye jIvavAchakaprathamapadasya vAchyArtho grAhyaH. IshvaravAchakadvitIyapadasya chaitanyamAtre lakShaNA grAhyA. tatashcha ‘ki~nchijGYatvAdidharmavishiShTaM chaitanyaM’ iti prathamavAkyatrayasyArthaH paryavasannaH. “tattvamasi” iti vAkye tu prathamasyeshvaravAchakapadasya vAchyArtho gR^ihyate. jIvavAchakadvitIyapadasya chaitanyamAtre lakShaNA

Top

 
 

Page 315

tathā kiñcijjñātvādidharmaviśiṣṭacaitanyasya sarvajñatvādidharmaviśiṣṭacaitanyasya caikyaṃ na yujyate. virodhāt. api tu, jīveśvaravācakapadayoścaitanyamātralakṣakatve sambhavatyapi anyatarapadasyaiva caitanyamātre lakṣaṇāyāṃ satyāṃ tasya lakṣyasya caitanyamātrasya padāntaravācyārthabhūtasarvajñatvādidharmaviśiṣṭena vā kiñcijjñatvādidharma viśiṣṭena vā ekatve virodho na bhavedeva. tasmātpadadvaye lakṣaṇābhyupagame na kācidapi yuktirastīti. 

(ā- 456 -460) pūrvoktākṣepasamādhiḥ. padadvayalakṣaṇā saphaleti pradarśanam – 

(456) tatra mahāvākyeṣvekapada eva lakṣaṇeti vādī praṣṭavyaḥ – 

mahāvākyagatapadadvaye katarasmin pade lakṣaṇeti. tatra sarveṣu mahāvākyeṣu prathamapade eva lakṣaṇā na dvitīyapade ityabhyupagamo na saṅgacchate. tathaiva sarvatra dvitīyapade eva lakṣaṇā na prathamapade ityapyasaṅgatameva. tathā niyame vākyānāṃ parasparavirodha eva syāt. tathāhi – “ahaṃ brahmāsmi” “prajñānaṃ brahma” “ayamātmā brahma” iti vākyatraye prathamapadaṃ jīvavācakam. “tattvamasi” iti vākye tu prathamapadamīśvaravācakam. sarvavākyeṣu prathamapade lakṣaṇāṅgīkāre caitanyaṃ sarvajñatvādidharmaviśiṣṭeśvarasvarūpamiti prathamavākyatrayasyārthaḥ syāt. yataḥ prathamavākyatraye prathamapadaṃ jīvavācakam. tasya caitanyamātre lakṣaṇā. dvitīyasyeśvaravācakapadasya vācyārtha eva gṛhyate. tataśca caitanyaṃ sarvamīśvarasvarūpamiti prathamavākyatrayasyārthaḥ paryavasannaḥ. 

tattvamasi iti vākye tu caitanyaṃ kiñcijjñatvādidharmaviśiṣṭa saṃsāryātmakajīvasvarūpamiti caturthamahāvākyārthaḥ syāt. yataḥ “tattvamsi” iti vākye prathamapadamīśvaravācakam. tasya caitanyamātre lakṣaṇā. dvitīyasya jīvavācakapadasya vācyārtha eva gṛhyate. tatśca caitanyaṃ sarvaṃ jīvasvarūpamiti caturthavākyārthaḥ paryavasannaḥ. 

 

tathā sarvavākyeṣu dvitīyapade eva lakṣaṇetyabhyupagame prathamavākyatraye jīvavākyatraye jīvavācakaprathamapadasya vācyārtho grāhyaḥ. īśvaravācakadvitīyapadasya caitanyamātre lakṣaṇā grāhyā. tataśca ‘kiñcijjñatvādidharmaviśiṣṭaṃ caitanyaṃ’ iti prathamavākyatrayasyārthaḥ paryavasannaḥ. “tattvamasi” iti vākye tu prathamasyeśvaravācakapadasya vācyārtho gṛhyate. jīvavācakadvitīyapadasya caitanyamātre lakṣaṇā

Top

Page 315

ததா² கிஞ்சிஜ்ஜ்ஞாத்வாதி³த⁴ர்மவிஶிஷ்டசைதன்யஸ்ய ஸர்வஜ்ஞத்வாதி³த⁴ர்மவிஶிஷ்டசைதன்யஸ்ய சைக்யம் ந யுஜ்யதே. விரோதா⁴த். அபி து, ஜீவேஶ்வரவாசகபத³யோஶ்சைதன்யமாத்ரலக்ஷகத்வே ஸம்ப⁴வத்யபி அன்யதரபத³ஸ்யைவ சைதன்யமாத்ரே லக்ஷணாயாம் ஸத்யாம் தஸ்ய லக்ஷ்யஸ்ய சைதன்யமாத்ரஸ்ய பதா³ந்தரவாச்யார்த²பூ⁴தஸர்வஜ்ஞத்வாதி³த⁴ர்மவிஶிஷ்டேன வா கிஞ்சிஜ்ஜ்ஞத்வாதி³த⁴ர்ம விஶிஷ்டேன வா ஏகத்வே விரோதோ⁴ ந ப⁴வேதே³வ. தஸ்மாத்பத³த்³வயே லக்ஷணாப்⁴யுபக³மே ந காசித³பி யுக்திரஸ்தீதி. 

