Click ↓ on your preferred language to read on!
उपदेश साहस्री/ upadesha sAhasrI/ upadeśa sāhasrī/ உபதே³ஶ ஸாஹஸ்ரீ
Chapter 18 : Verses 1-20
येनात्मना विलीयन्ते उद्भवन्ति च वृत्तयः ।
नित्यावगतये तस्मै नमो धीप्रत्ययात्मने ॥ १ ॥
प्रमथ्य वज्रोपम युक्ति संभृतैः श्रुतेररातीञ्शतशो वचोऽसिभिः ।
ररक्ष वेदार्थनिधिं विशालधीर्नमो यतीन्द्राय गुरोर्गरीयसे ॥ २ ॥
नित्यमुक्तस्सदेवास्मीत् येवं चेन्न भवेन्मतिः ।
किमर्थं श्रावयत्येव मातृवच्छ्रुतिरादरात् ॥ ३ ॥
सिद्धादेवाहमित्यस्माद् युष्मद्धर्मो निषिध्यते ।
रज्ज्वामिवाहिधीर्युक्त्या तत्त्वमित्यादिशासनैः ॥ ४ ॥
शास्त्रप्रामाण्यतो ज्ञेया धर्मादेरस्तिता यथा ।
विषापोहो यथा ध्यानाद् ह्नुतिः पाप्मनस्तथा ॥ ५ ॥
सद्ब्रह्माहं करोमीति प्रत्ययावात्मसाक्षिकौ ।
तयोरज्ञानजस्यैव त्यागो युक्ततरो मतः ॥ ६ ॥
सदस्मीति प्रमाणोत्था धीरन्या तन्निबोद्भवा ।
प्रत्यक्षदिनिभा वापि बाध्यते दिग्भ्रमादिवत् ॥ ७ ॥
कुरु भोक्तेति यच्छास्त्रं लोक बुद्ध्यनुवादि तत् ।
सदस्मीतिश्रुतेर्जाता बाध्यतेऽन्यैतयैव धीः ॥ ८ ॥
सदेव त्वमसीत्युक्ते नात्मानो मुक्तता स्थिरा ।
प्रवर्त्तते प्रसंचक्षामतो युक्त्याऽनुचिन्तयेत् ॥ ९ ॥
सकृदुक्तं न गृह्णाति वाक्यार्थज्ञोऽपि यो भवेत् ।
अपेक्षतेऽत एवान्यद् अवोचाम द्वयं हि तत् ॥ १० ॥
नियोगोऽप्रतिपन्नत्वात् कर्मणां स यथा भवेत् ।
अविरुद्धो भवेत्तावद्यावत्संवेद्यतादृढा ॥ ११ ॥
स्
चेष्टितं च तथा मिथ्या स्वच्छन्दः प्रतिपद्यते ।
प्रसंख्यानमतः कार्यं यावदात्मानुभूयते ॥ १२ ॥
सदस्मीति च विज्ञानम् अक्षजो बाधते ध्रुवम् ।
शब्दोत्थं दृढसंस्कारो दोषैश्चाकृष्यते बहिः ॥ १३ ॥
श्रुतानुमानजन्मानौ सामान्यविषयौ यतः ।
प्रत्ययावक्षजोऽवश्यं विशेषार्थो निवारयेत् ॥ १४ ॥
वाक्यार्थप्रत्ययी कश्चिन्निर्दुःखो नोपलभ्यते ।
यदि वा दृश्यते कश्चिद् वाक्यार्थश्रुतिमात्रतः ॥ १५ ॥
निर्दुःखोऽतीतदेहेषु कृतभावोऽनुमीयते ।
चर्या नोऽशास्त्रसंवेद्या स्यादनिष्टं तथा सति ॥ १६ ॥
सदसीति फलं चोक्त्वा विधेयं साधनं यतः ।
न तदन्यत् प्रसंख्यानात् प्रसिद्धार्थमिहेष्यते ॥ १७ ॥
तस्मादनुभवायैव प्रसंचक्षीत यत्नतः ।
त्यजन्साधन तत्साध्य विरुद्धं शमनादिमान् ॥ १८ ॥
नैतदेवं रहस्यानां नेति नेत्यवसानतः ।
क्रियासाध्यं पुरा श्राव्यं न मोक्षो नित्य सिद्धतः ॥ १९ ॥
पुत्रदुःखं यथाध्यस्तं पित्राऽदुःखे स्व आत्मनि ।
अहंकर्ता तथाध्यस्तो नित्यादुःखे स्व आत्मनि ॥ २० ॥
Top ↑
Chapter 18 : Verses 1-20
yenAtmanA vilIyante udbhavanti cha vR^ittayaH .
