Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 313
(२) एवमेव “अयमात्मा ब्रह्म” (१) इति महावाक्येऽपि भागत्यागलक्षणा बोध्या। तथाहि — अत्र “आत्मा” इति पदस्य जीवो वाच्योऽर्थः।“ब्रह्म” इति पदस्येश्वरो वाच्यः। अत्र ब्रह्मपदस्य शुद्धं चैतन्यं न वाच्यम्; किन्त्वीश्वर एवेत्येतच्चतुर्थे तरङ्गे प्रतिपादितम्। पूर्वदत्रापि पदद्वयस्य लक्षणा ग्राह्या। लक्ष्यार्थभूतचैतन्यं नैव परोक्षं, किन्तु नित्यापरोक्षमेवेतीममर्थं बोधयितुमेव ‘अयम्‘ इति पदं प्रयुक्तम्। अयं = ‘ब्रह्मादिस्तम्बान्तसर्वप्राणिनां ‘अहमहम्‘ इति नित्यापरोक्षतया (२) भासमान आत्मैव, ब्रह्म” इति वाक्यार्थः।
(३) “अहं ब्रह्मास्मि” (३) इति महावाक्येऽपि ‘अहं‘ पदस्य जीवो वाच्यः। ‘ब्रह्म‘ पदस्येश्वरो वाच्यः। अनयोः पदयोः शुद्धचैतन्यांशे लक्षना। अहमेवे परं ब्रह्मेति वाक्यार्थः।
(४) “प्रज्ञानं (४)(आनन्दं) ब्रह्म” इति महावाक्ये प्रज्ञानपदस्य जीवो वाच्यः। ब्रह्मपदस्येश्वरो वाच्यः। पूर्ववदुभयोः शुद्धचैतन्यांशे लक्षणा। लक्ष्यार्थभूतप्रत्यगभिन्नब्रह्मात्मा नानन्दगुणयुक्तः। किन्त्वानन्दस्वरूप एवेत्यर्थावगमाय आनन्दपदाध्याहारः कृतः। प्रत्यगभिन्नं ब्रह्म आनन्दस्वरूपं इति वाक्यार्थः।
यथा महावाक्यस्थपदानां भागत्यागलक्षणा तथा वाक्यान्तरेष्वपि सत्यं, ज्ञानं, अनन्तं, इत्यादिपदानि भागत्यागलक्षणयैव शुद्धं ब्रह्म बोधयन्ति, न तु शक्त्या। न हि कस्यचिदपि पदस्य शुद्धं ब्रह्म वाच्यं भवतीति सिद्धान्तः। “यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह” “नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा” “अथात आदेशो नेति नेति” इत्यादिश्रुतिभ्यः। तस्मात् सर्वाण्यपि पदानि विशिष्टस्य वाचकानि शुद्धस्य लक्षकानि च भवन्ति।
——————————————————————————————————————
(१) “अयमात्मा ब्रह्म” इदमथर्ववेदीयमाण्डूक्योपनिषद्गतं महावाक्यम्। प्रपञ्चस्तु भाष्यादौ पञ्चदश्यां महावाक्यविवेकप्रकरणे च द्रष्टव्यः।
(२) अपरोक्षं द्विविधम् — आद्यं स्वयंप्रकाशस्वरूपत्वात् बुद्धि वृत्तिप्रकाशकसाक्षिस्वरूप आत्मैवापरोक्ष इत्युच्यते। द्वितीयं ‘अहं स्वप्रकाश आत्माऽस्मि‘ इति बुद्धिवृत्तिरूपं यत् ज्ञानं तदप्यपरोक्षमित्युच्यते। तत्राद्यमपरोक्षं (आत्मस्वरूपत्वेन सदा विद्यमानत्वात्) नित्यम्। द्वितीयं त्वनित्यं, बुद्धिवृत्तेः कदाचित्कत्वात्।
(३) “अहं ब्रह्मास्मि” इदं शुक्लयजुर्वेदीयबृहदारण्यकोपनिषद्गतं महावाक्यम्।
(४) “प्रज्ञानं ब्रह्म” इदं ऋग्वेदीयैतरेयोपनिषद्गतं महावाक्यम्।
Page 313
(2) evameva “ayamAtmA brahma” (1) iti mahAvAkye.api bhAgatyAgalakShaNA bodhyA. tathAhi — atra “AtmA” iti padasya jIvo vAchyo.arthaH.”brahma” iti padasyeshvaro vAchyaH. atra brahmapadasya shuddhaM chaitanyaM na vAchyam; kintvIshvara evetyetacchaturthe tara~Nge pratipAditam. pUrvadatrApi padadvayasya lakShaNA grAhyA. lakShyArthabhUtachaitanyaM naiva parokShaM, kintu nityAparokShamevetImamarthaM bodhayitumeva ‘ayam’ iti padaM prayuktam. ayaM = ‘brahmAdistambAntasarvaprANinAM ‘ahamaham’ iti nityAparokShatayA (2) bhAsamAna Atmaiva, brahma” iti vAkyArthaH.
