Click ↓ on your preferred language to read on!
उपदेश साहस्री/ upadesha sAhasrI/ upadeśa sāhasrī/ உபதே³ஶ ஸாஹஸ்ரீ
Chapter 18 : Verses 21-40
सोऽध्यासो नेति नेतीति प्राप्तवत्प्रतिषिध्यते ।
भूयोऽध्यासविधिः कश्चित् कुतश्चिन्नोपपद्यते ॥ २१ ॥
आत्मनीह यथाध्यासः प्रतिषेधस्तथैव च ।
मलाध्यासनिषेधौ खे क्रियेते च यथाऽबुधैः ॥ २२ ॥
प्राप्तश्चेत्प्रतिषिध्येत मोक्षोऽनित्यो भवेद् ध्रुवम्।
अतोऽप्राप्तनिषेधोऽयं दिव्यग्निचयनादिवत् ॥ २३ ॥
सम्भाव्यो गोचरे शब्दः प्रत्ययो वा न चान्यथा ।
न सम्भाव्यो तदात्मत्वादहङ्कर्तुस्तथैव च ॥ २४ ॥
अहंकर्त्रात्मनि न्यस्तं चैतन्ये कर्तृतादि यत् ।
नेति नेतीति तत्सर्वं साहंकर्त्रा निषिध्यते ॥ २५ ॥
उपलब्धिः स्वयंज्योतिः दृशिः प्रत्यक्सदक्रियः ।
साक्षात्सर्वान्तरः साक्षी चेता नित्योऽगुणोऽद्वयः ॥ २६ ॥
सन्निधौ सर्वदा तस्य स्यात्तदाभोऽभिमानकृत् ।
आत्मात्मीयं द्वयं चातः स्यादहंममगोचरः ॥ २७ ॥
जातिकर्मादिमत्त्वाद्धि तस्मिञ्शब्दास्त्वहङ्कृति ।
न कश्चिद्वर्तते शब्दः तदभावात्स्व आत्मनि ॥ २८ ॥
आभासो यत्र तत्रैव शब्दाः प्रत्यग्दृशिं स्थिताः ।
लक्षयेयुर्न साक्षात्तमभिदध्युः कथञ्चन ॥ २९ ॥
न ह्यजात्यादिमान्कश्चित् अर्थः शब्दैर्निरूप्यते ॥ ३० ॥
आत्माभासो यथाहङ्कृदात्मशब्दैस्तथोच्यते ।
उल्मुकादौ यथाग्न्यर्थाः परार्थत्वान्न चाञ्जसा ॥ ३१ ॥
मुखादन्यो मुखाभासो यथादर्शानुकारतः ।
आभासान्मुखमप्येवम् आदर्धाननुवर्तनात् ॥ ३२ ॥
अहङ्कृत्यात्मनिर्भासो मुखाभासवदिष्यते ।
मुखवत्स्मृत आत्मान्योऽविविक्तौ तौ तथैव च ॥ ३३ ॥
संसारी च स इत्येक आभासो यस्त्वहंकृति ।
वस्तुच्छाया स्मृतेरन्यन् माधुर्यादि च कारणम् ॥ ३४ ॥
ज्ञैकदेशो विकारो वा तदाभासाश्रयः परे ।
अहंकर्त्तैव संसारी स्वतन्त्र इति केचन ॥ ३५ ॥
अहङ्कारादिसन्तानः संसारी नान्वयी पृथक् ।
इत्येवं सौगता आहुः तत्र न्यायो विचार्यताम् ॥ ३६॥
संसारिणां कथा त्वास्तां प्रकृतं त्वधुनोच्यते ।
मुखाभासो य आदर्शे धर्मो नान्यतरस्य सः ।
द्वयोरेकस्य चेद्धर्मो वियुक्तेऽन्यतरे भवेत् ॥ ३७ ॥
मुखेन व्यपदेशात्म मुखस्यैवेति चेन्मतम् ।
नादर्शानुविधानाच्च मुखे सत्यविभावतः ॥ ३८ ॥
द्वयोरेवेति चेतन्न द्वयोरेवाप्यदर्शनात् ।
अदृश्यस्य सतो दृष्टिः स्याद्राहोश्चन्द्रसूर्ययोः ॥ ३९ ॥
राहोः प्रागेव वस्तुत्वं सिद्धिं शास्त्र प्रमाणतः ।
छायापक्षे त्ववस्तुत्वं तस्य स्यात्पूर्वयुक्तितः ॥ ४० ॥
Top ↑
Chapter 18 : Verses 21-40
so.adhyAso neti netIti prAptavatpratiShidhyate .
bhUyo.adhyAsavidhiH kashchit kutashchinnopapadyate .. 21 ..
