Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

                             

Page 312 

 दत्तपिण्डमात्रेण सह ‘अ एवायं देवदत्तः’ इति वाक्यस्य लक्ष्यलक्षणभावः संबन्धः सिद्ध्यति। एवमेव “तत्त्वमसि” इति वाक्येऽपि ‘तत्’ ‘त्वम्’ इति पदद्वयबोध्यविरुद्धर्मभूतपरोक्षत्वापरोक्षत्व वैशिष्ट्यपरित्यागेन चैतन्यमात्रेण सह “तत्त्वमसि” इति वाक्यस्य लक्ष्यलक्षणभावः संबन्धः सिद्ध्यति। तस्मात् विरुद्धाम्शपरित्यागेनाविरुद्ध चैतन्यांशमात्रबोधकं “तत्त्वमसि” इति वाक्यं लक्षणम्। अखण्डचैतन्यं लक्ष्यमिति सिद्धम्। 

२) “तत्त्वमसि” इति वाक्यमुपदेशवाक्यम्। “प्रज्ञानं ब्रह्म”  इति वाक्यं स्वरूपबोधकवाक्यम् “अयमात्मा ब्रह्म” इत्यपरोक्षत्वबोधकं वाक्यम्। ‘अहं ब्रह्मास्मि’ इत्यनुभवबोधकवाक्यम्।

येनेक्षेते शृणोतीदं जिघ्रति व्याकरोति च। 

स्वाद्वस्वादु विजानाति तत्प्रज्ञानमुदाहृतम् ॥ १॥ 

प्रज्ञानम् इति शब्दार्थसङ्ग्राहकश्लोकः

चतुर्मुखादिदेवेषु मनुष्याश्वगवादिषु।

चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्म मय्यपि ॥ २॥ 

ब्रह्म इति शब्दार्थ सङ्ग्राहकश्लोकः। ऋग्वेदमहावाक्यार्थ सङ्ग्राहक श्लोकाविमौ। 

परिपूर्णः परात्मास्मिन् देहे विद्याधिकारिणि । 

बुद्धेः साक्षितया स्थित्वा स्फुरन्निहमितीर्यते ॥३॥

‘अहम्’ इति शब्दार्थसङ्ग्राहक श्लोकः। 

स्वतः पूर्णः परात्माऽत्र ब्रह्मशब्देन वर्णितः । 

अस्मीत्यैक्यपरामर्शः तेन ब्रह्म भवाम्यहम् ॥ ४ ॥

ब्रह्मास्मि इति शब्दार्थ सङ्ग्राहकश्लोकः।

एकमेवाद्वितीयं सन्नामरूपविवर्जितम् । 

सृष्टेः पुराऽधुनाप्यस्य तादृक्त्वं तदितीर्यते ॥५॥

‘तत्’ इति शब्दार्थ सङ्ग्राहकश्लोकः। 

श्रोतुर्देहेन्द्रियातीतं वस्त्वत्र त्वंपदेरितम्। 

एकता ग्राह्यतेऽसीति तदैक्यमनुभूयताम् ॥६॥

त्वमसि इति शब्दार्थ सङ्ग्राहक श्लोकः । (इति सामवेदमहावाक्यार्थ सङ्ग्राहक श्लोकौ)

स्वप्रकाशपरोक्षत्वमयमित्युक्तितो मतम् ।

अहङ्कारादि देहान्तात् प्रत्यगात्मेति गीयते ॥७॥ 

‘अयमात्मा’ इति शब्दार्थ सङ्ग्राहकश्लोकः।

दृश्यमानस्य सर्वस्य जगतस्तत्त्वमीर्यते । 

ब्रह्मशब्देन तद्ब्रह्म स्वप्रकाशात्मरूपकम् ॥८॥

‘ब्रह्म’ इति शब्दार्थ सङ्ग्राहकश्लोकः।

इमौ अथर्ववेदमःअवाक्यार्थ सङ्ग्राहकश्लोकौ। इति ग्रन्थकृदयं स्वकीयैरष्टभिः श्लोकैः चतुर्णामपि वेदानां महावाक्यार्थान् संजग्राह।

Top

 

Page 312

dattapiNDamAtreNa saha ‘a evAyaM devadattaH’ iti vAkyasya lakShyalakShaNabhAvaH saMbandhaH siddhyati. evameva “tattvamasi” iti vAkye.api ‘tat’ ‘tvam’ iti padadvayabodhyaviruddharmabhUtaparokShatvAparokShatva vaishiShTyaparityAgena chaitanyamAtreNa saha “tattvamasi” iti vAkyasya lakShyalakShaNabhAvaH saMbandhaH siddhyati. tasmAt viruddhAmshaparityAgenAviruddha chaitanyAMshamAtrabodhakaM “tattvamasi” iti vAkyaM lakShaNam. akhaNDachaitanyaM lakShyamiti siddham. 