nityAvagataye tasmai namo dhIpratyayAtmane .. 1 ..
pramathya vajropama yukti saMbhR^itaiH shruterarAtI~nshatasho vacho.asibhiH .
rarakSha vedArthanidhiM vishAladhIrnamo yatIndrAya gurorgarIyase .. 2 ..
nityamuktassadevAsmIt yevaM chenna bhavenmatiH .
kimarthaM shrAvayatyeva mAtR^ivachChrutirAdarAt .. 3 ..
siddhAdevAhamityasmAd yuShmaddharmo niShidhyate .
rajjvAmivAhidhIryuktyA tattvamityAdishAsanaiH .. 4 ..
shAstraprAmANyato GYeyA dharmAderastitA yathA .
viShApoho yathA dhyAnAd hnutiH pApmanastathA .. 5 ..
sadbrahmAhaM karomIti pratyayAvAtmasAkShikau .
tayoraGYAnajasyaiva tyAgo yuktataro mataH .. 6 ..
sadasmIti pramANotthA dhIranyA tannibodbhavA .
pratyakShadinibhA vApi bAdhyate digbhramAdivat .. 7 ..
kuru bhokteti yachChAstraM loka buddhyanuvAdi tat .
sadasmItishruterjAtA bAdhyate.anyaitayaiva dhIH .. 8 ..
sadeva tvamasItyukte nAtmAno muktatA sthirA .
pravarttate prasaMchakShAmato yuktyA.anuchintayet .. 9 ..
sakR^iduktaM na gR^ihNAti vAkyArthaGYo.api yo bhavet .
apekShate.ata evAnyad avochAma dvayaM hi tat .. 10 ..
niyogo.apratipannatvAt karmaNAM sa yathA bhavet .
aviruddho bhavettAvadyAvatsaMvedyatAdR^iDhA .. 11 ..
s
cheShTitaM cha tathA mithyA svachChandaH pratipadyate .
prasaMkhyAnamataH kAryaM yAvadAtmAnubhUyate .. 12 ..
sadasmIti cha viGYAnam akShajo bAdhate dhruvam .
shabdotthaM dR^iDhasaMskAro doShaishchAkR^iShyate bahiH .. 13 ..
shrutAnumAnajanmAnau sAmAnyaviShayau yataH .
pratyayAvakShajo.avashyaM visheShArtho nivArayet .. 14 ..
vAkyArthapratyayI kashchinnirduHkho nopalabhyate .
yadi vA dR^ishyate kashchid vAkyArthashrutimAtrataH .. 15 ..
nirduHkho.atItadeheShu kR^itabhAvo.anumIyate .
charyA no.ashAstrasaMvedyA syAdaniShTaM tathA sati .. 16 ..
sadasIti phalaM choktvA vidheyaM sAdhanaM yataH .
na tadanyat prasaMkhyAnAt prasiddhArthamiheShyate .. 17 ..
tasmAdanubhavAyaiva prasaMchakShIta yatnataH .
tyajansAdhana tatsAdhya viruddhaM shamanAdimAn .. 18 ..
naitadevaM rahasyAnAM neti netyavasAnataH .
kriyAsAdhyaM purA shrAvyaM na mokSho nitya siddhataH .. 19 ..
putraduHkhaM yathAdhyastaM pitrA.aduHkhe sva Atmani .
ahaMkartA tathAdhyasto nityAduHkhe sva Atmani .. 20 ..
Chapter 18 : Verses 1-20
yenātmanā vilīyante udbhavanti ca vṛttayaḥ .
nityāvagataye tasmai namo dhīpratyayātmane .. 1 ..
pramathya vajropama yukti saṃbhṛtaiḥ śruterarātīñśataśo vaco’sibhiḥ .
rarakṣa vedārthanidhiṃ viśāladhīrnamo yatīndrāya gurorgarīyase .. 2 ..
nityamuktassadevāsmīt yevaṃ cenna bhavenmatiḥ .
kimarthaṃ śrāvayatyeva mātṛvacchrutirādarāt .. 3 ..
siddhādevāhamityasmād yuṣmaddharmo niṣidhyate .
rajjvāmivāhidhīryuktyā tattvamityādiśāsanaiḥ .. 4 ..
