Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

                             

Page 314

मायाया आपेक्षिकं सत्यत्वं चैतन्यस्य निरपेक्षं सत्यत्वं चेत्युभयं मिलित्वा सत्यशब्दस्य वाच्यं भवति। निरपेक्ष (मुख्य) सत्यत्वं लक्ष्यं भवति। बुद्धि वृत्ति रूपं ज्ञानं स्वयंप्रकाशरूपं ज्ञानं चेत्युभयं मिलित्वा ज्ञानशब्दस्य वाच्यं भवति। स्वयंप्रकाशांशस्तु लक्ष्य उच्यते। विषयसंबन्धजन्यसुखाकार सात्त्विकान्तःकरणवृत्तिः परमप्रेमास्पदस्वरूपं सुखं चेत्युभयं मिलित्वा आनन्दपदस्य वाच्यम्। वृत्त्यम्शं विहाय स्वरूपानन्दांशो लक्ष्यार्थः। इत्थं सर्वपदानां शुद्धे ब्रह्मणि लक्षणेति संक्षेपशारीरिके प्रतिपादितम्।

(४५४) पूर्वोक्तार्थसङ्ग्रहः :

गङ्गायां घोषःइत्यत्र जहल्लक्षणा।शोणो धावतिइत्यत्राजहल्लक्षणा।सोऽयं देवदत्तःइत्यत्र भागत्यागलक्षणा। इयं जहदजहल्लक्षणेति चोच्यते।तत्त्वमसिइत्यादिमहावाक्येषु जहल्लक्षणा वा अजहल्लक्षणा वा न युज्यते। अतस्ते परित्यज्य भागत्यागलक्षणैव प्रदर्शिता।यतो वाचो निवर्तन्तेइयादिश्रुतयः ब्रह्म न कस्यापि पदस्य वाच्यं भवेदिति बोधयन्ति। अतः समस्तपदेषु ब्रह्मविषये लक्षणैवेत्थं ग्राह्या। मायाया आपेक्षिकम् सत्वं चैतन्यनिष्ठं निरपेक्षं (पारमार्थिकं) सत्वं च मिलित्वा सत्यपदवाच्यमुच्यते। तत्र निरपेक्षसत्वमेव सत्यपदस्य लक्ष्यम्। स्वयंप्रकाशमानं ज्ञानं बुद्धिवृत्तिरूपज्ञानं च मिलित्वा ज्ञानपदवाच्यं भवति। तत्र स्वयंप्रकाशज्ञानं ज्ञानपदस्य लक्ष्यम्। आत्मनः स्वरूपानन्दः इष्टविषयसंबन्धजन्यसुखाकार सात्त्विकान्तःकरणवृत्तिरूपं विषयसुखं च मिलित्वा आनन्दपदवाच्यं भवति। तत्र वृत्तिरूपं विषयसुखं परित्यज्य स्वात्मस्वरूपसुखमेवानन्दपदलक्ष्यम्।

(४५५) महावाक्येषु पदद्वयेऽपि लक्षणाङ्गीकारो निष्फल इत्याक्षेपः :

 

अत्र केचिदाहुः – महावाक्येषु विरोधपरिहाराय पदद्वयेऽपि लक्षणाङ्गीकारो व्यर्थः। एकपदे लक्षणाङ्गीकारेणैव विरोधनिवृत्तेरिति। तेषामयमाशयः। सर्वज्ञत्वादि धर्मविशिष्टस्य किञ्चिज्ज्ञत्वादिधर्मविशिष्टेन सहैक्यं यद्यपि न युज्यते। तथाप्येकपदलक्ष्यार्थभूतशुद्धस्य पदान्तरार्थभूतविशिष्टेनैक्यं युज्यत एव। तत्र दृष्टान्तः –क्षत्रियमनुष्योऽयं ब्राह्मणःइत्यत्र क्षत्रियत्वधर्मविशिष्टस्य ब्राह्मणत्वधर्मविशिष्टेन सहैक्यं विरुद्धमेव।मनुष्योऽयं ब्राह्मणःइत्यत्र तु क्षत्रियत्वधर्मरहितशुद्धमनुष्यस्य ब्राहणत्वधर्मविशिष्टेन सहैक्ये न विरोधः।

 

Top

 