2) “tattvamasi” iti vAkyamupadeshavAkyam. “praGYAnaM brahma”  iti vAkyaM svarUpabodhakavAkyam “ayamAtmA brahma” ityaparokShatvabodhakaM vAkyam. ‘ahaM brahmAsmi’ ityanubhavabodhakavAkyam.

yenekShete shR^iNotIdaM jighrati vyAkaroti cha. 

svAdvasvAdu vijAnAti tatpraGYAnamudAhR^itam .. 1.. 

praGYAnam iti shabdArthasa~NgrAhakashlokaH

chaturmukhAdideveShu manuShyAshvagavAdiShu.

chaitanyamekaM brahmAtaH praGYAnaM brahma mayyapi .. 2.. 

brahma iti shabdArtha sa~NgrAhakashlokaH. R^igvedamahAvAkyArtha sa~NgrAhaka shlokAvimau. 

paripUrNaH parAtmAsmin dehe vidyAdhikAriNi . 

buddheH sAkShitayA sthitvA sphurannihamitIryate ..3..

‘aham’ iti shabdArthasa~NgrAhaka shlokaH. 

svataH pUrNaH parAtmA.atra brahmashabdena varNitaH . 

asmItyaikyaparAmarshaH tena brahma bhavAmyaham .. 4 ..

brahmAsmi iti shabdArtha sa~NgrAhakashlokaH.

ekamevAdvitIyaM sannAmarUpavivarjitam . 

sR^iShTeH purA.adhunApyasya tAdR^iktvaM taditIryate ..5..

‘tat’ iti shabdArtha sa~NgrAhakashlokaH. 

shroturdehendriyAtItaM vastvatra tvaMpaderitam. 

ekatA grAhyate.asIti tadaikyamanubhUyatAm ..6..

tvamasi iti shabdArtha sa~NgrAhaka shlokaH . (iti sAmavedamahAvAkyArtha sa~NgrAhaka shlokau)

svaprakAshaparokShatvamayamityuktito matam .

aha~NkArAdi dehAntAt pratyagAtmeti gIyate ..7.. 

‘ayamAtmA’ iti shabdArtha sa~NgrAhakashlokaH.

dR^ishyamAnasya sarvasya jagatastattvamIryate . 

brahmashabdena tadbrahma svaprakAshAtmarUpakam ..8..

‘brahma’ iti shabdArtha sa~NgrAhakashlokaH.

imau atharvavedamaHavAkyArtha sa~NgrAhakashlokau. iti granthakR^idayaM svakIyairaShTabhiH shlokaiH chaturNAmapi vedAnAM mahAvAkyArthAn saMjagrAha.

Top

 
 

Page 312

dattapiṇḍamātreṇa saha ‘a evāyaṃ devadattaḥ’ iti vākyasya lakṣyalakṣaṇabhāvaḥ saṃbandhaḥ siddhyati. evameva “tattvamasi” iti vākye’pi ‘tat’ ‘tvam’ iti padadvayabodhyaviruddharmabhūtaparokṣatvāparokṣatva vaiśiṣṭyaparityāgena caitanyamātreṇa saha “tattvamasi” iti vākyasya lakṣyalakṣaṇabhāvaḥ saṃbandhaḥ siddhyati. tasmāt viruddhāmśaparityāgenāviruddha caitanyāṃśamātrabodhakaṃ “tattvamasi” iti vākyaṃ lakṣaṇam. akhaṇḍacaitanyaṃ lakṣyamiti siddham. 