(ஆ- 456 -460) பூர்வோக்தாக்ஷேபஸமாதி⁴꞉. பத³த்³வயலக்ஷணா ஸப²லேதி ப்ரத³ர்ஶனம் – 

(456) தத்ர மஹாவாக்யேஷ்வேகபத³ ஏவ லக்ஷணேதி வாதீ³ ப்ரஷ்டவ்ய꞉ – 

மஹாவாக்யக³தபத³த்³வயே கதரஸ்மின் பதே³ லக்ஷணேதி. தத்ர ஸர்வேஷு மஹாவாக்யேஷு ப்ரத²மபதே³ ஏவ லக்ஷணா ந த்³விதீயபதே³ இத்யப்⁴யுபக³மோ ந ஸங்க³ச்ச²தே. ததை²வ ஸர்வத்ர த்³விதீயபதே³ ஏவ லக்ஷணா ந ப்ரத²மபதே³ இத்யப்யஸங்க³தமேவ. ததா² நியமே வாக்யானாம் பரஸ்பரவிரோத⁴ ஏவ ஸ்யாத். ததா²ஹி – “அஹம் ப்³ரஹ்மாஸ்மி” “ப்ரஜ்ஞானம் ப்³ரஹ்ம” “அயமாத்மா ப்³ரஹ்ம” இதி வாக்யத்ரயே ப்ரத²மபத³ம் ஜீவவாசகம். “தத்த்வமஸி” இதி வாக்யே து ப்ரத²மபத³மீஶ்வரவாசகம். ஸர்வவாக்யேஷு ப்ரத²மபதே³ லக்ஷணாங்கீ³காரே சைதன்யம் ஸர்வஜ்ஞத்வாதி³த⁴ர்மவிஶிஷ்டேஶ்வரஸ்வரூபமிதி ப்ரத²மவாக்யத்ரயஸ்யார்த²꞉ ஸ்யாத். யத꞉ ப்ரத²மவாக்யத்ரயே ப்ரத²மபத³ம் ஜீவவாசகம். தஸ்ய சைதன்யமாத்ரே லக்ஷணா. த்³விதீயஸ்யேஶ்வரவாசகபத³ஸ்ய வாச்யார்த² ஏவ க்³ருஹ்யதே. ததஶ்ச சைதன்யம் ஸர்வமீஶ்வரஸ்வரூபமிதி ப்ரத²மவாக்யத்ரயஸ்யார்த²꞉ பர்யவஸன்ன꞉. 

தத்த்வமஸி இதி வாக்யே து சைதன்யம் கிஞ்சிஜ்ஜ்ஞத்வாதி³த⁴ர்மவிஶிஷ்ட ஸம்ஸார்யாத்மகஜீவஸ்வரூபமிதி சதுர்த²மஹாவாக்யார்த²꞉ ஸ்யாத். யத꞉ “தத்த்வம்ஸி” இதி வாக்யே ப்ரத²மபத³மீஶ்வரவாசகம். தஸ்ய சைதன்யமாத்ரே லக்ஷணா. த்³விதீயஸ்ய ஜீவவாசகபத³ஸ்ய வாச்யார்த² ஏவ க்³ருஹ்யதே. தத்ஶ்ச சைதன்யம் ஸர்வம் ஜீவஸ்வரூபமிதி சதுர்த²வாக்யார்த²꞉ பர்யவஸன்ன꞉. 

ததா² ஸர்வவாக்யேஷு த்³விதீயபதே³ ஏவ லக்ஷணேத்யப்⁴யுபக³மே ப்ரத²மவாக்யத்ரயே ஜீவவாக்யத்ரயே ஜீவவாசகப்ரத²மபத³ஸ்ய வாச்யார்தோ² க்³ராஹ்ய꞉. ஈஶ்வரவாசகத்³விதீயபத³ஸ்ய சைதன்யமாத்ரே லக்ஷணா க்³ராஹ்யா. ததஶ்ச ‘கிஞ்சிஜ்ஜ்ஞத்வாதி³த⁴ர்மவிஶிஷ்டம் சைதன்யம்’ இதி ப்ரத²மவாக்யத்ரயஸ்யார்த²꞉ பர்யவஸன்ன꞉. “தத்த்வமஸி” இதி வாக்யே து ப்ரத²மஸ்யேஶ்வரவாசகபத³ஸ்ய வாச்யார்தோ² க்³ருஹ்யதே. ஜீவவாசகத்³விதீயபத³ஸ்ய சைதன்யமாத்ரே லக்ஷணா

Top