AtmanIha yathAdhyAsaH pratiShedhastathaiva cha .
malAdhyAsaniShedhau khe kriyete cha yathA.abudhaiH .. 22 ..
prAptashchetpratiShidhyeta mokSho.anityo bhaved dhruvam.
ato.aprAptaniShedho.ayaM divyagnichayanAdivat .. 23 ..
sambhAvyo gochare shabdaH pratyayo vA na chAnyathA .
na sambhAvyo tadAtmatvAdaha~Nkartustathaiva cha .. 24 ..
ahaMkartrAtmani nyastaM chaitanye kartR^itAdi yat .
neti netIti tatsarvaM sAhaMkartrA niShidhyate .. 25 ..
upalabdhiH svayaMjyotiH dR^ishiH pratyaksadakriyaH .
sAkShAtsarvAntaraH sAkShI chetA nityo.aguNo.advayaH .. 26 ..
sannidhau sarvadA tasya syAttadAbho.abhimAnakR^it .
AtmAtmIyaM dvayaM chAtaH syAdahaMmamagocharaH .. 27 ..
jAtikarmAdimattvAddhi tasmi~nshabdAstvaha~NkR^iti .
na kashchidvartate shabdaH tadabhAvAtsva Atmani .. 28 ..
AbhAso yatra tatraiva shabdAH pratyagdR^ishiM sthitAH .
lakShayeyurna sAkShAttamabhidadhyuH katha~nchana .. 29 ..
na hyajAtyAdimAnkashchit arthaH shabdairnirUpyate .. 30 ..
AtmAbhAso yathAha~NkR^idAtmashabdaistathochyate .
ulmukAdau yathAgnyarthAH parArthatvAnna chA~njasA .. 31 ..
mukhAdanyo mukhAbhAso yathAdarshAnukArataH .
AbhAsAnmukhamapyevam AdardhAnanuvartanAt .. 32 ..
aha~NkR^ityAtmanirbhAso mukhAbhAsavadiShyate .
mukhavatsmR^ita AtmAnyo.aviviktau tau tathaiva cha .. 33 ..
saMsArI cha sa ityeka AbhAso yastvahaMkR^iti .
vastuchChAyA smR^iteranyan mAdhuryAdi cha kAraNam .. 34 ..
GYaikadesho vikAro vA tadAbhAsAshrayaH pare .
ahaMkarttaiva saMsArI svatantra iti kechana .. 35 ..
aha~NkArAdisantAnaH saMsArI nAnvayI pR^ithak .
ityevaM saugatA AhuH tatra nyAyo vichAryatAm .. 36..
saMsAriNAM kathA tvAstAM prakR^itaM tvadhunochyate .
mukhAbhAso ya Adarshe dharmo nAnyatarasya saH .
dvayorekasya cheddharmo viyukte.anyatare bhavet .. 37 ..
mukhena vyapadeshAtma mukhasyaiveti chenmatam .
nAdarshAnuvidhAnAchcha mukhe satyavibhAvataH .. 38 ..
dvayoreveti chetanna dvayorevApyadarshanAt .
adR^ishyasya sato dR^iShTiH syAdrAhoshchandrasUryayoH .. 39 ..
rAhoH prAgeva vastutvaM siddhiM shAstra pramANataH .
ChAyApakShe tvavastutvaM tasya syAtpUrvayuktitaH .. 40 ..
Chapter 18 : Verses 21-40
so’dhyāso neti netīti prāptavatpratiṣidhyate .
bhūyo’dhyāsavidhiḥ kaścit kutaścinnopapadyate .. 21 ..
ātmanīha yathādhyāsaḥ pratiṣedhastathaiva ca .
malādhyāsaniṣedhau khe kriyete ca yathā’budhaiḥ .. 22 ..
prāptaścetpratiṣidhyeta mokṣo’nityo bhaved dhruvam.
ato’prāptaniṣedho’yaṃ divyagnicayanādivat .. 23 ..
sambhāvyo gocare śabdaḥ pratyayo vā na cānyathā .
na sambhāvyo tadātmatvādahaṅkartustathaiva ca .. 24 ..
ahaṃkartrātmani nyastaṃ caitanye kartṛtādi yat .
neti netīti tatsarvaṃ sāhaṃkartrā niṣidhyate .. 25 ..
upalabdhiḥ svayaṃjyotiḥ dṛśiḥ pratyaksadakriyaḥ .
sākṣātsarvāntaraḥ sākṣī cetā nityo’guṇo’dvayaḥ .. 26 ..
sannidhau sarvadā tasya syāttadābho’bhimānakṛt .