śāstraprāmāṇyato jñeyā dharmāderastitā yathā .
viṣāpoho yathā dhyānād hnutiḥ pāpmanastathā .. 5 ..
sadbrahmāhaṃ karomīti pratyayāvātmasākṣikau .
tayorajñānajasyaiva tyāgo yuktataro mataḥ .. 6 ..
sadasmīti pramāṇotthā dhīranyā tannibodbhavā .
pratyakṣadinibhā vāpi bādhyate digbhramādivat .. 7 ..
kuru bhokteti yacchāstraṃ loka buddhyanuvādi tat .
sadasmītiśruterjātā bādhyate’nyaitayaiva dhīḥ .. 8 ..
sadeva tvamasītyukte nātmāno muktatā sthirā .
pravarttate prasaṃcakṣāmato yuktyā’nucintayet .. 9 ..
sakṛduktaṃ na gṛhṇāti vākyārthajño’pi yo bhavet .
apekṣate’ta evānyad avocāma dvayaṃ hi tat .. 10 ..
niyogo’pratipannatvāt karmaṇāṃ sa yathā bhavet .
aviruddho bhavettāvadyāvatsaṃvedyatādṛḍhā .. 11 ..
s
ceṣṭitaṃ ca tathā mithyā svacchandaḥ pratipadyate .
prasaṃkhyānamataḥ kāryaṃ yāvadātmānubhūyate .. 12 ..
sadasmīti ca vijñānam akṣajo bādhate dhruvam .
śabdotthaṃ dṛḍhasaṃskāro doṣaiścākṛṣyate bahiḥ .. 13 ..
śrutānumānajanmānau sāmānyaviṣayau yataḥ .
pratyayāvakṣajo’vaśyaṃ viśeṣārtho nivārayet .. 14 ..
vākyārthapratyayī kaścinnirduḥkho nopalabhyate .
yadi vā dṛśyate kaścid vākyārthaśrutimātrataḥ .. 15 ..
nirduḥkho’tītadeheṣu kṛtabhāvo’numīyate .
caryā no’śāstrasaṃvedyā syādaniṣṭaṃ tathā sati .. 16 ..
sadasīti phalaṃ coktvā vidheyaṃ sādhanaṃ yataḥ .
na tadanyat prasaṃkhyānāt prasiddhārthamiheṣyate .. 17 ..
tasmādanubhavāyaiva prasaṃcakṣīta yatnataḥ .
tyajansādhana tatsādhya viruddhaṃ śamanādimān .. 18 ..
naitadevaṃ rahasyānāṃ neti netyavasānataḥ .
kriyāsādhyaṃ purā śrāvyaṃ na mokṣo nitya siddhataḥ .. 19 ..
putraduḥkhaṃ yathādhyastaṃ pitrā’duḥkhe sva ātmani .
ahaṃkartā tathādhyasto nityāduḥkhe sva ātmani .. 20 ..
Chapter 18 : Verses 1-20
யேனாத்மனா விலீயந்தே உத்³ப⁴வந்தி ச வ்ருத்தய꞉ .
நித்யாவக³தயே தஸ்மை நமோ தீ⁴ப்ரத்யயாத்மனே .. 1 ..
ப்ரமத்²ய வஜ்ரோபம யுக்தி ஸம்ப்⁴ருதை꞉ ஶ்ருதேரராதீஞ்ஶதஶோ வசோ(அ)ஸிபி⁴꞉ .
ரரக்ஷ வேதா³ர்த²நிதி⁴ம் விஶாலதீ⁴ர்நமோ யதீந்த்³ராய கு³ரோர்க³ரீயஸே .. 2 ..
நித்யமுக்தஸ்ஸதே³வாஸ்மீத் யேவம் சேன்ன ப⁴வேன்மதி꞉ .
கிமர்த²ம் ஶ்ராவயத்யேவ மாத்ருவச்ச்²ருதிராத³ராத் .. 3 ..
ஸித்³தா⁴தே³வாஹமித்யஸ்மாத்³ யுஷ்மத்³த⁴ர்மோ நிஷித்⁴யதே .
ரஜ்ஜ்வாமிவாஹிதீ⁴ர்யுக்த்யா தத்த்வமித்யாதி³ஶாஸனை꞉ .. 4 ..
ஶாஸ்த்ரப்ராமாண்யதோ ஜ்ஞேயா த⁴ர்மாதே³ரஸ்திதா யதா² .
விஷாபோஹோ யதா² த்⁴யாநாத்³ ஹ்னுதி꞉ பாப்மனஸ்ததா² .. 5 ..
ஸத்³ப்³ரஹ்மாஹம் கரோமீதி ப்ரத்யயாவாத்மஸாக்ஷிகௌ .