(3) “ahaM brahmAsmi” (3) iti mahAvAkye.api ‘ahaM’ padasya jIvo vAchyaH. ‘brahma’ padasyeshvaro vAchyaH. anayoH padayoH shuddhachaitanyAMshe lakShaNA. ahameva paraM brahmeti vAkyArthaH.
(4) “praGYAnaM (4)(AnandaM) brahma” iti mahAvAkye praGYAnapadasya jIvo vAchyaH. brahmapadasyeshvaro vAchyaH. pUrvavadubhayoH shuddhachaitanyAMshe lakShaNA. lakShyArthabhUtapratyagabhinnabrahmAtmA nAnandaguNayuktaH. kintvAnandasvarUpa evetyarthAvagamAya AnandapadAdhyAhAraH kR^itaH. pratyagabhinnaM brahma AnandasvarUpaM iti vAkyArthaH.
yathA mahAvAkyasthapadAnAM bhAgatyAgalakShaNA tathA vAkyAntareShvapi satyaM, GYAnaM, anantaM, ityAdipadAni bhAgatyAgalakShaNayaiva shuddhaM brahma bodhayanti, na tu shaktyA. na hi kasyachidapi padasya shuddhaM brahma vAchyaM bhavatIti siddhAntaH. “yato vAcho nivartante. aprApya manasA saha” “naiva vAchA na manasA prAptuM shakyo na chakShuShA” “athAta Adesho neti neti” ityAdishrutibhyaH. tasmAt sarvANyapi padAni vishiShTasya vAchakAni shuddhasya lakShakAni cha bhavanti.
——————————————————————————————————————
(1) “ayamAtmA brahma” idamatharvavedIyamANDUkyopaniShadgataM mahAvAkyam. prapa~nchastu bhAShyAdau pa~nchadashyAM mahAvAkyavivekaprakaraNe cha draShTavyaH.
(2) aparokShaM dvividham — AdyaM svayaMprakAshasvarUpatvAt buddhi vR^ittiprakAshakasAkShisvarUpa AtmaivAparokSha ityuchyate. dvitIyaM ‘ahaM svaprakAsha AtmA.asmi’ iti buddhivR^ittirUpaM yat GYAnaM tadapyaparokShamityuchyate. tatrAdyamaparokShaM (AtmasvarUpatvena sadA vidyamAnatvAt) nityam. dvitIyaM tvanityaM, buddhivR^itteH kadAchitkatvAt.
(3) “ahaM brahmAsmi” idaM shuklayajurvedIyabR^ihadAraNyakopaniShadgataM mahAvAkyam.
(4) “praGYAnaM brahma” idaM R^igvedIyaitareyopaniShadgataM mahAvAkyam.
Page 313
(2) evameva “ayamātmā brahma” (1) iti mahāvākye’pi bhāgatyāgalakṣaṇā bodhyā. tathāhi — atra “ātmā” iti padasya jīvo vācyo’rthaḥ.”brahma” iti padasyeśvaro vācyaḥ. atra brahmapadasya śuddhaṃ caitanyaṃ na vācyam; kintvīśvara evetyetaccaturthe taraṅge pratipāditam. pūrvadatrāpi padadvayasya lakṣaṇā grāhyā. lakṣyārthabhūtacaitanyaṃ naiva parokṣaṃ, kintu nityāparokṣamevetīmamarthaṃ bodhayitumeva ‘ayam’ iti padaṃ prayuktam. ayaṃ = ‘brahmādistambāntasarvaprāṇināṃ ‘ahamaham’ iti nityāparokṣatayā (2) bhāsamāna ātmaiva, brahma” iti vākyārthaḥ.
(3) “ahaṃ brahmāsmi” (3) iti mahāvākye’pi ‘ahaṃ’ padasya jīvo vācyaḥ. ‘brahma’ padasyeśvaro vācyaḥ. anayoḥ padayoḥ śuddhacaitanyāṃśe lakṣanā. ahameve paraṃ brahmeti vākyārthaḥ.