Page 314

mAyAyA ApekShikaM satyatvaM chaitanyasya nirapekShaM satyatvaM chetyubhayaM militvA satyashabdasya vAchyaM bhavati. nirapekSha (mukhya) satyatvaM lakShyaM bhavati. buddhi vR^itti rUpaM GYAnaM svayaMprakAsharUpaM GYAnaM chetyubhayaM militvA GYAnashabdasya vAchyaM bhavati. svayaMprakAshAMshastu lakShya uchyate. viShayasaMbandhajanyasukhAkAra sAttvikAntaHkaraNavR^ittiH paramapremAspadasvarUpaM sukhaM chetyubhayaM militvA Anandapadasya vAchyam. vR^ittyamshaM vihAya svarUpAnandAMsho lakShyArthaH. itthaM sarvapadAnAM shuddhe brahmaNi lakShaNeti saMkShepashArIrike pratipAditam.

(454) pUrvoktArthasa~NgrahaH :

‘ga~NgAyAM ghoShaH’ ityatra jahallakShaNA. ‘shoNo dhAvati’ ityatrAjahallakShaNA. ‘so.ayaM devadattaH’ ityatra bhAgatyAgalakShaNA. iyaM jahadajahallakShaNeti chochyate. “tattvamasi” ityAdimahAvAkyeShu jahallakShaNA vA ajahallakShaNA vA na yujyate. ataste parityajya bhAgatyAgalakShaNaiva pradarshitA. “yato vAcho nivartante” iyAdishrutayaH brahma na kasyApi padasya vAchyaM bhavediti bodhayanti. ataH samastapadeShu brahmaviShaye lakShaNaivetthaM grAhyA. mAyAyA ApekShikam satvaM chaitanyaniShThaM nirapekShaM (pAramArthikaM) satvaM cha militvA satyapadavAchyamuchyate. tatra nirapekShasatvameva satyapadasya lakShyam. svayaMprakAshamAnaM GYAnaM buddhivR^ittirUpaGYAnaM cha militvA GYAnapadavAchyaM bhavati. tatra svayaMprakAshaGYAnaM GYAnapadasya lakShyam. AtmanaH svarUpAnandaH iShTaviShayasaMbandhajanyasukhAkAra sAttvikAntaHkaraNavR^ittirUpaM viShayasukhaM cha militvA AnandapadavAchyaM bhavati. tatra vR^ittirUpaM viShayasukhaM parityajya svAtmasvarUpasukhamevAnandapadalakShyam.

(455) mahAvAkyeShu padadvaye.api lakShaNA~NgIkAro niShphala ityAkShepaH :

 

atra kechidAhuH – mahAvAkyeShu virodhaparihArAya padadvaye.api lakShaNA~NgIkAro vyarthaH. ekapade lakShaNA~NgIkAreNaiva virodhanivR^itteriti. teShAmayamAshayaH. sarvaGYatvAdi dharmavishiShTasya ki~nchijGYatvAdidharmavishiShTena sahaikyaM yadyapi na yujyate. tathApyekapadalakShyArthabhUtashuddhasya padAntarArthabhUtavishiShTenaikyaM yujyata eva. tatra dR^iShTAntaH – “kShatriyamanuShyo.ayaM brAhmaNaH” ityatra kShatriyatvadharmavishiShTasya brAhmaNatvadharmavishiShTena sahaikyaM viruddhameva. ‘manuShyo.ayaM brAhmaNaH’ ityatra tu kShatriyatvadharmarahitashuddhamanuShyasya brAhaNatvadharmavishiShTena sahaikye na virodhaH.

Top

 
 

Page 314

māyāyā āpekṣikaṃ satyatvaṃ caitanyasya nirapekṣaṃ satyatvaṃ cetyubhayaṃ militvā satyaśabdasya vācyaṃ bhavati. nirapekṣa (mukhya) satyatvaṃ lakṣyaṃ bhavati. buddhi vṛtti rūpaṃ jñānaṃ svayamprakāśarūpaṃ jñānaṃ cetyubhayaṃ militvā jñānaśabdasya vācyaṃ bhavati. svayamprakāśāṃśastu lakṣya ucyate. viṣayasambandhajanyasukhākāra sāttvikāntaḥkaraṇavṛttiḥ paramapremāspadasvarūpaṃ sukhaṃ cetyubhayaṃ militvā ānandapadasya vācyam. vṛttyamśaṃ vihāya svarūpānandāṃśo lakṣyārthaḥ. itthaṃ sarvapadānāṃ śuddhe brahmaṇi lakṣaṇeti saṅkṣepaśārīrike pratipāditam. 