தயோரஜ்ஞானஜஸ்யைவ த்யாகோ³ யுக்ததரோ மத꞉ .. 6 ..
ஸத³ஸ்மீதி ப்ரமாணோத்தா² தீ⁴ரன்யா தன்னிபோ³த்³ப⁴வா .
ப்ரத்யக்ஷதி³னிபா⁴ வாபி பா³த்⁴யதே தி³க்³ப்⁴ரமாதி³வத் .. 7 ..
குரு போ⁴க்தேதி யச்சா²ஸ்த்ரம் லோக பு³த்³த்⁴யனுவாதி³ தத் .
ஸத³ஸ்மீதிஶ்ருதேர்ஜாதா பா³த்⁴யதே(அ)ன்யைதயைவ தீ⁴꞉ .. 8 ..
ஸதே³வ த்வமஸீத்யுக்தே நாத்மானோ முக்ததா ஸ்தி²ரா .
ப்ரவர்த்ததே ப்ரஸஞ்சக்ஷாமதோ யுக்த்யா(அ)னுசிந்தயேத் .. 9 ..
ஸக்ருது³க்தம் ந க்³ருஹ்ணாதி வாக்யார்த²ஜ்ஞோ(அ)பி யோ ப⁴வேத் .
அபேக்ஷதே(அ)த ஏவான்யத்³ அவோசாம த்³வயம் ஹி தத் .. 10 ..
நியோகோ³(அ)ப்ரதிபன்னத்வாத் கர்மணாம் ஸ யதா² ப⁴வேத் .
அவிருத்³தோ⁴ ப⁴வேத்தாவத்³யாவத்ஸம்வேத்³யதாத்³ருடா⁴ .. 11 ..
ஸ்
சேஷ்டிதம் ச ததா² மித்²யா ஸ்வச்ச²ந்த³꞉ ப்ரதிபத்³யதே .
ப்ரஸங்க்²யானமத꞉ கார்யம் யாவதா³த்மானுபூ⁴யதே .. 12 ..
ஸத³ஸ்மீதி ச விஜ்ஞானம் அக்ஷஜோ பா³த⁴தே த்⁴ருவம் .
ஶப்³தோ³த்த²ம் த்³ருட⁴ஸம்ஸ்காரோ தோ³ஷைஶ்சாக்ருஷ்யதே ப³ஹி꞉ .. 13 ..
ஶ்ருதானுமானஜன்மானௌ ஸாமான்யவிஷயௌ யத꞉ .
ப்ரத்யயாவக்ஷஜோ(அ)வஶ்யம் விஶேஷார்தோ² நிவாரயேத் .. 14 ..
வாக்யார்த²ப்ரத்யயீ கஶ்சிந்நிர்து³꞉கோ² நோபலப்⁴யதே .
யதி³ வா த்³ருஶ்யதே கஶ்சித்³ வாக்யார்த²ஶ்ருதிமாத்ரத꞉ .. 15 ..
நிர்து³꞉கோ²(அ)தீததே³ஹேஷு க்ருதபா⁴வோ(அ)னுமீயதே .
சர்யா நோ(அ)ஶாஸ்த்ரஸம்வேத்³யா ஸ்யாத³நிஷ்டம் ததா² ஸதி .. 16 ..
ஸத³ஸீதி ப²லம் சோக்த்வா விதே⁴யம் ஸாத⁴னம் யத꞉ .
ந தத³ன்யத் ப்ரஸங்க்²யானாத் ப்ரஸித்³தா⁴ர்த²மிஹேஷ்யதே .. 17 ..
தஸ்மாத³னுப⁴வாயைவ ப்ரஸஞ்சக்ஷீத யத்னத꞉ .
த்யஜன்ஸாத⁴ன தத்ஸாத்⁴ய விருத்³த⁴ம் ஶமநாதி³மான் .. 18 ..
நைததே³வம் ரஹஸ்யானாம் நேதி நேத்யவஸானத꞉ .
க்ரியாஸாத்⁴யம் புரா ஶ்ராவ்யம் ந மோக்ஷோ நித்ய ஸித்³த⁴த꞉ .. 19 ..
புத்ரது³꞉க²ம் யதா²த்⁴யஸ்தம் பித்ரா(அ)து³꞉கே² ஸ்வ ஆத்மனி .
அஹங்கர்தா ததா²த்⁴யஸ்தோ நித்யாது³꞉கே² ஸ்வ ஆத்மனி .. 20 ..