ātmātmīyaṃ dvayaṃ cātaḥ syādahaṃmamagocaraḥ .. 27 ..
jātikarmādimattvāddhi tasmiñśabdāstvahaṅkṛti .
na kaścidvartate śabdaḥ tadabhāvātsva ātmani .. 28 ..
ābhāso yatra tatraiva śabdāḥ pratyagdṛśiṃ sthitāḥ .
lakṣayeyurna sākṣāttamabhidadhyuḥ kathañcana .. 29 ..
na hyajātyādimānkaścit arthaḥ śabdairnirūpyate .. 30 ..
ātmābhāso yathāhaṅkṛdātmaśabdaistathocyate .
ulmukādau yathāgnyarthāḥ parārthatvānna cāñjasā .. 31 ..
mukhādanyo mukhābhāso yathādarśānukārataḥ .
ābhāsānmukhamapyevam ādardhānanuvartanāt .. 32 ..
ahaṅkṛtyātmanirbhāso mukhābhāsavadiṣyate .
mukhavatsmṛta ātmānyo’viviktau tau tathaiva ca .. 33 ..
saṃsārī ca sa ityeka ābhāso yastvahaṃkṛti .
vastucchāyā smṛteranyan mādhuryādi ca kāraṇam .. 34 ..
jñaikadeśo vikāro vā tadābhāsāśrayaḥ pare .
ahaṃkarttaiva saṃsārī svatantra iti kecana .. 35 ..
ahaṅkārādisantānaḥ saṃsārī nānvayī pṛthak .
ityevaṃ saugatā āhuḥ tatra nyāyo vicāryatām .. 36..
saṃsāriṇāṃ kathā tvāstāṃ prakṛtaṃ tvadhunocyate .
mukhābhāso ya ādarśe dharmo nānyatarasya saḥ .
dvayorekasya ceddharmo viyukte’nyatare bhavet .. 37 ..
mukhena vyapadeśātma mukhasyaiveti cenmatam .
nādarśānuvidhānācca mukhe satyavibhāvataḥ .. 38 ..
dvayoreveti cetanna dvayorevāpyadarśanāt .
adṛśyasya sato dṛṣṭiḥ syādrāhoścandrasūryayoḥ .. 39 ..
rāhoḥ prāgeva vastutvaṃ siddhiṃ śāstra pramāṇataḥ .
chāyāpakṣe tvavastutvaṃ tasya syātpūrvayuktitaḥ .. 40 ..
Chapter 18 : Verses 21-40
ஸோ(அ)த்⁴யாஸோ நேதி நேதீதி ப்ராப்தவத்ப்ரதிஷித்⁴யதே .
பூ⁴யோ(அ)த்⁴யாஸவிதி⁴꞉ கஶ்சித் குதஶ்சின்னோபபத்³யதே .. 21 ..
ஆத்மனீஹ யதா²த்⁴யாஸ꞉ ப்ரதிஷேத⁴ஸ்ததை²வ ச .
மலாத்⁴யாஸநிஷேதௌ⁴ கே² க்ரியேதே ச யதா²(அ)பு³தை⁴꞉ .. 22 ..
ப்ராப்தஶ்சேத்ப்ரதிஷித்⁴யேத மோக்ஷோ(அ)நித்யோ ப⁴வேத்³ த்⁴ருவம்.
அதோ(அ)ப்ராப்தநிஷேதோ⁴(அ)யம் தி³வ்யக்³னிசயநாதி³வத் .. 23 ..
ஸம்பா⁴வ்யோ கோ³சரே ஶப்³த³꞉ ப்ரத்யயோ வா ந சான்யதா² .
ந ஸம்பா⁴வ்யோ ததா³த்மத்வாத³ஹங்கர்துஸ்ததை²வ ச .. 24 ..
அஹங்கர்த்ராத்மனி ந்யஸ்தம் சைதன்யே கர்த்ருதாதி³ யத் .
நேதி நேதீதி தத்ஸர்வம் ஸாஹங்கர்த்ரா நிஷித்⁴யதே .. 25 ..
உபலப்³தி⁴꞉ ஸ்வயஞ்ஜ்யோதி꞉ த்³ருஶி꞉ ப்ரத்யக்ஸத³க்ரிய꞉ .