(454) pūrvoktārthasaṅgrahaḥ :

‘gaṅgāyāṃ ghoṣaḥ’ ityatra jahallakṣaṇā. ‘śoṇo dhāvati’ ityatrājahallakṣaṇā. ‘so’yaṃ devadattaḥ’ ityatra bhāgatyāgalakṣaṇā. iyaṃ jahadajahallakṣaṇeti cocyate. “tattvamasi” ityādimahāvākyeṣu jahallakṣaṇā vā ajahallakṣaṇā vā na yujyate. ataste parityajya bhāgatyāgalakṣaṇaiva pradarśitā. “yato vāco nivartante” iyādiśrutayaḥ brahma na kasyāpi padasya vācyaṃ bhavediti bodhayanti. ataḥ samastapadeṣu brahmaviṣaye lakṣaṇaivetthaṃ grāhyā. māyāyā āpekṣikam satvaṃ caitanyaniṣṭhaṃ nirapekṣaṃ (pāramārthikaṃ) satvaṃ ca militvā satyapadavācyamucyate. tatra nirapekṣasatvameva satyapadasya lakṣyam. svayamprakāśamānaṃ jñānaṃ buddhivṛttirūpajñānaṃ ca militvā jñānapadavācyaṃ bhavati. tatra svayamprakāśajñānaṃ jñānapadasya lakṣyam. ātmanaḥ svarūpānandaḥ iṣṭaviṣayasambandhajanyasukhākāra sāttvikāntaḥkaraṇavṛttirūpaṃ viṣayasukhaṃ ca militvā ānandapadavācyaṃ bhavati. tatra vṛttirūpaṃ viṣayasukhaṃ parityajya svātmasvarūpasukhamevānandapadalakṣyam. 

(455) mahāvākyeṣu padadvaye’pi lakṣaṇāṅgīkāro niṣphala ityākṣepaḥ :

 

atra kecidāhuḥ – mahāvākyeṣu virodhaparihārāya padadvaye’pi lakṣaṇāṅgīkāro vyarthaḥ. ekapade lakṣaṇāṅgīkāreṇaiva virodhanivṛtteriti. teṣāmayamāśayaḥ. sarvajñatvādi dharmaviśiṣṭasya kiñcijjñatvādidharmaviśiṣṭena sahaikyaṃ yadyapi na yujyate. tathāpyekapadalakṣyārthabhūtaśuddhasya padāntarārthabhūtaviśiṣṭenaikyaṃ yujyata eva. tatra dṛṣṭāntaḥ – “kṣatriyamanuṣyo’yaṃ brāhmaṇaḥ” ityatra kṣatriyatvadharmaviśiṣṭasya brāhmaṇatvadharmaviśiṣṭena sahaikyaṃ viruddhameva. ‘manuṣyo’yaṃ brāhmaṇaḥ’ ityatra tu kṣatriyatvadharmarahitaśuddhamanuṣyasya brāhaṇatvadharmaviśiṣṭena sahaikye na virodhaḥ.

Top

Page 314

மாயாயா ஆபேக்ஷிகம் ஸத்யத்வம் சைதன்யஸ்ய நிரபேக்ஷம் ஸத்யத்வம் சேத்யுபயம் மிலித்வா ஸத்யஶப்³³ஸ்ய வாச்யம் பவதி. நிரபேக்ஷ (முக்²ய) ஸத்யத்வம் லக்ஷ்யம் பவதி. பு³த்³தி வ்ருத்தி ரூபம் ஜ்ஞானம்

ஸ்வயம்ப்ரகாஶரூபம் ஜ்ஞானம் சேத்யுபயம் மிலித்வா ஜ்ஞானஶப்³³ஸ்ய வாச்யம் பவதி. ஸ்வயம்ப்ரகாஶாம்ஶஸ்து லக்ஷ்ய உச்யதே. விஷயஸம்ப³ந்தஜன்யஸுகா²கார ஸாத்த்விகாந்தகரணவ்ருத்தி பரமப்ரேமாஸ்பத³ஸ்வரூபம் ஸுக²ம் சேத்யுபயம் மிலித்வா ஆனந்த³பத³ஸ்ய வாச்யம். வ்ருத்த்யம்ஶம் விஹாய ஸ்வரூபானந்தா³ம்ஶோ லக்ஷ்யார்த². இத்த²ம் ஸர்வபதா³னாம் ஶுத்³தே ப்³ரஹ்மணி லக்ஷணேதி ஸங்க்ஷேபஶாரீரிகே ப்ரதிபாதி³தம்.