(4) “prajñānaṃ (4)(ānandaṃ) brahma” iti mahāvākye prajñānapadasya jīvo vācyaḥ. brahmapadasyeśvaro vācyaḥ. pūrvavadubhayoḥ śuddhacaitanyāṃśe lakṣaṇā. lakṣyārthabhūtapratyagabhinnabrahmātmā nānandaguṇayuktaḥ. kintvānandasvarūpa evetyarthāvagamāya ānandapadādhyāhāraḥ kṛtaḥ. pratyagabhinnaṃ brahma ānandasvarūpaṃ iti vākyārthaḥ.
yathā mahāvākyasthapadānāṃ bhāgatyāgalakṣaṇā tathā vākyāntareṣvapi satyaṃ, jñānaṃ, anantaṃ, ityādipadāni bhāgatyāgalakṣaṇayaiva śuddhaṃ brahma bodhayanti, na tu śaktyā. na hi kasyacidapi padasya śuddhaṃ brahma vācyaṃ bhavatīti siddhāntaḥ. “yato vāco nivartante. aprāpya manasā saha” “naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā” “athāta ādeśo neti neti” ityādiśrutibhyaḥ. tasmāt sarvāṇyapi padāni viśiṣṭasya vācakāni śuddhasya lakṣakāni ca bhavanti.
——————————————————————————————————————
(1) “ayamātmā brahma” idamatharvavedīyamāṇḍūkyopaniṣadgataṃ mahāvākyam. prapañcastu bhāṣyādau pañcadaśyāṃ mahāvākyavivekaprakaraṇe ca draṣṭavyaḥ.
(2) aparokṣaṃ dvividham — ādyaṃ svayaṃprakāśasvarūpatvāt buddhi vṛttiprakāśakasākṣisvarūpa ātmaivāparokṣa ityucyate. dvitīyaṃ ‘ahaṃ svaprakāśa ātmā’smi’ iti buddhivṛttirūpaṃ yat jñānaṃ tadapyaparokṣamityucyate. tatrādyamaparokṣaṃ (ātmasvarūpatvena sadā vidyamānatvāt) nityam. dvitīyaṃ tvanityaṃ, buddhivṛtteḥ kadācitkatvāt.
(3) “ahaṃ brahmāsmi” idaṃ śuklayajurvedīyabṛhadāraṇyakopaniṣadgataṃ mahāvākyam.
(4) “prajñānaṃ brahma” idaṃ ṛgvedīyaitareyopaniṣadgataṃ mahāvākyam.
Page 313
(2) ஏவமேவ “அயமாத்மா ப்³ரஹ்ம” (1) இதி மஹாவாக்யே(அ)பி பா⁴க³த்யாக³லக்ஷணா போ³த்⁴யா. ததா²ஹி — அத்ர “ஆத்மா” இதி பத³ஸ்ய ஜீவோ வாச்யோ(அ)ர்த²꞉.”ப்³ரஹ்ம” இதி பத³ஸ்யேஶ்வரோ வாச்ய꞉. அத்ர ப்³ரஹ்மபத³ஸ்ய ஶுத்³த⁴ம் சைதன்யம் ந வாச்யம்; கிந்த்வீஶ்வர ஏவேத்யேதச்சதுர்தே² தரங்கே³ ப்ரதிபாதி³தம். பூர்வத³த்ராபி பத³த்³வயஸ்ய லக்ஷணா க்³ராஹ்யா. லக்ஷ்யார்த²பூ⁴தசைதன்யம் நைவ பரோக்ஷம், கிந்து நித்யாபரோக்ஷமேவேதீமமர்த²ம் போ³த⁴யிதுமேவ ‘அயம்‘ இதி பத³ம் ப்ரயுக்தம். அயம் = ‘ப்³ரஹ்மாதி³ஸ்தம்பா³ந்தஸர்வப்ராணினாம் ‘அஹமஹம்‘ இதி நித்யாபரோக்ஷதயா (2) பா⁴ஸமான ஆத்மைவ, ப்³ரஹ்ம” இதி வாக்யார்த²꞉.
(3) “அஹம் ப்³ரஹ்மாஸ்மி” (3) இதி மஹாவாக்யே(அ)பி ‘அஹம்‘ பத³ஸ்ய ஜீவோ வாச்ய꞉. ‘ப்³ரஹ்ம‘ பத³ஸ்யேஶ்வரோ வாச்ய꞉. அனயோ꞉ பத³யோ꞉ ஶுத்³த⁴சைதன்யாம்ஶே லக்ஷனா. அஹமேவே பரம் ப்³ரஹ்மேதி வாக்யார்த²꞉.