ஸாக்ஷாத்ஸர்வாந்தர꞉ ஸாக்ஷீ சேதா நித்யோ(அ)கு³ணோ(அ)த்³வய꞉ .. 26 ..
ஸந்நிதௌ⁴ ஸர்வதா³ தஸ்ய ஸ்யாத்ததா³போ⁴(அ)பி⁴மானக்ருத் .
ஆத்மாத்மீயம் த்³வயம் சாத꞉ ஸ்யாத³ஹம்மமகோ³சர꞉ .. 27 ..
ஜாதிகர்மாதி³மத்த்வாத்³தி⁴ தஸ்மிஞ்ஶப்³தா³ஸ்த்வஹங்க்ருதி .
ந கஶ்சித்³வர்ததே ஶப்³த³꞉ தத³பா⁴வாத்ஸ்வ ஆத்மனி .. 28 ..
ஆபா⁴ஸோ யத்ர தத்ரைவ ஶப்³தா³꞉ ப்ரத்யக்³த்³ருஶிம் ஸ்தி²தா꞉ .
லக்ஷயேயுர்ன ஸாக்ஷாத்தமபி⁴த³த்⁴யு꞉ கத²ஞ்சன .. 29 ..
ந ஹ்யஜாத்யாதி³மான்கஶ்சித் அர்த²꞉ ஶப்³தை³ர்நிரூப்யதே .. 30 ..
ஆத்மாபா⁴ஸோ யதா²ஹங்க்ருதா³த்மஶப்³தை³ஸ்ததோ²ச்யதே .
உல்முகாதௌ³ யதா²க்³ன்யர்தா²꞉ பரார்த²த்வான்ன சாஞ்ஜஸா .. 31 ..
முகா²த³ன்யோ முகா²பா⁴ஸோ யதா²த³ர்ஶானுகாரத꞉ .
ஆபா⁴ஸான்முக²மப்யேவம் ஆத³ர்தா⁴னனுவர்தனாத் .. 32 ..
அஹங்க்ருத்யாத்மநிர்பா⁴ஸோ முகா²பா⁴ஸவதி³ஷ்யதே .
முக²வத்ஸ்ம்ருத ஆத்மான்யோ(அ)விவிக்தௌ தௌ ததை²வ ச .. 33 ..
ஸம்ஸாரீ ச ஸ இத்யேக ஆபா⁴ஸோ யஸ்த்வஹங்க்ருதி .
வஸ்துச்சா²யா ஸ்ம்ருதேரன்யன் மாது⁴ர்யாதி³ ச காரணம் .. 34 ..
ஜ்ஞைகதே³ஶோ விகாரோ வா ததா³பா⁴ஸாஶ்ரய꞉ பரே .
அஹங்கர்த்தைவ ஸம்ஸாரீ ஸ்வதந்த்ர இதி கேசன .. 35 ..
அஹங்காராதி³ஸந்தான꞉ ஸம்ஸாரீ நான்வயீ ப்ருத²க் .
இத்யேவம் ஸௌக³தா ஆஹு꞉ தத்ர ந்யாயோ விசார்யதாம் .. 36..
ஸம்ஸாரிணாம் கதா² த்வாஸ்தாம் ப்ரக்ருதம் த்வது⁴னோச்யதே .
முகா²பா⁴ஸோ ய ஆத³ர்ஶே த⁴ர்மோ நான்யதரஸ்ய ஸ꞉ .
த்³வயோரேகஸ்ய சேத்³த⁴ர்மோ வியுக்தே(அ)ன்யதரே ப⁴வேத் .. 37 ..
முகே²ன வ்யபதே³ஶாத்ம முக²ஸ்யைவேதி சேன்மதம் .
நாத³ர்ஶானுவிதா⁴னாச்ச முகே² ஸத்யவிபா⁴வத꞉ .. 38 ..
த்³வயோரேவேதி சேதன்ன த்³வயோரேவாப்யத³ர்ஶனாத் .
அத்³ருஶ்யஸ்ய ஸதோ த்³ருஷ்டி꞉ ஸ்யாத்³ராஹோஶ்சந்த்³ரஸூர்யயோ꞉ .. 39 ..
ராஹோ꞉ ப்ராகே³வ வஸ்துத்வம் ஸித்³தி⁴ம் ஶாஸ்த்ர ப்ரமாணத꞉ .
சா²யாபக்ஷே த்வவஸ்துத்வம் தஸ்ய ஸ்யாத்பூர்வயுக்தித꞉ .. 40 ..