 

(454) பூர்வோக்தார்த²ஸங்க்³ரஹ :

³ங்கா³யாம் கோஇத்யத்ர ஜஹல்லக்ஷணா. ஶோணோ தாவதிஇத்யத்ராஜஹல்லக்ஷணா. ஸோ(அ)யம் தே³வத³த்தஇத்யத்ர பா³த்யாக³லக்ஷணா. இயம் ஜஹத³ஜஹல்லக்ஷணேதி சோச்யதே. “தத்த்வமஸி” இத்யாதி³மஹாவாக்யேஷு ஜஹல்லக்ஷணா வா அஜஹல்லக்ஷணா வா ந யுஜ்யதே. அதஸ்தே பரித்யஜ்ய பா³த்யாக³லக்ஷணைவ ப்ரத³ர்ஶிதா. “யதோ வாசோ நிவர்தந்தே” இயாதி³ஶ்ருதய ப்³ரஹ்ம ந கஸ்யாபி பத³ஸ்ய வாச்யம் பவேதி³தி போ³யந்தி. அத ஸமஸ்தபதே³ஷு ப்³ரஹ்மவிஷயே லக்ஷணைவேத்த²ம் க்³ராஹ்யா. மாயாயா ஆபேக்ஷிகம் ஸத்வம் சைதன்யநிஷ்ட²ம் நிரபேக்ஷம் (பாரமார்தி²கம்) ஸத்வம் ச மிலித்வா ஸத்யபத³வாச்யமுச்யதே. தத்ர நிரபேக்ஷஸத்வமேவ ஸத்யபத³ஸ்ய லக்ஷ்யம். ஸ்வயம்ப்ரகாஶமானம் ஜ்ஞானம் பு³த்³திவ்ருத்திரூபஜ்ஞானம் ச மிலித்வா ஜ்ஞானபத³வாச்யம் பவதி. தத்ர ஸ்வயம்ப்ரகாஶஜ்ஞானம் ஜ்ஞானபத³ஸ்ய லக்ஷ்யம். ஆத்மன ஸ்வரூபானந்த³ இஷ்டவிஷயஸம்ப³ந்தஜன்யஸுகா²கார ஸாத்த்விகாந்தகரணவ்ருத்திரூபம் விஷயஸுக²ம் ச மிலித்வா ஆனந்த³பத³வாச்யம் பவதி. தத்ர வ்ருத்திரூபம் விஷயஸுக²ம் பரித்யஜ்ய ஸ்வாத்மஸ்வரூபஸுக²மேவானந்த³பத³லக்ஷ்யம்.

 

(455) மஹாவாக்யேஷு பத³த்³வயே(அ)பி லக்ஷணாங்கீ³காரோ நிஷ்ப²ல இத்யாக்ஷேப :

 

அத்ர கேசிதா³ஹுமஹாவாக்யேஷு விரோதபரிஹாராய பத³த்³வயே(அ)பி லக்ஷணாங்கீ³காரோ வ்யர்த². ஏகபதே³ லக்ஷணாங்கீ³காரேணைவ விரோதநிவ்ருத்தேரிதி. தேஷாமயமாஶய. ஸர்வஜ்ஞத்வாதி³ ர்மவிஶிஷ்டஸ்ய

கிஞ்சிஜ்ஜ்ஞத்வாதி³ர்மவிஶிஷ்டேன ஸஹைக்யம் யத்³யபி ந யுஜ்யதே. ததா²ப்யேகபத³லக்ஷ்யார்த²பூதஶுத்³ஸ்ய பதா³ந்தரார்த²பூதவிஶிஷ்டேனைக்யம் யுஜ்யத ஏவ. தத்ர த்³ருஷ்டாந்த – “க்ஷத்ரியமனுஷ்யோ(அ)யம் ப்³ராஹ்மணஇத்யத்ர க்ஷத்ரியத்வதர்மவிஶிஷ்டஸ்ய ப்³ராஹ்மணத்வதர்மவிஶிஷ்டேன ஸஹைக்யம் விருத்³மேவ. மனுஷ்யோ(அ)யம் ப்³ராஹ்மணஇத்யத்ர து க்ஷத்ரியத்வதர்மரஹிதஶுத்³மனுஷ்யஸ்ய ப்³ராஹணத்வதர்மவிஶிஷ்டேன ஸஹைக்யே ந விரோத.

 

 

Top