2) “tattvamasi” iti vākyamupadeśavākyam. “prajñānaṃ brahma”  iti vākyaṃ svarūpabodhakavākyam “ayamātmā brahma” ityaparokṣatvabodhakaṃ vākyam. ‘ahaṃ brahmāsmi’ ityanubhavabodhakavākyam.

yenekṣete śṛṇotīdaṃ jighrati vyākaroti ca. 

svādvasvādu vijānāti tatprajñānamudāhṛtam .. 1.. 

prajñānam iti śabdārthasaṅgrāhakaślokaḥ

caturmukhādideveṣu manuṣyāśvagavādiṣu.

caitanyamekaṃ brahmātaḥ prajñānaṃ brahma mayyapi .. 2.. 

brahma iti śabdārtha saṅgrāhakaślokaḥ. ṛgvedamahāvākyārtha saṅgrāhaka ślokāvimau. 

paripūrṇaḥ parātmāsmin dehe vidyādhikāriṇi . 

buddheḥ sākṣitayā sthitvā sphurannihamitīryate ..3..

‘aham’ iti śabdārthasaṅgrāhaka ślokaḥ. 

svataḥ pūrṇaḥ parātmā’tra brahmaśabdena varṇitaḥ . 

asmītyaikyaparāmarśaḥ tena brahma bhavāmyaham .. 4 ..

brahmāsmi iti śabdārtha saṅgrāhakaślokaḥ.

ekamevādvitīyaṃ sannāmarūpavivarjitam . 

sṛṣṭeḥ purā’dhunāpyasya tādṛktvaṃ taditīryate ..5..

‘tat’ iti śabdārtha saṅgrāhakaślokaḥ. 

śroturdehendriyātītaṃ vastvatra tvaṃpaderitam. 

ekatā grāhyate’sīti tadaikyamanubhūyatām ..6..

tvamasi iti śabdārtha saṅgrāhaka ślokaḥ . (iti sāmavedamahāvākyārtha saṅgrāhaka ślokau)

svaprakāśaparokṣatvamayamityuktito matam .

ahaṅkārādi dehāntāt pratyagātmeti gīyate ..7.. 

‘ayamātmā’ iti śabdārtha saṅgrāhakaślokaḥ.

dṛśyamānasya sarvasya jagatastattvamīryate . 

brahmaśabdena tadbrahma svaprakāśātmarūpakam ..8..

‘brahma’ iti śabdārtha saṅgrāhakaślokaḥ.

imau atharvavedamaḥavākyārtha saṅgrāhakaślokau. iti granthakṛdayaṃ svakīyairaṣṭabhiḥ ślokaiḥ caturṇāmapi vedānāṃ mahāvākyārthān saṃjagrāha.

Top

Page 312

த³த்தபிண்ட³மாத்ரேண ஸஹ ‘அ ஏவாயம் தே³வத³த்த꞉’ இதி வாக்யஸ்ய லக்ஷ்யலக்ஷணபா⁴வ꞉ ஸம்ப³ந்த⁴꞉ ஸித்³த்⁴யதி. ஏவமேவ “தத்த்வமஸி” இதி வாக்யே(அ)பி ‘தத்’ ‘த்வம்’ இதி பத³த்³வயபோ³த்⁴யவிருத்³த⁴ர்மபூ⁴தபரோக்ஷத்வாபரோக்ஷத்வ வைஶிஷ்ட்யபரித்யாகே³ன சைதன்யமாத்ரேண ஸஹ “தத்த்வமஸி” இதி வாக்யஸ்ய லக்ஷ்யலக்ஷணபா⁴வ꞉ ஸம்ப³ந்த⁴꞉ ஸித்³த்⁴யதி. தஸ்மாத் விருத்³தா⁴ம்ஶபரித்யாகே³னாவிருத்³த⁴ சைதன்யாம்ஶமாத்ரபோ³த⁴கம் “தத்த்வமஸி” இதி வாக்யம் லக்ஷணம். அக²ண்ட³சைதன்யம் லக்ஷ்யமிதி ஸித்³த⁴ம். 

2) “தத்த்வமஸி” இதி வாக்யமுபதே³ஶவாக்யம். “ப்ரஜ்ஞானம் ப்³ரஹ்ம”  இதி வாக்யம் ஸ்வரூபபோ³த⁴கவாக்யம் “அயமாத்மா ப்³ரஹ்ம” இத்யபரோக்ஷத்வபோ³த⁴கம் வாக்யம். ‘அஹம் ப்³ரஹ்மாஸ்மி’ இத்யனுப⁴வபோ³த⁴கவாக்யம்.