(4) “ப்ரஜ்ஞானம் (4)(ஆனந்த³ம்) ப்³ரஹ்ம” இதி மஹாவாக்யே ப்ரஜ்ஞானபத³ஸ்ய ஜீவோ வாச்ய꞉. ப்³ரஹ்மபத³ஸ்யேஶ்வரோ வாச்ய꞉. பூர்வவது³ப⁴யோ꞉ ஶுத்³த⁴சைதன்யாம்ஶே லக்ஷணா. லக்ஷ்யார்த²பூ⁴தப்ரத்யக³பி⁴ன்னப்³ரஹ்மாத்மா நானந்த³கு³ணயுக்த꞉. கிந்த்வானந்த³ஸ்வரூப ஏவேத்யர்தா²வக³மாய ஆனந்த³பதா³த்⁴யாஹார꞉ க்ருத꞉. ப்ரத்யக³பி⁴ன்னம் ப்³ரஹ்ம ஆனந்த³ஸ்வரூபம் இதி வாக்யார்த²꞉.
யதா² மஹாவாக்யஸ்த²பதா³னாம் பா⁴க³த்யாக³லக்ஷணா ததா² வாக்யாந்தரேஷ்வபி ஸத்யம், ஜ்ஞானம், அனந்தம், இத்யாதி³பதா³னி பா⁴க³த்யாக³லக்ஷணயைவ ஶுத்³த⁴ம் ப்³ரஹ்ம போ³த⁴யந்தி, ந து ஶக்த்யா. ந ஹி கஸ்யசித³பி பத³ஸ்ய ஶுத்³த⁴ம் ப்³ரஹ்ம வாச்யம் ப⁴வதீதி ஸித்³தா⁴ந்த꞉. “யதோ வாசோ நிவர்தந்தே. அப்ராப்ய மனஸா ஸஹ” “நைவ வாசா ந மனஸா ப்ராப்தும் ஶக்யோ ந சக்ஷுஷா” “அதா²த ஆதே³ஶோ நேதி நேதி” இத்யாதி³ஶ்ருதிப்⁴ய꞉. தஸ்மாத் ஸர்வாண்யபி பதா³னி விஶிஷ்டஸ்ய வாசகானி ஶுத்³த⁴ஸ்ய லக்ஷகானி ச ப⁴வந்தி.
——————————————————————————————————————
(1) “அயமாத்மா ப்³ரஹ்ம” இத³மத²ர்வவேதீ³யமாண்டூ³க்யோபநிஷத்³க³தம் மஹாவாக்யம். ப்ரபஞ்சஸ்து பா⁴ஷ்யாதௌ³ பஞ்சத³ஶ்யாம் மஹாவாக்யவிவேகப்ரகரணே ச த்³ரஷ்டவ்ய꞉.
(2) அபரோக்ஷம் த்³விவித⁴ம் — ஆத்³யம் ஸ்வயம்ப்ரகாஶஸ்வரூபத்வாத் பு³த்³தி⁴ வ்ருத்திப்ரகாஶகஸாக்ஷிஸ்வரூப ஆத்மைவாபரோக்ஷ இத்யுச்யதே. த்³விதீயம் ‘அஹம் ஸ்வப்ரகாஶ ஆத்மா(அ)ஸ்மி‘ இதி பு³த்³தி⁴வ்ருத்திரூபம் யத் ஜ்ஞானம் தத³ப்யபரோக்ஷமித்யுச்யதே. தத்ராத்³யமபரோக்ஷம் (ஆத்மஸ்வரூபத்வேன ஸதா³ வித்³யமானத்வாத்) நித்யம். த்³விதீயம் த்வநித்யம், பு³த்³தி⁴வ்ருத்தே꞉ கதா³சித்கத்வாத்.
(3) “அஹம் ப்³ரஹ்மாஸ்மி” இத³ம் ஶுக்லயஜுர்வேதீ³யப்³ருஹதா³ரண்யகோபநிஷத்³க³தம் மஹாவாக்யம்.
(4) “ப்ரஜ்ஞானம் ப்³ரஹ்ம” இத³ம் ருக்³வேதீ³யைதரேயோபநிஷத்³க³தம் மஹாவாக்யம்.