யேனேக்ஷேதே ஶ்ருணோதீத³ம் ஜிக்⁴ரதி வ்யாகரோதி ச. 

ஸ்வாத்³வஸ்வாது³ விஜானாதி தத்ப்ரஜ்ஞானமுதா³ஹ்ருதம் .. 1.. 

ப்ரஜ்ஞானம் இதி ஶப்³தா³ர்த²ஸங்க்³ராஹகஶ்லோக꞉

சதுர்முகா²தி³தே³வேஷு மனுஷ்யாஶ்வக³வாதி³ஷு.

சைதன்யமேகம் ப்³ரஹ்மாத꞉ ப்ரஜ்ஞானம் ப்³ரஹ்ம மய்யபி .. 2.. 

ப்³ரஹ்ம இதி ஶப்³தா³ர்த² ஸங்க்³ராஹகஶ்லோக꞉. ருக்³வேத³மஹாவாக்யார்த² ஸங்க்³ராஹக ஶ்லோகாவிமௌ. 

பரிபூர்ண꞉ பராத்மாஸ்மின் தே³ஹே வித்³யாதி⁴காரிணி . 

பு³த்³தே⁴꞉ ஸாக்ஷிதயா ஸ்தி²த்வா ஸ்பு²ரன்னிஹமிதீர்யதே ..3..

‘அஹம்’ இதி ஶப்³தா³ர்த²ஸங்க்³ராஹக ஶ்லோக꞉. 

ஸ்வத꞉ பூர்ண꞉ பராத்மா(அ)த்ர ப்³ரஹ்மஶப்³தே³ன வர்ணித꞉ . 

அஸ்மீத்யைக்யபராமர்ஶ꞉ தேன ப்³ரஹ்ம ப⁴வாம்யஹம் .. 4 ..

ப்³ரஹ்மாஸ்மி இதி ஶப்³தா³ர்த² ஸங்க்³ராஹகஶ்லோக꞉.

ஏகமேவாத்³விதீயம் ஸந்நாமரூபவிவர்ஜிதம் . 

ஸ்ருஷ்டே꞉ புரா(அ)து⁴னாப்யஸ்ய தாத்³ருக்த்வம் ததி³தீர்யதே ..5..

‘தத்’ இதி ஶப்³தா³ர்த² ஸங்க்³ராஹகஶ்லோக꞉. 

ஶ்ரோதுர்தே³ஹேந்த்³ரியாதீதம் வஸ்த்வத்ர த்வம்பதே³ரிதம். 

ஏகதா க்³ராஹ்யதே(அ)ஸீதி ததை³க்யமனுபூ⁴யதாம் ..6..

த்வமஸி இதி ஶப்³தா³ர்த² ஸங்க்³ராஹக ஶ்லோக꞉ . (இதி ஸாமவேத³மஹாவாக்யார்த² ஸங்க்³ராஹக ஶ்லோகௌ)

ஸ்வப்ரகாஶபரோக்ஷத்வமயமித்யுக்திதோ மதம் .

அஹங்காராதி³ தே³ஹாந்தாத் ப்ரத்யகா³த்மேதி கீ³யதே ..7.. 

‘அயமாத்மா’ இதி ஶப்³தா³ர்த² ஸங்க்³ராஹகஶ்லோக꞉.

த்³ருஶ்யமானஸ்ய ஸர்வஸ்ய ஜக³தஸ்தத்த்வமீர்யதே . 

ப்³ரஹ்மஶப்³தே³ன தத்³ப்³ரஹ்ம ஸ்வப்ரகாஶாத்மரூபகம் ..8..

‘ப்³ரஹ்ம’ இதி ஶப்³தா³ர்த² ஸங்க்³ராஹகஶ்லோக꞉.

இமௌ அத²ர்வவேத³ம꞉அவாக்யார்த² ஸங்க்³ராஹகஶ்லோகௌ. இதி க்³ரந்த²க்ருத³யம் ஸ்வகீயைரஷ்டபி⁴꞉ ஶ்லோகை꞉ சதுர்ணாமபி வேதா³னாம் மஹாவாக்யார்தா²ன் ஸஞ்ஜக்³ராஹ.

Top